________________ अइमुंत्तय 7- अभिधानराजेन्द्रः - भाग 1 अअइमुच्छिय एवं वयासी गच्छामि णं भंते ! अहं तुज्झेहिं सद्धिं समणं 3 विहाराए। तए णं से अइमुत्ते कुमारसमणे वाहयं वाहयमाणं पायं वंदति अहासुहं तते णं से अइमुत्ते कुमारे भगवं गोयम पासइपासइत्ता मट्टियपालिं बंधइबंधइत्ताणावियामेव नाविओ सद्धिं जेणेव समणे 3 तेणेव उवागच्छति उवागच्छतित्ता समणं विव णावमयं पडिग्गहयं उदगंसि पवाहमाणे अमिरमइ / तं च ३तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव पजुवासति / तते थेरा अहक्खु जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागते जाव उवागच्छंतित्ता एवं वयासी। एवं खलु देवाणुप्पियाणं अंतेवासी पडिदंसेति पडिदंसेतित्ता संजमे तवसा आयाहिणं पयाहिणं अइमुत्ते णामं कुमारसमणे / से णं भंते ! अइमुत्ते कुमारसमणे विहरति। तेणं समणे 3 अतिमुत्तस्स कुमारस्सतीसे यधम्मकहा कईहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं करेहिति? अजोति कहेइ से अतिमुत्ते समणस्स भगवओ अंतिए धम्मं सोचा निसम्म समणे भयवं महावीरे ते थेरे एवं वयासी। एवं खलु अजो ! मम हहतुट्ठ जनवरं देवाणुप्पिया अम्मापितरो आपुच्छामि तते णं | अंतेवासी अइमुत्ते णामं कुमारसमणे पगइभद्दए जाव विणीए से अहं देवानुप्पिया अंतितेजाव पव्वयामि अहासुहं देवाणुप्पिया! | णं अइमुत्ते कुमारसमणे एगेणं चेव भवग्गहणेणं सिज्झिहिइ जाव मा पडिबंधं करेह / तते णं से अतिमुत्ते कुमारे जेणेव अंतं करेहिइ / तं मा णं अज्जा ! तुम्भे अइमुत्तं कुमारसमणं अम्मापियरो तेणेव उवागते जाव पव्वतिए ततेणं अतिमुत्तं कुमार हीलह निंदह खिंसह गरिहह अवमण्णह तुडभे णं देवाणुप्पिया अम्मापियरो एवं वयासी बालेसि ताव तुमपुत्ता! असंबद्धे किण्ह अइमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह तुमं जाणसि धम्म। तते णं से अइमुत्ते कुमारे अम्मापितरो एवं अगिलाएणं भत्तेणं पाणेणं विणएणं वेयावडियं करेह / अइमुत्ते खलु अहं अम्मयाओ जंचेव जाणामि तं चेवनजाणामि जंचेव णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव। तए णं ते ण जाणामितं चेव जाणामि। ततेणं अइमुत्तं कुमारं अम्मापियरो थेरा भगवंतो समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं एवं वयासी। कह णं तुमं पुत्ता ! जंचेव जाणामि जाव तं चेवन भगवं महावीरं वंदंति वंदंतित्ता अइमुत्तं कुमारसमणं अगिलाए जाणामि तेसिं अतिमुत्ते कुमारे अम्मापियरे एवं वयासी जाणामि संगिण्हंति जाव वेयावडियं करेंति। अहं अम्मयाओ जहाजातेण तहा अवस्सं मरियव्वं न जाणामि कुमारसमणेत्ति / षड्वर्षजातस्य तस्य प्रव्रजितत्वादाह च 'छव्वरिसो अहं अम्मयाओ काहे वा कहं वा कह केव चिरेणेव वा कालेण, पव्वइओ णिग्गंथं रोइऊण पावयणंति' एतदेव चाश्चर्यमिहाऽन्यथा न जाणामिणं अम्मयातो केहिं कम्मायाणेहिं वा जीवा नेरइय- वर्षाष्टकादारान्न प्रव्रज्या स्यादिति (कक्खपडिग्गहरयहरणतिरिक्खजोणियमणुस्सदेवेसुउववज्जंति।जाणामिणं अम्मयातो मायाएत्ति)कक्षायां प्रतिग्रहकं रजोहरणं चादायेत्यर्थः / (नाविया मेत्ति) जहा सत्तेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति / एवं नौका द्रोणिका मे ममेयमिति विकल्पयन्निति गम्यते "नाविओ विव खलु अहं अम्मयातो जं चेव जाणामि तं चेवन जाणामि जं चेव / नावं ति'' नाविक इव नौवाहक इव नावं द्रोणी नजाणामि तं चेव जाणामि तं इच्छामि णं अम्मयातो तुज्झेहि (अयंति)असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते एवं च तस्य अब्भणुण्णाते समाणे जाव पव्वतिए। तते णं से अइमुत्ते कुमारे रमणक्रिया बालावस्थाबलादिति (अदक्खुत्ति)अद्राक्षुः दृष्टवन्तस्ते अम्मापियरो जाहे नो संचाएति बहूहिं आघवति 4 तं इच्छामो चैतदीयामत्यन्तानुचिताश्चेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः / ते जाया एगदिवसमवि रायसिरिंपासेति पासेतित्ता। तते णं से एतदेवाह एवं खलु' इत्यादि (हीलहत्ति) जात्याद्युद्धट्टनतः (निंदहत्ति) मनसा (खिंसहत्ति) जनसमक्षम् (गरिहहत्ति) तत्समक्षम् अवमन्नहत्ति अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचि तदुचितप्रतिपत्त्यकरणेन (परिभवहत्ति) क्वचित्पाठः, तत्र परिभवः द्वति। अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयाति समस्तपूर्वोक्तपद-करणेन (अगिलाएत्ति) अग्लान्या अखेदेन एक्कारस अंगाई अहिजति अहिज्जतित्ता बहू हिं वासाति (संगिण्हहत्ति) संगृहीत स्वीकुरुत (उवपिण्हहत्ति)उपगृह्णीत उपष्टम्भं सामण्णपरियागं पावणेति पावणित्ता गुणरयणेणं तवोकम्मेणं कुरुत एतदेवाह (वेयावडियंति)वैयावृत्त्यं कुरुतास्येति शेषः (अंतकरे जाव विपुले पव्वए सिद्धे / अन्त०५ वर्ग चेवत्ति)भवच्छेदकरः स च दूरतरभवेऽपि स्यादत आह (अंतिमसरीरिए अस्य सिद्धिविषयः स्थविराणां प्रश्नो, यथा चेवत्ति)चरमशरीर इत्यर्थः / भ० 5 श० 4 अ० / अनुत्तरोपपातिकेषु तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीर-स्स दशमाध्यनतयोक्ते च / स्था० 10 ठा० (तदपर एवाऽयं भविष्यतीति अंतेवासी अइमुत्ते णामं कुमारसमणे पगइभद्दए जाव विणीए तए संभाव्यते) णं से अइमुत्ते कुमारसमणे अण्णया कयाई मया दुट्टिकार्यसि अइमुच्छिय-त्रि०(अतिमूच्छित)विषयदोषदर्शनं प्रत्यभि-मूढतामुपगते, निवयमाणंसि कक्खपडिग्गह- रयहरणमायाए बहिया संपट्ठिए | प्रश्न०आश्र० 4 द्वा०।