________________ अइयार 10 - अभिधानराजेन्द्रः - भाग 1 अइरत्त सता तस्या एवेह प्रधानत्वात्। तथा विषये चस्थापयितव्यं तदर्थपदं, श्रामण्यदुष्परामृष्टनरकानुपकर्षतीति, अस्मादनिष्टफलमप्येतत् धर्मचरणं कुतः? इत्याह- बहुश्रुतगुरुसकाशात्, न स्व-मनीषिकयेति गाथार्थः। द्रव्यरूपं भणितं मनीषिभिरिति गाथार्थः / एतदेवाऽऽह एतदेव सामान्येन द्रढयन्नाह - जह सुहुमइआराणं, बंभीपमुहाइफलनिआणाणं / खुड्डइआराणां वि अ, मणुआइसु असुह मो फलं ने। जं गुरुअं फलमुत्तं, एअंकह घडइ जुत्तीए॥६६॥ इअरेसु अनिरयाइसु, गुरुअंतं अन्नहा कत्तो // 73|| यथा सूक्ष्माऽतिचाराणां लघुचारित्राऽपराधानां किंभूतानाम् ? इत्याह- क्षुद्राऽतिचाराणामेवौधतो धर्मसंबन्धिनां मनुष्यादिष्वशुभ-फलं ज्ञेयं ब्राह्मीप्रमुखादिफलनिदानानां प्रमुखशब्दात् सुन्दरी-परिग्रहः, स्त्रीत्वदारिद्र्यादि आदि शब्दात् तथाविधतिर्यक - आदिशब्दात् तपःस्तेनप्रभृतीनां यद् गुरुफलमुक्तं सूत्रे स्त्रीत्वं, परिग्रहः / इतरेषां पुनर्महाऽतिचाराणां नरकादिषु गुरुकं तदशुभ-फलं किल्विषिकत्वादिति एतत् कथं घटते? युक्त्या कोऽस्य विषयः? इति / कालाघशुभपेक्षया आदिशब्दात् क्लिष्टतिर्यक्परिग्रहः। इत्थं गाथाऽर्थः / तथा - चैतदडीकर्तव्यं, तदन्यथा कुतः ? तस्य हेतुर्महाऽतिचारान् मुक्त्वेति सइ एअम्मि अ एवं, कहं पमत्ताण धम्मचरणं तु! गाथाऽर्थः। उपसंहरन्नाह - अइआरासयभूआण हंदि मोक्खस्स हेउत्ति // 67|| एवं विआरणाए, सइ संवेगाउचरणपरिवुड्ढी। सत्येतस्मिन् चैवं यथाऽर्थ एव, कथं प्रमत्तानामद्यतनसाधूनां | इहरा सम्मुच्छिमपाणितुल्लया दढं होइ दोसा य / / 74 / / धर्मचरणमेवं हन्दि ! मोक्षस्य हेतुरिति योगः / नैवेत्यभिप्रायः / एवमुक्तेन प्रकारेण विचारणायां सत्यां सदा संवेगाद् हेतोः किमित्याहकिंभूतानामित्याह- अतिचाराश्रयभूतानां प्रभूताऽतिचारवता- मिति (चरणपरिवुढित्ति) करणतया इतरथा खेचाराणा-मन्तरेण गाथार्थः / मार्गानुसारिणां विकल्पमाह - सम्मूर्च्छनजप्राणितुल्यता दृढतया करणेन असावत्यर्थ दोषाय भवति एवं च घडइ एवं, पवजिउं जो तिगिच्छमइआरं। ज्ञातव्या प्रव्रज्यायामपीति गाथार्थः / पं०व० 3 सुहुमं पि कुणइ सो खलु, तस्स विवागम्मि अइरोद्दो॥६८|| द्वा०(श्रावकवतानामतिचाराः सम्यक्त्वातिचाराश्च स्वस्वस्थाने) एवं च घटते- एतदनन्तरोदितं प्रपद्य यश्चिकित्सां कुष्ठादे- रतिचारं यस्याऽष्टावतीचारगाथा नाऽऽयान्ति तेनाऽष्टौ नमस्कारा गण्यन्ते, परं तद्विरोधिनं किम् ? इत्याह- सूक्ष्ममपि करोति स खलु, तस्याऽतिचारे गाथाया उच्छ्वासा द्वात्रिंश भवन्ति, नमस्कार चतुष्कस्या-ऽपि तथैव / विपाकेऽतिरौद्रो भवति, दृष्टमेतदेवं दान्तिके- ऽपि भविष्यतीति नमस्काराष्टकस्यतु चतुःषष्टिरुच्छवासा भवन्ति / तत्कथमिति प्रश्ने? गाथार्थः / अतिचारक्षपणहेतुमाह उत्तरं- यस्याऽष्टौ गाथा नाऽऽयान्ति तस्याऽष्टनमस्कारकायोत्सर्गः पडिवक्खज्झवसाणं, पाएणं तस्स खवणहेऊ वि। कार्यते, न तूच्छ्वासमानमिति / सेन०उल्ला०६ प्र०ा अतिक्रम्य णालोअणाइमित्तं, तेसिं ओहेण तब्भावा // 66 // स्वस्वभोगकालमुल्लङ्ग्य चारः राश्यन्तरगमनम् अतिचारः। ज्योतिषोक्तेः प्रतिपक्षाऽध्यवसानं क्लिष्टाच्छुद्धं तुल्यगुणमधिकगुणं वा प्रायेण भौमादिपञ्चकस्य स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य तस्याऽतिचारस्य क्षपणहेतुरपि यदृच्छयाऽपि हि उचितादिप्रायोग्रहणं राश्यन्तरगमने, अतिचारस्य "रविर्मासं निशानाथः सपाददिवसद्वयम्' नाऽऽलोचनामात्रम् / तथाविधभावशून्यं कुतः ? इत्याह - तेषामपि इत्या-दिनोक्तभोगकालभेदोल्लङ्घनेन ग्रहणमतिशीघ्रतया अल्पब्राह्मयादीनां प्राणिनामोधेन सामान्येन तद्भावादालोचनादिभात्र- कालनैव आक्रान्तराशिमुपभुज्य राश्यन्तरगमनम्। वाच०। भावादिति गाथाऽर्थः। अइरत्त-त्रि०(अतिरक्त)अत्यन्तो रक्तः रक्तवर्णः अनुरागयुक्तो वा एवमपत्ताणं पिहु, पइअइआरं विवक्खहेऊणं / अतिलोहितवणे, अत्यन्ताऽनुरक्ते च अत्यन्तरक्तवर्णे, पुं०ा वाचा आसेवणेण दोसो, त्ति धम्मचरणं जहाभिहिअं॥७॥ *अतिरात्र-पुं० अतिशयिता रात्रिस्ततोऽस्त्यर्थे अच,अधिकदिने एवं प्रमत्तानामपि साधूनां प्रत्यतिचारमतिचारं प्रति विपक्ष- हेतूनां दिनवृद्धौ,ते चषट्, तद्यथायथोक्ताऽध्यवसायानामासेवने सति न दोषोऽतिचार-क्षयात् इत्येवं छ अइरत्ता पण्णत्ता / तं जहा-चउत्थे पव्वे, अट्ठमे पव्वे, धर्मचरणं यथाऽभिहितं शुद्धत्वात् मोक्षस्य हेतुरिति गाथार्थः / अत्रैवेदं दुवालसमे पव्वे, सोलसमे पव्वे, वीसइमे पव्वे, चउवीसइमे तात्पर्यमाह पव्वे। सम्मकयपडिआरं, बहुअंपि विसं न मारए जह उ। (अइरत्तत्ति) अतिरात्रोऽधिकदिनं दिनवृद्धिरिति यावत् चतुर्थ पर्व थोवं पि अविवरीअं, मारइ एसोवमा एत्थ / / 71 / / आषाढ शुक्लपक्ष एवमिहैकान्तरितमासानां शुक्लपक्षाः सर्वत्र पर्वाणीति, सम्यक्-कृतप्रतीकारमगदमन्त्रादिना बह्न पि विषं न मारयति / यथा स्था० 6 ठा०। संप्रत्यतिरात्रप्रतिपादनार्थमाह-तत्थेत्यादि,तत्र एकस्मिन् भक्षितं सत् स्तोकमपि च विपरीतमकृतप्रतीकारं मारयति / संवत्सरे खल्विमेषट् अतिरात्रा प्रज्ञाः, तद्यथा- चउत्थे पव्वे० इत्यादि एषोपमाऽत्राऽतिचारविचारे इति गाथार्थः / विपक्षमाह - इह कर्ममासमपेक्ष्य सूर्यमासचिन्तायामेकै कसूर्यतुपरिसमाप्ताजे पडिआरविरहिआ, पमाइणो तेसि पुण तयं विति। वेकैकोऽधिको- ऽहोरात्रः प्राप्यते, तथाहि- त्रिंशता अहोरात्रैरेकः दुग्गहिअसरोहरणा, अणिट्ठफलयं पिमं भणिअं॥७२॥ कर्ममासः सार्द्धत्रिंशता अहोरात्रैरेकः सूर्यमासो, मासद्वयात्मकश्च ऋतुः, ये प्रतीकारविरहिताः अतिचारेषु प्रमादिनो द्रव्यसाधवः, तेषां ततः एकसूर्यर्तुपरि-समासौ कर्ममासद्वयमपेक्ष्य एकोऽधिकोहोरात्रः पुनस्तद्धर्मचरणं यथोदित चिन्त्यं न भवतीत्यर्थः / एतदेव स्पष्टयति प्राप्यते / सूर्यर्तुश्च आषाढादिकः, तत आषाढादारभ्य चतुर्थे पर्वणि दुर्गृहीतशरोदाहरणाच्छरो यथा दुर्गृहीतो हस्त-मेवाऽवकृन्तति एकोऽधिकोऽहोरात्रो भवति, अष्टमे पर्वणि गते द्वितीयः,