________________ (124) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] 'संहरइ' संवृणोति, स्यात् 'पहरई' युध्यते। पूर्वस्य पुरवः॥२७०।। 'अणुहरइ' तु सदृशीभवतीति 'नीहरइ' पुरीषमुत्सृजति। पूर्वशब्दस्य पुरव' इत्यादेशो विकल्प्यते। क्रीडति 'विहरइ.' 'आहरइ' च खादति, 'उग्रुपई' चटति। यथा-ऽपुरवं नाडयं, पक्षे 'ऽपुव्वं पदं' मतम्। पुनः पूरयति 'पडिहरइ,' स्यात् त्यजतीति 'परिहरइ' रूपम्। क्त्व इय-दूणौ // 271 / / 'उवहरई पूजयति, 'वाहरई तथा-ऽऽह्वयति इत्यर्थे / क्त्वाप्रत्ययस्य वा स्याताम्, 'इय-दूणौ' यथाक्रमम्। याति विदेशं पवसइ, निःसरतीत्यर्थ'उल्लुहइ' भवति। यथा 'भविय' 'भोदूण,' पक्षे 'भोत्ता' प्रयुज्यते। एवं बहूपसर्गात्, बह्वर्था धातवो वेद्याः। कृ-गमो ममुअः // 272 / / इति प्राकृतभाषा समाप्ता। कृ-गमिभ्यां परस्य क्त्वः,स्थाने वा 'अडुओ'ऽस्तु डित्। // अथ शौरसेनी भाषाऽऽरभ्यते / / सिद्ध कडुअगडुअ, पक्षे रूपं निशम्यताम्। कीरदूण गच्छिदूण, तथा करिय गच्छिय। तो दोऽनादौ शौरसेन्यामयुक्तस्य // 260|| दिरिचेचोः॥२७३॥ शौरसेन्यां तु भाषायामपदादौ प्रवर्तिनः। दिर् इचेचोः [3/136 भवेद, नेदि देदि भोदिच होदि च। तकारस्य दकारः स्याद्, न स युक्तो भवेद् यदि। अतो देश्च // 274|| तदो मारुदिना पूरिद-पदिशेन मन्तिदो। अनादाविति किम्? तस्स, तधा, नेहप्रवर्तताम् [तधा करेध जधा तस्स अतः परयोर् इचेचोः, स्थाने 'दे दि' इमौ क्रमात्। राइसिणो अणुकंपणीया होमि। अच्छदे अच्छदितथा, सिद्धं गच्छदि गच्छदे। अयुक्तस्येति किम्? मत्तो, अज्जउत्तो, सउन्तले !! अतः किम् स्याद् 'वसुआदि' 'नेदि, भोदि' यथाऽत्र न। अघः क्वचित्॥२६१|| भविष्यति स्सिः // 27 // शौरसेन्यां तु वर्णाधोवर्तमानस्य तस्यदः। भविष्यदर्थे विहिते, प्रत्यये स्सिः परे भवेत्। यथालक्ष्य, महन्दो निचिन्दो अन्देउरे यथा। हिस्साहामपवादोऽयं, तथा रूपं भविस्सिदि। वाऽऽदेस्तावति // 262|| अतो उसे दो-डाद्।।२७६|| तावच्छब्दे तकारस्य दो वा, दाव च ताव चं। अतः परस्य तुङसेः,'डादो' डादु इडौ डितौ। आ अमन्त्र्ये सौ वेनो नः॥२६३|| 'दूरादो य्येव' 'दूरादु' द्वयं संसिद्धिमृच्छति। इनो नकारस्याऽऽमन्त्र्ये, वाऽऽकारः सौ परे यथा। इदानीमो दाणिं // 277|| भो सुहिआ! कञ्चुइआ! भो तवस्सि! मणस्सि! या। [पक्षे। इदानीमः पदे 'दाणिं' इत्यादेशोऽभिधीयते। मो वा // 264 // 'अय्यो दाणिं आणवेदु,' व्यत्ययात् प्राकृतेऽपि च। आमन्त्र्ये सौ परे नस्य, मकारो वा विधीयते। अतस्तत्रापि 'अन्नं च दाणिं बोहिं प्रयुज्यते। भो रायं ! भो सुकर्म ! भो भयवं कुसुमाउह! तस्मात् ताः॥२७८|| पक्षेतु भयव! अन्तेआरि! चैवं प्रयुज्यते। तस्माच्छब्दस्य 'ता' इत्यादेशो भवति, तद्यथा। मवद्रगवतोः॥२६॥ 'माणेण एदिणाऽलं ता, ता जाव पविरामि च। भवद्-भगवतोर्नस्य, मकारः सौ परे भवेत्। मोऽन्त्याण्णो वेदेतोः // 27 // भवे ! चिन्तेदि किं एत्थ, भगवं! च हुदासणो / [समणे भगवं इदेतोः परयोर अन्त्याद्, मात् परो णागमोऽस्तु वा। महावीरे। क्वचिदन्यत्रापि यथा-मघवं पागसासणे। .. [ इकारे ] जुत्तं णिमं जुत्तमिणं, [ एकारे] किं णेदं वा किमेर्दै च। कयवं, संपाइअवं सीसो, काहं करेमि च। एवार्थे य्येव / / 20 / / नवार्यो य्यः॥२६६॥ एवार्थे 'य्येव' इति तु, निपातोऽत्रभिधीयते। वाय्यो र्यस्य भवेत् स्थाने, 'अय्यो सुय्यो' प्रपठ्यते। मम य्येव बम्भणस्स, एसो सो य्येव' पठ्यते। पक्षे कज्जपरवसो, अज्जो पज्जाउलो यथा। ___ हजे चेट्याहाने // 28 // थो धः॥२६७|| चेट्याहाने भवेद् 'हजे, 'हजे चदुरिके!' यथा। थस्य धो वा, यथा-णाधो णाहो वा स्यात् कधं कह। हीमाणहे विस्मय-निर्वेदे // 282 // अपदादावेव, 'थाम,थेओ' नेहधकारता। 'हीमाणहे निपातोऽयं, निर्वेदे विस्मये तथा। इह-हचोर्हस्य // 268|| विस्मये जीवन्त–वश्वा जणणी, मे च हीमाणहे, यथा। इहशब्दे, हचादेशे[३/१४३] च हकारस्य धोऽस्तु वा। [निदे] हीमाणहे पलिस्सन्ता, किं दुव्यवसिदेण वा। इध, होध, द्वयं पक्षे-इह, होह निगद्यते। णं नन्वर्थे // 28 // भुवो भः // 266 / / नन्वर्थे णमिमि बुधैर्नियातः संप्रयुज्यते। भवतेर्हस्य भो वा स्याद्, भोदि होदि यथा द्रयम्। 'अय्यमिस्सेहिं आणत्तं, पुढमय्येव णं' यथा। तथा भुवदि हुवदि, भवदि हवदि स्मृतम्। इदम् आर्षे पदं वाक्यालङ्कारे ऽपि च दृश्यते।