________________ अइचिंत 3. अभिधानराजेन्द्रः - भाग 1 अइधुत्त अइचिंत-त्रि०(अतिचिन्त)अतीव चिन्ता यस्मिन्, तदतिचिन्तम्। | इति। स्था०४ ठा०। राजकथाभेदे,(व्याख्या- रायकहा शब्दे)। अतिचिन्तासहिते, ज्ञा० 1 अ० अ(ति)इ(या)ताणगिह-न०(अतियानगृह) नगरादिप्रवेशे यानि गृहाणि अइच्च-अव्य०(अतीत्य)अति-इ-त्वा-ल्यप्। त्यक्त्वेत्यर्थे, "सव्वाई | तेषु, स्था०२ ठा० संगाइं अइच धीरे"। सूत्र०१ श्रु०७ अ०| अ(ति)इ(ता)याणिड्डि-स्त्री०(अतियानर्द्धि)राजादेः नगर-प्रवेशे अइच्छ-धा०(गम्)भ्वा०प०सक०। गमेरई अइच्छ०।८।४।१६२।इति सम्भवन्त्यां तोरणहट्टशोभाजनसम्मर्दादिलक्षणायामृद्धौ, स्था० 3 ठा०। सूत्रेण गमधातोरइच्छादेशः / गतौ, अइच्छइ, गच्छति, प्रा०। अ(ई)इ(ती)(या)ताणागयण्णाण-न० (अतीतानागतज्ञान) अइच्छंत-त्रि०(गच्छत) विचरति, अतिक्रामति, उत्त०१८ अ०। अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदने, द्वा०२६ द्वा० / अइच्छत-पुं०(अतिच्छत्र)अतिक्रान्तश्छत्रम्। तुल्याकारेण अत्या०स०) | अइताल-न०(अतिताल)उत्ताले गेयदोषे, अनु०॥ (छातिया)इति प्रसिद्ध स्थलतृणविशेषे, (तालमखाना) इति प्रसिद्ध अइतिक्खरोस-त्रि०(अतितीक्ष्णरोष) 6 त० पुनः पुना रोषणशीले, जलतृणभेदे च / क्षीरस्वामिमते छत्रा इत्येव नाम। छत्रातिक्रमकारिणि, दीर्घरोषिणि, बृ०२ उ त्रि०। अतिक्रमेऽव्ययी०स०। छत्राऽतिक्रमे, अव्या वाचा अइतिव्व-त्रि०(अतितीव्र)अत्युत्कटे, पंचा०१ विव०॥ अइच्छपचक्खाण-न० पअदित्सा(अतिगच्छ)प्रत्याख्यानब अइतिव्वकम्मविगम-पुं०(अतितीव्रकर्मविगम)६ त०। अत्युत्कटस्य प्रत्याख्यानभेदे, भिक्खाईणमदाणा अइच्छं। भिक्षणं भिक्षा प्राभृतिका / कर्मणो ज्ञानावरणीयमिथ्यात्वादेः विनाशे, पंचा०१ विव०॥ आदिशब्दावस्वादिपरिग्रहस्तेषामदाने अतिगच्छेति अदित्सेति वा अइतुट्टण-न०(अतित्रुट्टण)अतिशयेनाफ्नयने,सूत्र०१ श्रु०१ अ०। वचनमतिगच्छप्रत्याख्यानमदित्साप्रत्याख्यानं वा / आ०म०प्र०। अइतेआ-स्त्री०(अतितेजा)चतुर्दश्यां रात्रौ,जं०७ वक्ष०ा कल्प०॥ अइ(च्छ)च्छा पच्चक्खाणं भणसमणाणं / अइदंपज्ज-न०(ऐदंपर्य)इदं परं प्रधानमस्मिन् वाक्ये इति- इदं परंतद्भाव अइच्छंति। अदित्साप्रत्याख्यानं-हे ब्राह्मण! हे श्रमण ! अदित्सेति नाम ऐदंपर्यम् / वाक्यस्य तात्पर्यशक्तौ, षो०१ विव०। पूर्वोक्ततात्पर्ये, षो० दातुमनिच्छा, नतुनाऽस्ति यद्भवतायाचितं, ततश्चाऽदित्सैव वस्तुनः 16 विव०। भावार्थगर्भे / प्रति०॥ तत्त्वे,पञ्चा० 14 विव०। प्रतिषेधात्मिकेति कृत्वा प्रत्याख्यात-मिति गाथार्थः / आव०६ अ०॥ अइदारुण-त्रि०(अतिदारुण)महाभयानके, अष्ट०। अइजाय-पुं०पअतिजा(या)तब पितुः संपदमतिलङ्ग्य जातः संवृत्तो अइदुक्ख-न०(अतिदुःख)अतिदुःसहे, आचा०१ श्रु०६ अ०॥ वाऽतिक्रम्य वा तां यातः प्राप्तो विशिष्टतरसंपदं समृद्धतर इत्यर्थः। अइदुक्खधम्म-त्रि०(अतिदुःखधर्म)अतीव दुःखमसातवेदनीयं धर्मः इत्यतिजातोऽतियातो वा ऋषभवत् / सुतभेदे, स्था० 4 ठा०। स्वभावो यस्य तत्तथा / अत्यन्तासातस्वभावे, ''गाढोवणीयं अइट्ठिय-त्रि०(अतिष्ठित)अतिक्रान्ते,उल्लचितवति,उत्त०७ अ०। अइदुक्खधम्म''। सूत्र० 1 श्रु० 5 अ०1 अतिदुःखरूपो धर्मः स्वभावो *अतिष्ठाय-अव्य०। अतिक्रम्योल्लङ्घयेत्यर्थे, उत्त०७ अ०। यस्मिन्निति / इदमुक्तं भवति- अक्षिनिमेषमात्रमपि कालं न दुःखस्य अइणिच्चल-त्रि०(अतिनिश्चल)अतीव निष्प्रकम्पे,पंचा० 15 विव०। विश्राम इति। सूत्र०१ श्रु०५ अ०। अइणिद्धमहुरत्त-न०(अतिस्निग्धमधु रत्व)घृतगुडादिवत् | अइदुद्दिण-न०(अतिदुर्दिन)अतिशयेन मेघतिमिरे, पिं०] सुखकारित्वरूपे एकोनविंशे वचनाऽतिशये, स०) अइदुल्लह-त्रि०(अतिदुर्लभ)अतिशयेन दुष्प्राप्ये, ग० 2 अधि०। अ(ई)(ती)इ(य)त-त्रि०(अतीत)अति-इ-ता अतिक्रान्ते, सूत्र०१ अइदुस्सह-त्रि०(अतिदुस्सह)अत्यन्तदुरध्यासे, उत्त० 16 अ० श्रु०१० अ०। आचा० आ० म०प्र०ादशल विवक्षित-समयमवधीकृत्य अइदूर-त्रि०(अतिदूर)अतिविप्रकृष्ट, रा०। औ०। भूतवति समयराशौ, ज्यो० 1 पाहु०। प्राक् - कृते, अइदूसमा-स्त्री०(अतिदुष्षमा)दुष्षमदुष्षमाऽऽख्ये अवसर्पिण्याः षष्ठे, अतिक्रान्तसमयभाविनि, विशे० आतु०(अतीतवस्तुनः सत्त्वविचारः उत्सर्पिण्याश्च प्रथमे अरके,एतद्वर्णनञ्च तत्रैव। तिनं०। ज्यो० सव्वण्णुशब्दे)दूरीभूते च। उत्त० 15 अ०। अइदेस-पुं०(अतिदेश)अतिक्रम्य स्वविषयमुल्लङ्ग्य अन्यत्र विषये देश अ(ई)(ती)इ(य)तद्धा-स्त्री०(अतीताऽद्धा)अतीतकाले, आचा०१ अतिदेशः। अतिदिश्यते वा करणे कर्मणि वा घञ्। अन्यत्रैव प्रणीतायाः, श्रु० 1 अ० 1 उ०। अतीतेषु अनन्तेषु पुद्गलपरावर्तेषु। अनु०। कृत्स्नाया धर्मसंहतेः / अन्यत्र कार्यतः प्राप्तिरतिदेशः स उच्यते / / 1 / / अ(ई)(ती)इ(य)तपचक्खाण-न०(अतीतप्रत्याख्यान) प्राकृतात् कर्मणो यस्मात् , तत्समानेषु कर्मसु / धर्मप्रवेशो येन पूर्वकालकरणीये प्रत्याख्यानभेदे, प्रव० 4 द्वा०ा ल० प्र० स्यादतिदेशः स उच्यते॥२॥ इत्यधिकरणमालाधृता-ऽभियुक्तवाक्योक्ते अ(ति)इ(या)ताण-न०(अतियान)नगरादौ राजादेः प्रवेशे, स्था० 4 अन्यत्र प्राप्तेऽन्यधर्मे ,तत्प्रापके शास्त्रभेदे च / वाच०। ठा। अइधमंत-त्रि०(अतिधमत्)अतिशयेन शब्दकारके, नि०चू०१ उ०। अ(ति)इ(या)ताणकहा-स्त्री०(अतियानकथा)राजादेः नगरादौ अइधाडिय-त्रि०(अतिधाडित)भ्रामिते, अतिवर्तिते च / प्रश्न०१ प्रवेशकथायाम्, यथा- सियसिंधुरखंधगओ, सियचमरो अध०द्वा०३ अ०। सेयपत्तछन्ननहो / जणनयणकिरणसेओ, एसो पविसइ पुरे राया // 1|| | अइधुत्त-त्रि०(अतिधूर्त)अतीव प्रभूतं धूर्तमष्टप्रकार कर्म