SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अइभद्द 6. अभियानराजेन्द्रः- भाग 1 अइमुंत्तय अइभद्द-पुं०(अतिभद्र) कस्यचिच्छेष्ठिनः पुत्रे, येन स्त्रीकलहे सति भद्रनामभ्रातुः पृथग्भूय गृहाद्यर्द्धकरणं कृतम्।तं०। अइभद्दग-त्रि०(अतिभद्रक)भद्रदर्शने, प्रति०। अइभद्दा-स्त्री०(अतिभद्रा)प्रभासनामगणधरस्य मातरि, आ०म०द्वि०। आ० चू० अइभय-त्रि०(अतिभय)ऐहलौकिकादीनि भयान्यतिक्रान्ते, प्रश्न०अध०१ द्वारा अइभार-पुं०(अतिभार)अत्यन्तं भारः / गुरुत्वे, पिं०। वोढुमशक्ये भारे, प्रव० 4 द्वा०। अतीव भरणमतिभारः / प्रभूतस्य पूगफलादेः स्कन्धपृष्ठादिष्वारोपणरूपे, आव०६ अ० धर्म ध० र०। प्रव०। तथाविधशक्तिविकलानां महाभारारोपणस्वरूपे, उपा० 1 अ०॥ प्रथमाऽणुव्रतस्य चतुर्थेऽतिचारे, पंचा० 1 विव०। अतिभारो न आरोवेयव्वो, पुट्विं चेव जावाहणाए जीविगा सा मोत्तव्या, न होज्ज अन्ना जीविगा, ताहे दुपओजं सयं उक्खिवइ ओयारेइ वा भारं, एवं वहाविजइ बइल्लाणं, जहा साभावियाओ वि भाराओऊणो उकीरइ, हलसगडेसु वि वेलाए मुयइ आसहत्थीसु वि एसेव विही। आव० चू०६ अ०। अइभारग-पुं०(अतिभारग)अतिभारेण वेगेन गच्छति, गम-ड। ३त०। खरे, अश्वतरे, गर्दभाबडवायां जाते अश्वभेदे, वाचा अइभारारोवण-न०(अतिभारारोपण)अतिशयितो भारो- ऽतिभारो वोढुमशक्य इति यावत् तस्याऽऽरोपणं गो-करम- रासभ- मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनम् / प्रथमा-ऽणुव्रतस्य चतुर्थेऽतिचारे, ध० 2 अधि० प्रश्न अइभूमि-स्त्री०(अतिभूमि)एलुकात् परभागे, अननुज्ञाता गृहस्थैर्यत्राऽन्यभिक्षाचरा नाऽऽयान्तीत्यर्थः / दश०८ अ०। (तत्र गमनं निषिद्धमिति गोयरचरिया शब्दे)अतिशयिता भूमि-मर्यादा। प्रा० स० अतिक्रमेऽव्ययी०। मर्यादातिक्रमे, अव्य०। भूमिं मर्यादा वाऽतिक्रान्ते, त्रिका वाचन अइमंच-पुं०(अतिमश) मशोपरितने विशिष्ट मो,मश्चाइ मञ्चकलियं / औला दशा०। ज्ञा०। अइमट्टिया-स्त्री०(अतिमृत्तिका)कर्दमरूपायां मृत्तिकायाम्, जी०३ | प्रति अइमहल्ल-पुं०(अतिमहत्वयसाऽतिगरिष्ठे / व्य०३ उ०। अइमाण-पुं०(अतिमान)अतीव मानोऽतिमानः / सुभूमादीनामिव महामाने, सूत्र०१ श्रु० 8 अ०। चारित्रमतिक्रम्य वर्तमाने कषायभेदे, सूत्र०१ श्रु०११ अ० अइमाय-त्रि०(अतिमात्र)मात्रामतिक्रान्तः / मात्राऽधिके, उत्त० 16 अ०ा आ०चू० अइमाया-स्त्री०(अतिमात्रा)उचितमात्राया अधिकमात्राथाम्, अइमायाए पाणभोयणं आहारित्ता भवइ / उत्त०१६ अ० प्रश्न। अतिमाया- स्त्री०। अतीव माया अतिमाया / चारित्रमतिक्रम्य वर्तमाने कषायभेदे, सूत्र०१ श्रु०११अ० अइमुत्त(मुत्त)य- न०(अतिमुक्तक) मुचो भावे क्तः / अतिशयेन मुक्तं | बन्धहीनता यस्य कप्। वाचला वक्रादावन्तः। 8 / 1 / 26 / इति तृतीयस्य अनुस्वाराऽऽगमः आर्षे तु न / प्रा० तिन्दुकवृक्षे, तालवृक्षे, वाचा पुष्पप्रधाने वनष्पती, जं० 1 वक्ष०ा वल्लीभेदे, प्रज्ञा० १पद। अतिमुक्तमण्डपकाः। जी०३ प्रति०। विशे०। प्रज्ञा०ा लताभेदे, आचा०१ श्रु०१ अ० औ०। कंसभ्रातरि, पुं० येन बाल्ये देवकी स्वस्वसा प्रोक्ता- त्वमष्ट पुत्रान् सदृशान् जनयिष्यसि / आ०म०द्वि०। आ०चू०। पोलासपुरवास्तव्ये विजयराजस्य श्रीनाम्न्यां देव्यां जाते पुत्रे, स्था० १०ठा। तद्वक्तव्यता अन्तकृद्दशाऽङ्गे यथातेणं कालेणं तेणं समएणं पोलासपुरे णयरे सिरीवणे उजाणे तस्स णं पोलासपुरे णयरे विजये नामं राया होत्था। तस्सणं विजयस्स रन्नो सिरी नामं देवी होत्था वण्णओ तत्थ णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तत्त अइमुत्ते नाम कुमारे होत्था सुमाल० तेणं कालेणं तेणं समएणं समणे 3 जाव सिरीवणे उज्जाणे विह-रति / तेणं कालेणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती जहा पण्णत्तीए जाव पोलासपुरे णयरे उच्च जाव अडति इमं च णं अतिमुत्ते कुमारे पहाए जाव विभूसिते बहूहिं दारएहि य डिभएहि य कुमारेहि य कुमारियाहि य सद्धिं संपरिखुडे साओ गिहातो पडिनिक्खमई पडि-निक्खमइत्ता जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य संपरिवुडे अमिरममाणे अमिरममाणे विहरति / तते णं भगवं गोयमे पोलासपुरे णयरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेण वीतिवयति / तते णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीति- वयमाणं पासति पासतित्ता जेणेव भगवं गोयमे तेणेव उवागते भगवं गोयम एवं क्यासी-के णं भंते ! तुज्झे किं वा अडह ? तते णं भगवं गोयमं अतिमुत्तं कुमारं एवं वयासी-अम्हे णं देवाणुप्पिया समणा निम्गंथा ईरियासमिया जाव बंभचारी उच्चनीय जाव अडमाणे। तते णं अतिमुत्ते कुमारे भगवं गोयमे एवं वयासी-अहं णं भंते ! तुझे जेणेव अहं तुझं भिक्खं दलावेमि त्ति कट्ट भगवं गोयमं अंगुलीते गेण्हति गेण्हतित्ता जेणेव सते गिहे तेणेव उवागए तते णं सा सिरि देवी भगवं गोयमं एन्जमाणं पासति पासतित्ता हद्वतुट्ठा० आसणाओ अब्भुट्टेति अब्भुट्ठितित्ता जेणेव भगवं गोयमे तेणेव उवागच्छति उवागच्छतित्ता भगवं गोयमं तिक्खुत्तो आयाहिणं पयाहिणं वंदतिनमंसति विउलेणं असणं पाणं खाइम साइमं पतिलाभति पडिलाभतित्ता पडिविसजेति। तते णं से अइमुत्ते कुमारे एवं वयासी- कह णं भंते ! तुज्झे परिवसह। भगवं गोयमे अतिमुत्तं कुमारं एवं वयासी / एवं खलु देवाणुप्पिया ! मम धम्मायरियत्ते धम्मोवएसए धम्मे नेतारिए समणे 3 महावीरे आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे उज्जाणे य उग्गह उग्गण्हेत्ता समणेणं जाव भावेमाणे विहरति / तत्थ णं अम्हे परिवसामो। तते णं से अतिमुत्ते कुमारे भगवं गोयमं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy