________________ (126) अभिधानराजेन्द्रपरिशिष्टम्। [सिद्धहेम०] (अ०८पा०४] यथा 'हजे [4/281] चदुरिके, हङ्गे युदलिके, इह। इति मागधी भाषा समाप्ता। // अथ पैशाची भाषाऽऽरभ्यते // ज्ञोञजः पैशाच्याम्॥३०॥ पैशाच्या भाषायां, ज्ञस्य पदे सो विधीयते, सयथा। पा सजा सव्वञो विज्ञानं तथ जान। राज्ञो वा चिञ् // 304 // 'राज्ञ' इत्यत्र शब्दे यो, ज्ञकारस्तस्य वाऽस्तु चिञ्। राचित्रा लपितं, रञा लपितं राचिञो धनं। रञो धनं, ज्ञ इत्येव, 'राजा' नेह प्रवर्तते। न्य-ज्योजः॥३०॥ न्यण्योः स्थाने 'ब' आदेशः, "पुजाहं, कञका' यथा। णो नः // 306aa णस्यनः स्यात्, 'गुनगनयुत्तो' यद्द् 'गुनेन' च। तदोस्तः // 307|| त-दयोस्तो,[तस्य भगवती पव्यती च सतं यथा। [दस्य पतेसो सतनं तामोतरो रमतु होतु च। तकारस्यापितादेश आदेशान्तरबाधकः। 'पताका, वेतिसो' इत्याद्यपि सिद्धं ततः पदम्। लोळः॥३०॥ लस्य ळः स्यात्, कुळ सीळ कमळ सलिळ जळ। शषोः सः॥३०॥ श-षयोःसः, [शस्य ससी सक्को,[षस्य] किसानो विसमो यथा। 'न कगचेति' [4/324] सूत्रस्य, बाधकोऽयं विधिः स्मृतः। हृदये यस्य पः॥३१०।। हृदये यस्य पस्तेन, सिद्धं हितपकं पदम्। टोस्तुर्वा // 311 // टोः स्थाने तु तुरादेशो, विभाषा संप्रवर्तते। कुतुम्बकं ततः सिद्धं, तथा रूपं कुटुम्बकम् / क्त्वस्तूनः॥३१२|| तूनः क्त्वाप्रत्ययस्यास्तु, गन्तून हसितून च। खून-त्थूनौ ष्ट्रवः // 313 // 'ट्वा' इत्यस्य पदे 'टून-त्थूनौ' तूनस्य बाधकौ। नथून नत्थून तन तत्थून इति स्मृतम्। र्य-स्न-ष्टां रिय-सिन-सटाः क्वचित्॥३१॥ स्न-~-ष्टानां सिन-रिय-सटाःस्युःक्रमतःवचित्। भार्या तु भारिया वेद्या, सिनातं स्नातमुच्यते। कष्टं तु कसटं बोध्यं, त्रयमेतदुदाहृतम्। क्वचिदिति किं? सुनुसा, सुजो तिट्ठो यथा भवेत्॥ क्यस्येय्यः // 31 // क्यप्रत्ययस्य तु स्थाने, इय्यादेशोऽभिधीयते। रमिय्यते गिय्यते दिय्यते चैव पठिय्यते। गो डीरः॥३१६|| कृगः परस्य 'डीरः'तु, क्यस्य स्थाने, विधीयते। 'सम्मानं कीरते सव्वस्सय्येव' तु निदर्शनम्।। यादृशादेर्दुस्तिः // 317|| यादृशादिपदे यो 'दृः,' तस्य तिः क्रियते पदे। यातिसो तातिसो युम्हातिसो अम्हातिसो तथा / / केतिसो एतिसो अजातिसो चैव भवातिसो। इचेचः।।३१८|| 'इचे चोः' [3/136] तिः, नेति तेति, वसुआति च भोति च। आत्तेश्च // 316 / / अतः परयोर् इचेचोः,पदे 'ते ति' इमौ मतौ। गच्छते गच्छति यथा-ऽऽदिति किम्? नेति होति च।। भविष्यत्येय्य एव // 320 // एय्य एवन तुस्सिः [4/275] स्याद्, इचेचोस्तु, भविष्यति। तद्भून चिंतितं रञा, का एसा तं हुवेय्य च॥ अतो उसेतो -डात् // 321|| अतः परस्य तु ङसेः, 'डातोडातू' इमौ मतौ। यथा-तूरातु तूरातो, तुमातोच तुमातु च // तदिदमोष्टा नेन स्त्रियां तु नाए // 322 // सार्धं टा-प्रत्ययेन स्याद्,'नेनो' तदिदमोः पदे। स्त्रीलिङ्गे तु तयोरेव, 'नाए' इत्यभिधीयते // 'नेन कत-सिनानेन तत्थ' पुसि, स्त्रियां पुनः / पातग्ग-कुसुम-प्पतानेन नाए च पूजितो।। टेति किं? चिन्तयन्तो ताए समीपं गतो चसो। शेषं शौरसेनीवत् // 323 // पैशाच्या यदनुक्तं तच्छौरसेनीयदिष्यते॥ विशेषो दर्शितः सर्वः, तथापीषन्निशम्यताम् / [ अध ससरीरो भगव मकरधजो / एल्थ परिभमन्तो हूबेय्य / एवंविधाए भगवतीए कधं तापस-येसगहनं कतं / एतिसं अतिहपुरवं महाधनंतडून। भगवं यदि मं वरं पयच्छसि राज च दाव लोक / ताव च तीए दूरातो य्येव तिहो सो आगच्छमानो राजा।] नक-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् // 324|| क-ग-चः [1/177] षट्-शमी-[१/२६५] इत्येतयोर्मध्येऽपि सूत्रयोः। यत् कार्य्य दर्शितं सर्व, न तदत्र प्रवर्तते। मकरकेत् ,सगरपुत्त-वचनं,लपितं। विजयसेनेन, पापं,आयुधं चैवतेवरो अन्येषामपि सूत्राणामेवमूह्यं मनीषया ! इति पैशाची भाषा समाप्ता। // अथ चूलिकापैशाचिकभाषा प्रारभ्यते // चूलिका- पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ // 325 / / भाषयां चूलिका-पैशाचिकाख्यायां यथाक्रमम्। तृतीय-तुर्ययोर् आद्य-द्वितीयौ वर्गवर्णयोः।