________________ (125) सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] नमोत्थु णं, जया णं च, तया णं, चैवमादयः / स्थर्थयोस्तः / / 261 / / अम्महे हर्षे / / 284|| 'स्थ-र्थ' इत्येतयोः स्थाने, साक्रान्तस्तो विधीयते। 'अम्महे' इति निपातो, हर्षेऽर्थे संप्रयुज्यते। [स्थ] उवस्तिदे शुस्तिदे [र्थ) शस्तवाहेऽस्तवदी यथा। 'भवं सुपलिगढिदो,सुम्मिलाए च अम्महे'। ज-द्य-यां यः // 26 // हीही विदूषकस्य // 25 // पदाऽवयवभूतानां, ज-द्य-यानां पदेऽस्तु यः। हर्षे विदूषकाणां तु, द्योत्ये हीही निपात्यते। 'हीही पियवयस्सस्स, भो संपन्ना मणोरधा। [ज] अय्युणं दुय्यणे [2] मय्यं, अय्ये विय्याहले [य] यदि। आदेर्यो ज [1/245] स्य बाधार्थ, यस्य यत्यं विधोयते। शेषं प्राकृतवत् // 286|| दीर्घ-[१/४] तो दो -[4/260] ऽनयोर्मध्ये, सूत्रयोर् यद् न्य–ण्य-ज्ञ-जांजः / / 293|| यदीरितम् / तत् सर्वं कार्य्यमत्रापि बोध्यं, भेदस्तु दर्शितः [शौरसेन्या 'न्य-ण्य--ज' अमीषां तु,द्विरुक्तो जो विधीयते। मिह प्रकरणे यत्कार्यमुक्तंततोऽन्यच्छौरसेन्यां प्राकृतवदेव भवति। दीर्घ-हस्वी [न्य] कञा [ण्य] पुरं च [ज्ञ] शव्वले, मिथो वृत्तौ' [1/4] इत्यारभ्य,'तो दोऽनादौ शौरसेन्यामयु-क्तस्य' [4/ [ञ] अञ्जली च धणञ्जए। 260] एतस्मात् सूत्रात् प्राग् यानि सूत्राणि एषु यान्यु-दाहरणानि तेषु मध्ये व्रजो जः॥२६४|| अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति, अमूनि पुनरेवंविधानि भवन्तीति व्रजे जस्य द्विरुक्तो जो, यापवादोऽस्तु, 'वादि। विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः / यथा अन्दावेदी। जुवदि-जणो। मणसिला इत्यादि। छस्य श्चोऽनादी॥२६|| इति शैरसेनी भाषा समाप्ता! अनादौ वर्तमानस्य,छस्य श्वः संविधीयते। 'पिश्चिले, उश्वलदि, पुश्वदि, गश्च' निदर्शनम्। // अथ मागधी भाषाऽऽरभ्यते // अयं लाक्षणिकस्यापि, यथा आपन्नवत्सलः। अत एत् सौ पुंसि मागध्याम् // 287|| 'आवन्नवच्छले' चैतद, भवेद् 'आवन्नवश्वले'। मागध्यां सौ परेऽकारस्यैकारः पुंसि जायते। अनादाविति किम्? 'छाले' नेह श्चत्वं भवेद् यथा। एशेमेशे एष मेषः, एशेच पुलिशे तथा। क्षस्य कः // 266|| 'भो भदन्त ! करोमीति भवेद् ' 'भन्ते ! करेमि भो'। अनादौ क्षस्य को जिह्वामूलीयो, 'लक शे' यथा। अतः किं नु? 'कली' रूपं, किं पुंसीति? 'जलं' यथा। स्कः प्रेक्षा-चक्षोः // 267|| [यदपि "पोराणमद्धमागह-भासा-निययं हवइ सुत्तं" इत्यादिनाऽऽर्षस्य प्रेक्षेर् धातोस्तथाऽऽचक्षे, क्षस्य स्कः कस्य बाधकः अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोऽस्यैव विधानान्न वक्ष्यमाणलक्षणस्या कयरेआगच्छदासे तारिसे दुक्खसहे जिइन्दिए इत्यादि।] आचस्कदिपेस्कदिच, द्वयं सिद्धिं समश्नुते। र-सोल-शौ // 28 // तिष्ठश्विष्ठः॥२६८|| ल-तालव्यशकारौ स्तो, रेफ-दन्त्यसकारयोः। स्थाधातोस् 'तिष्ठ' इत्यस्य, चिष्ठो' भवति, चिष्ठदि। [रनले कले [स] शुदं हंशे (उभयोः) 'शालशे पुलिशे' तथा। अवर्णाद्वा ङसो डाहः ||26|| "लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदंहि- अवर्णात् परस्य तु डसः, स्थाने डाहो विकल्प्यते। युगे। 'एलिशाह हगे कालीन कम्माह'प्रयुज्यते। वील-यिणे पक्खालदु, मम शयलमवय्य यम्बालं // 1 // भीमशेणस्स पश्चादो हिण्डीअदि' तु पाक्षिकम्। रमसवशनम्रसुरशिरोविगलितमन्दारराजितांह्रियुगः। आमो माहँ वा // 300 / / वीरजिनः प्रक्षालयतु,मम सकलमवद्यजम्बालम्॥१॥ अवर्णाद् उत्तरस्याऽऽमो, विभाषा 'डा], इष्यते। (जल्दी में होने के कारण नमन करने वालों द्वारा शिरोपुष्प-पूजा के समय प्रभु महावीर के बिम्ब-मस्तक से गिरे हुए मंदार फूलों से जिनके शयणाहँ सुहं,पक्षे 'नलिन्दाणं' इति स्मृतम्। चरण युगल सुशोभित हुए हैं, वे तीर्थंकर जिनवर मेरे सर्व पाप-जंबाल व्यत्ययात् प्राकृतेऽपिस्यात्, तदुदाहरणं यथा! का परिक्षालन करें।२५८.१) ताह तुम्हाहँ अम्हाहँ, कम्माहँ सरिआहँ च। स-षोः संयोगे सोऽग्रीष्मे // 28 // अहं-वयमोहगे // 301 // संयोगे स-षयोः सः स्याद्, न तुग्रीष्मे कदाचन। 'हगे' इत्यमादेशः, पदेऽहं-वयमोर् भवेत्। ऊर्ध्वलोपादिसूत्राणामपवादोऽयमीरितः। 'शक्कावदालतित्थ-णिवाशी च धीवले हगे। [स] हस्ती बुहस्पदी मस्कली पस्खलदि विस्मये। शेषं शौरसेनीवत् // 302 / / [ष] कस्टं, विस्नु, शुस्क–दाहुँ, धनुस्खण्डं च निस्फलं। मागध्यां यदनुक्तं तच्छौरसेनीवदिष्यते ['शेषं प्राकृतवत्' [5/286 ] 'अग्रीष्मे' इति किम्? 'गिम्ह-वाशले' नेह सो भवेत्। मागध्यामपि 'दीर्घहस्यौ मिथो वृत्तौ' [1/] इत्यारभ्य 'तो दोऽनादौ दृ ष्ठयोः स्टः॥२६०|| शौरसेन्यामयुक्तस्य' [4/260] इत्यस्मात् प्राग यानि सूत्राणि तेषु द्विरुक्त-टस्य, षाऽऽक्रान्त ठरय 'स्टो' भवति द्वयोः। यान्युदाहरणानि सन्ति तेषु मध्ये अभूनि तदव-स्थान्येव मागध्याम-मूनि [] पस्टे, भस्टालिका, [8] 'कोस्टागालं, शुसटु कदं' यथा पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः।]