________________ |सिद्धहेम (121) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] लिषेः सामग्गावयास-परिअन्ताः॥१६॥ अवयासः सामग्गः, परिअन्तश्च त्रयः श्लिषेर्वा स्युः। अवयासइ सामग्गइ, परिअन्तइ, वा सिलेसइच। म्रक्षेश्चोप्पडः॥१६१|| मक्षेस्तु चोप्पडो वा स्याद्, वा मक्खइ चोप्पमइ। काङ्केराहाहिलङ्काहिलङ्ग-वच्च-वम्फ-मह सिहविलुम्पाः // 19 // अहिलकोऽहिलको वम्फो विलुम्पो महः सिहः / आहो वचः काशतेर्वाऽष्टावादेशा अमी मताः / अहिलइ अहिलक, आहइवचइ महइ विलुम्पइ थ। वम्फइ सिहइ च, पक्षे- 'कन इ' इति सिद्धिमेति पदम्। प्रतीक्षेः समय-विहीर-विरमालाः॥१६३।। पदे प्रतीक्षेर्वा स्युः, विरमालः सामयो विहीरश्च / विरमालइ च विहीरइ, सामयइ तथा पडिक्खड़ वा। तक्षेस्तच्छ-चच्छ-रम्य-रम्फाः // 164|| तच्छश्चच्छो रम्पो, रम्फश्चैते तु तक्षतेर्वा स्युः। तच्छइ चच्छइ रम्पइ, रम्फइ, तक्खइ तु वैकल्प्यात्। विकसेः कोआस-वोसट्टौ // 16 // कोआसो वोसट्टो, विकसेरेतौ पदे तुवा भवतः। कोआसइ वोसट्टइ, तथा विकल्पेन विअसइच। हसेर्गुजः॥१६६|| हसेर्गुञ्जो विभाषा स्याद्, यथा हसइ गुञ्जइ। संसेर्व्हस-डिम्मौ // 167 / / ल्हसो डिम्भश्व वा स्याता, संसेर् धातोः पदे यथा। ल्हसइ मिम्भइ तथा, पक्षे- 'संसइ' सिध्यति। सेमर-दोज-वज्जाः॥१९८|| वोजो वज्जो मरश्चैते, वा भवन्तु त्रसेः पदे। सिद्धं वोजइडरइ, तथा तसइ वजइ। . न्यसो णिम–णुमौ // 16 // न्यस्यतेः स्तो णिम-गुमौ, 'णिमइणुमइयथा। पर्यसः पलोट्ट-पल्लट्ट-पल्हत्थाः // 20 // पर्यस्यतेः 'पलाट्टेः, पल्लट्टः पल्हत्थ इति सन्तु हि। पल्लट्टइ पल्हत्थइ,तथा पलोट्टइ भवति रूपम्। निश्वसेझङ्कः॥२०१॥ झाडो या निश्वसेर्, नीससइ झकर च द्वयम् / उल्लसेरूसलोसुम्म-णिल्लस-पुलआअ गुञ्जोल्लारोआः॥२०२।। ऊसुम्भऊसलो गुञ्जोल्लः पुलआअ-णिल्लसौ। आरोओ, वा षडादेशाः, उल्लसेस्तु पदे मताः। पुलआअइ गुजोल्लइ, 'गुञ्जुल्लइ हस्वतस्तु,' ऊसलइ। ऊसुम्भइ आरोअइ, तथा णिल्लसइ च उल्लसइ। मासेमिसः॥२०३|| भासेर् भिसौ वा 'भिसइ, पक्षे-'भासइ' इत्यपि। ग्रसेर्धिसः // 20 // ग्रसेर घिसो वा, घिसइ, पक्षे 'गसई' इत्यपि। __ अवाद् गाहेर्दाहः // 205 / / अवाद् गाहेस्तु वाहो वा, ओवाहइ ओगाहइ। आरुहेश्वड-वलग्गौ // 206 / / चडो वलग्गश्चाम् द्वौ, भवेताम् आरुहेः पदे। वा बलग्गइ चडइ, तथाऽऽरुहइ पाक्षिकम् / मुहेर्गुम्म मुम्ममौ / / 207 / / वा गुम्म-मुम्ममौ स्यातां, मुहेर्धातोः पदे, यथा। वा गुम्मइ गुम्ममइ, पक्षे 'मुज्झइ' सिध्यति। दहेरहिऊलालुङौ // 208|| आलुको वाऽहिऊलश्च, दहेः स्थाने विकल्पितौ। अहिऊलइ आलुइपक्षे-महइस्मृतम्। ग्रहो वल-गेण्ह-हर-पन-निरुवाराहिपच्चुआः॥२०६।। वल-गेह-हर-पङ्ग-निरुवाराहिपचुआ ग्रहेः स्युरमी। अहिपचुअइवलइ निरुवारइ गेण्हइ हरइ पङ्गइ। क्त्वा-तुम-तव्येषु वेत् // 210|| क्त्या-तुम्-तव्येषु परतो, 'घेद्'आदेशो ग्रहेमतः। [क्त्वा ] स्याद् घेत्तुआण घेत्तूण, कृचिन्नो-'गेण्हिअ' स्मृतम्। [तुम् ] घेत्तुं तव्य | घेत्तव्वम् इत्येतत्, त्रिविधं लक्ष्यमीरितम्। बचो वोत् / / 211 / / क्त्वा-तुम्-तव्येषु वक्तेर् 'वोत्', इत्यादेशो विधीयते। 'वोत्तूण वोत्तुंवोत्तव्यं', त्रयं चैतदुदाहृतम् / रुद-मुज-मुचां तोऽन्त्यस्य // 212 // तः स्याद् रुद-भुज-मुचां-क्त्वा-तुम्-तव्येषु, तद्यथा। भोत्तूण भोत्तुं भोत्तव्यं, ज्ञातव्यमनया दिशा। दृशस्तेनट्ठः॥२१३|| दृशोऽन्त्यस्य तकारेण, सहठ्ठः प्रभवेद्, यथा। दट्ठूणदटुंदडव्यं, संप्रयुक्तं बुधैरिदम्। आः कृगो भूत-भविष्यतोश्च // 21 // क्त्या-तुम्-तव्येषु च तथा, काले भूते भविष्यति। कृगोऽन्त्यस्य तु 'आ' इत्यादेशः स्यादिति कथ्यते। 'चकाराकार्षीदकरोत्,' एषु 'काहीअ' भाष्यते। 'कर्ता करिष्यतीत्यर्थे, पदं' काहिइ पठ्यते। क्त्वा-तुम्-तव्येषु काऊण, काउंकायव्य मिष्यते। गमिष्यमाऽऽसां छः॥२१॥ गमिष्यमाऽऽसामन्त्यस्य, छकारादेश इष्यते। गच्छइ इच्छइ तथा,सिद्धं जच्छइ अच्छद। छिदि-भिदोन्दः॥२१६|| न्दः स्यात् छिदि-भिदोर अन्ते, यथा-छिन्दइ भिन्दइ। युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः // 217 / / स्यात् बुध-युध-बुध-गृध-सिध-मुहां दिरुक्तो ‘ज्झ'ईदृशादेशः। कुज्झइ जुज्झइ वुज्झइ, गिज्झइ सिज्झइच मुज्झइ च। रुधोन्ध-म्भौ च // 218|| रुधो न्ध-म्भौ तु चात् 'ज्झो' रुन्धइ रुम्भइ रुज्झइ। सद-पतोर्डः॥२१॥ अन्ते सद-पतोर्डः स्यात्, सडइ पडइ स्मृतम्।