________________ अइपरिणाम 5- अभिधानराजेन्द्रः - भाग 1 अइबेला निप्फावकोहवाईणि बेमि रुक्खाणि न हरिए रुक्खे। / मरुकदृष्टान्तः, सचपलबशब्दे कारणिकतद्ग्रहणाऽवसरे वक्ष्यते।) अंबिलविद्धत्थाणि अ, भणामि न विरोहणसमत्थे। अइपास-पुं०(अतिपार्थ)भरतक्षेत्रजाऽरजिनसमकालजाते ऐर-वतजे निष्पावा वल्लाः कोद्रवाः प्रतीतास्तदादीनि (रुक्खाणित्ति) रुक्षाणि | तीर्थकरे,अरजिणवरो य भरहे,अइपासजिणे यएरवए। ति०। द्रव्याणि तान्येवाऽहं ब्रवीमि, न हारितान्, न तु सचित्तान् वृक्षान् / तथा अइपासंत-त्रि०(अतिपश्यत् अतीव असाधारणं पश्यति। सूत्र०१ श्रु० बीजान्यपि यानि अम्लभावितानि विध्वस्तानि वा व्यवच्छिन्नानि, यानि 1 अ०३ उ०। कानि तान्यहं भणामि न विरोहण-समर्थानि अइप्पमान-न०(अतिप्रमाण)वारत्रयाऽतीते भोजने, पिं० (अइपुनरङ्कुरोद्भवनशक्तिकानीत्येष आमादिदृष्टान्तः। कथना बहुशब्देऽस्य स्वरूपम्)अतिक्रान्तः प्रमाणम् / अत्या० स०। चार्येणामीभिः स्थानैः "मुत्तंबिल" इत्यादिभिः प्रकारैः कृत्वा एवं परीक्ष्य प्रमाणाऽतिक्रान्ते, यस्य यत् प्रमाणमुचितं ततोऽधिकप्रमाण- वति, यः परिणामकः, तस्य दातव्यम्। पुनस्तेन श्रोतव्यमित्याह - प्रा०स०। अत्यन्तप्रमाणे, बृहत्प्रमाणे, न०। वाच०। निहाविगहापरिव-जिएणगुत्तिदिएण पंजलिणा। अइप्पसंग-पुं०(अतिप्रसङ्ग)अतिपरिचये, पञ्चा० 10 विव०। भत्ती बहुमाणेण य, उवउत्तेणं सुणेयव्वं / / अतिव्याप्तिलक्षणायामनिष्टाऽऽपत्तौ, पञ्चा० 6 विव०। अभिकखंतेण सुभा-सियाई वयणाई अत्थमहुराई। अइबल-त्रि०(अतिबल)पुरुषान्तरबलान्यतिक्रान्तोऽतिबलः / विम्हियमुहेण हरिसा-गएण हरिसं जणंतेण // प्रश्न०अध० 4 अ० अतिक्रान्ताऽशेषपुरुषाऽमरतिर्यग्बले / उपा० 2 निद्रायमाणः सन् न किंचिदप्यवधारयति / विकथायां क्रिय-माणायां अ० अतिशयबले, औ० राय० स०। भविष्यति पञ्चमे वासुदेव च। पुं०। व्याघातो भवतीत्यतो निद्राविकथापरिवर्जितेन श्रोतव्यम् / गुप्तानि ती० स० ति०। ऋषभदेवस्य चतुर्थभवे महाबलनाम्नो राज्ञः पितामहे स्वस्वविषयप्रवृत्तिनिरोधेन संवृत्तानीन्द्रियाणि येनाऽसौ गुप्तेन्द्रियस्तेन। शतबलस्य पितरि, गंधसमिद्धे विजाहरनगरे अइबलरण्णो णत्ता तथा- प्राञ्जलिना योजितकरयुगलेन भक्त्या बहुमानेन च श्रोतव्यम्। सयबलरायणो पुत्ते महाबलो नाम राया जातो। आ०म०प्र०। चूर्ध्या तुभक्तिनाम गुरूणामिति कर्तव्यतायां निषद्यारचनादिकायां बाह्या प्रवृत्तिः / गंधसमिद्धं णगरं राया रायी च विबुद्धणयणो जणवयहितो सतबलस्स बहुमानस्तु गुरूणामुपरि आन्तरः प्रतिबन्धः / अत्र चतुर्भङ्गी। रणो णगरं नत्तुतो अति-बलसुतोमहाबलो नाम। आ०म०द्वि। आ०चू०। भक्तिनामैकस्य न बहुमानः, बहुमानो नामैकस्य न भक्तिः, एकस्य भरतचक्रिणः प्रपौत्रेच। स्था०८ ठा०ा आ०चूला अतिशयितंबलंयस्याः। भक्तिरपि बहुमानोऽपि, एकस्य न भक्तिर्न वा बहुमान इति। अत्र च भक्ति 5 ब०। अत्यन्तबलाऽऽधायिकायां पीतवर्णायां (वेडियाला) इति बहुमानयोः विशेषज्ञापकं शिवाख्यवानमन्तरभक्तयोर्मरुकपुलिन्दयो- ख्यातायां लतायाम् , विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च / स्त्री०। रुदाहरणं तच्च सुप्रसिद्धमिति कृत्वा न लिख्यते / यदि च भक्तिं बहुमानं अतिशयितं बलम् / प्रा०स०। अत्यन्ते बले, सामर्थ्य, सैन्ये च / नका वा न करोति, तदा चतुर्लघु / तथोपयुक्तेनाऽनन्यमनसा श्रोतव्यम्।" अतिरिक्तं बलमस्य अत्यन्तबल-युक्ते, त्रि०। जयत्यतिबलो रामो, अभिकंखंतेणं' इत्यादिवचनानि श्रुतव्याख्या- रूपाणि सुभाषितानि लक्ष्मणश्च महाबलः, इति / रामा०। अतिरथे च। वाच०। शोभनभणितानि अर्थमधुराणि भावार्थ- सुस्वादूनि अभिकाजता अइबहुय-न०(अतिबहुक)अतिशयेन बहुनिजप्रमाणाऽभ्यधिके भोजने, आभिमुख्येन वाञ्छता। तथा विस्मितमुखेनाऽपूर्वाऽपूर्व-श्रवणसमुद्भूत पिं०॥ तत्स्वरूपम्विस्मयस्मेरवदनेन हर्षगतेन अहो ! अमी भगवन्तः बहुयातीयमइबहुं, अइबहुसो तिन्नि तिन्नि य परेणं। स्वगलतालुशोषमवगणय्याऽस्मन्निमित्त-मेयंविधं सूत्रार्थव्याख्यानं तं वि य अइप्पमाणं, मुंजइ जंवा अतिप्पंतो॥ कुर्वन्ति नाऽनृणीभवेयममीषा परमोप-कारिणामहमित्येवंविधं हर्षमागतः बहुकातीतमतिशयेन बहु अतिशयेन निजप्रमाणाऽभ्यधिक- मित्यर्थः / प्राप्तो हर्षागतः, तेन / तथा गुरूणामपि स्ववदनप्रसन्नतया तथा दिवसमध्ये यस्त्रीन् वारान् भुङ्क्ते त्रिभ्यो वा वारेभ्यः उत्फुल्ललोचनतया च हर्षम्- अहो ! कथमयं संवेगरङ्गतरङ्गितमानसः परतस्तद्भोजनमतिबहुशः, तदेव चवारत्रयाऽतीतमति-प्रमाण मुच्यते, परमागमव्याख्यानं शृणोतीति लक्षणं प्रमोदं जनयता श्रोतव्यमिति। अइप्पमाण० इत्यवयवो व्याख्यातः / अस्यैव प्रकारान्तरेण अथ परिणामकद्वारमुपसंहरन्नाह - व्याख्यानमाह- भुङ्क्ते, यद्वा अतृप्यन् एषः,अइ- प्पमाण० इत्यस्य आधारियसुत्तत्थो, सविसेसो दिजए परिणयस्स / शब्दस्याऽर्थः / अइप्पमाण० इत्यत्र च शानच् प्रत्ययस्ताच्छील्यसुपरिच्छित्ताय सुनिच्छि-यस्स इच्छागए पच्छाय॥ विवक्षायां, यद्वा प्राकृतलक्षणवशादिति। पिं०। कल्पव्यवहारादेः सूत्राऽर्थः सविशेषः साऽपवादः स्वगुरु अइबहुसो-अव्य०(अतिबहुशस्)दिवसमध्ये त्रीन्वारान् त्रिभ्यो वापरतो सकाशादवधारित आगृहीतः स सर्वोऽपि दीयतेपरिणतस्यपरिणामकस्य भोजने, पिं०। (स्वरूपमनन्तरमुक्तम्) शिष्यस्य सुपरीक्ष्य पूर्वोक्तामादिदृष्टान्तैः सुष्ठ अविसंवादेन परीक्षां कृत्वाऽ अइबेल-अ०(अतिवेल)वेलामतिक्रम्याऽतिवेलम् / यो यस्य कर्तव्यस्य सुनिश्चितस्य प्रारब्धसूत्राऽर्थे ग्रहीतव्ये कृतनिश्चयस्य / यद्वा ज्ञानदर्शनचारित्राणां यावजीवमपि विराधना न कर्तव्येत्येवं सुष्ट निश्चितो कालोऽध्ययन वा तां वेलामतिलच्येत्यर्थे, सूत्र० 1 श्रु०१४ अ०। निश्चयवान् / यस्सुनिश्चितः, तस्य दीयते / (इच्छागए नाऽतिवेलं उवाचरे, न मर्यादोल्लङ्घनमित्यर्थः कुर्यादिति। आचा०१ पच्छत्ति)अपरिणामकाऽतिपरिणामकयोः पुनर्यदा सा आत्मीया यथाक्रम श्रु०८ अ० केवलोत्सर्गापवादरुचिर्लक्षणा इच्छा गता नष्टा भवति, तदा पश्चात्तयोः अइबेला-स्त्री०(अतिवेला)अन्यसमयाऽतिशायिन्यां मर्यादायाम्, छेदश्रुतानि दातव्यानीति। उक्तं परिणामकद्वारम् / 7010 / (अत्रैव / साधुमर्यादायाम्। उत्त०३ अ०॥