________________ (120) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४ अम्याङोम्मत्थः॥१६॥ णिरिणासश्च णिवहोऽवसेहः पडिसा तथा! उम्मत्थस्तु गमेः स्थानेऽभ्याङ्भ्यां युक्तस्य वा भवेत्। सेहश्वावहरश्चैते, षडादेशा नशेस्तुवा।। 'उम्मत्थइ' तथा- भागच्छइ' रूपद्वयं ततः। णिरिणासइ,णिवहइ अवसेहइ पडिसाइ अवहरइसेहइ। प्रत्याङा पलोट्टः।।१६६|| पक्षे 'नस्सई' इत्यप्यमूनि रूपाणि नशधातोः॥ पल्लोट्टस्तु गमेः प्रत्यङ्भ्यां युक्तस्य पदेऽस्तु वा। अवात् काशो वासः॥१७६|| 'पलोट्टई तथा-'पञ्चागच्छइ' स्यात्तु पाक्षिकम् / अवात् परस्य काशस्तु, 'वासः, "ओवासई' स्मृतम्। शमेः पडिसा-परिसामौ // 167|| सन्दिशेरप्पाहः // 18 // शमेः पदे तु पडिसा-परिसामौ विकल्पितौ। .. अप्पाहः संदिशेर्वा स्यात्, अप्पाहइ सन्दिसइ। 'परिसामइ समइ, पडिसाइ' त्रय शमः। दृशो निअच्छ-पेच्छावयच्छावयज्झ-वज्जरमेः संखुड्ड-खेड्डोम्भाव-किलिकिञ्च-कोट् ट्रम सव्ववदेक्खौ अक्खावक्खावअक्ख-पुलोएमोट्टाय–णीसर-वेल्लाः // 16 // पुलएनिआवआस-पासाः॥१८१|| मोट्टायो णीसरो वेल्लः, किलिकिञ्चश्व कोट् ट्रमः। वजौ निअच्छ ओअक्खोऽवयच्छः सव्यवो निः) खेड्डोब्भावौ च संखुडो, रमेर्वा स्युरमी पदें। अवयच्छोऽवयज्झःपेच्छो देक्खःपुलअस्तथा।। संखुड्डइ उन्मावइ, किलिकिञ्चइ कोटुमइ च मोट्टायइ। अवअक्खः पुलोएश्च पासोऽवक्खो, दृशेर् अमी। खेजुइ तथा णीसरइ,खेल्लइ पक्षे 'रमई रूपम्। अवयच्छइ अवयज्झइ, वजइ पेच्छइच सव्ववइ पासइ॥ पूरेग्घामाग्धवोद्धमाकुमाहिरेमाः॥१६६॥ ओअक्खइच निअच्छ, देक्खइ अवअक्खइपुलोएइ। 'अहिरेमोऽग्धवोग्घाड-उद्धमाऽखम' इत्यमी। अवआसइ अवक्खइ, निअइचपुलएह चेदृशं रूपम्॥ पञ्चादेशा विकल्पेन, पूरेः स्थाने प्रकीर्तिताः। 'निज्झाअईस्वरादत्यन्ते निध्यायतेः सिद्धम् / 'अग्धाडइ अग्धवइ, अहिरेमइ पूरइ ! स्पृशः फास-फंस-फरिस-छिव-छिहालुङ् खालिहाः // 15 // उद्धुमाइ अङ्गुमइ, 'सविकल्पमुदाहृतम् / आलुकः फरिसः फंसः, छियः फासः छिहालिहौ। त्वरस्तुवर-जअडौ / / 170|| इत्यमी स्पृशतेःस्थाने, सप्तादेशाः प्रकीर्तिताः।। तुवरो जअडश्चेमौ, भवेतां त्वरतेः पदे। फासइ फंसइ फरिसइ, छिवइ छिहइ आलिहइ तथाऽऽलुइ। सिद्धं रूपं तुवरइ, तथा जअडइ स्मृतम्। इति धातोः स्पृशतेरिह, रूपाणां सप्तकं भवति। त्यादिशत्रोस्तूरः।।१७१।। प्रविशेरिअः // 183|| त्यरः शतरित्यादौ च, तूरः-'तूरन्तो तूरइ'। धातोः प्रविशतेःस्थाने, रिआऽऽदेशो विकल्प्यते। तुरोऽत्यादौ / / 172 / / सिद्धं 'रिअई' पक्षे तु, रूपं पविसई' स्मृतम्। त्वरोऽत्यादौ तुरादेशः, तुरन्तो तुरिओ यथा। प्रान्मृश-मुषोर्हसः॥१८॥ क्षरः खिर-झर-पज्झर-पचड-णिच्चल-णिट् टुआः॥१७३|| प्रात्परस्य तुमुष्णाते-प॑शतेश्च म्हुसो भवेत्। णिचलो णिट्टुओ पचडो झरः पज्झरः खिरः। 'पम्हुसइ' प्रमृशति, वा प्रमुष्णाति कथ्यते। क्षरेरेते षमादेशाः, भवन्तीति विभाव्यताम् / / पिषेर्णिवह-णिरिणास-णिरिणज-रोञ्च-चड्डाः॥१८॥ पज्झरइ पञ्चमइ, खिरई झरई तथा। णिरिणासो णिरिणज्जो, रोचश्चड्डश्च वा पिषेर् णिवहः। णिचलइ णिट्टुअइ,एवं रूपाणि चक्षते॥ रोञ्चइ चड्डुइ णिरिणासइ णिरिणज्जइ च पीसइ णिबहइ। उच्छल उत्थल्लः॥१७॥ भषेभुक्कः॥१८६|| स्याद् 'उत्थल्ल' उच्छलतेः, रूपम् 'उत्थल्लइ स्मृतम् / भषेर्भुक्को विकल्पेन, सिद्धं भसइ भुक्कइ। विगलेः थिप्प-णिट् टुहौ // 17 // कृषःकड्ड-साअड्डाञ्चाणच्छायञ्छाइञ्छाः॥१८७|| धातोर् विगलतेः स्थाने, वा स्यातां थिप्प-णिट् टुहो। कडः साअड्ढ आइञ्छोऽयञ्छोऽणच्छोऽञ्च इत्यमी। वा थिप्पइ णिट् टुहइ, पक्षे "विगलई' स्मृतम्॥ धातौः कृषेः षडादेशाः, विकल्पेन प्रकीर्तिताः / दलि-वल्योर्विसट्ट-वम्फौ।।१७६|| आइञ्छइ साअङ्गद, कङ्कइ अञ्चइ अणच्छह अयञ्छ।। स्यातां विसठ्ठ-वम्फो, वा दलि-वल्योः पदे यथासंख्यम्। पक्षे 'करिसइ रूपं, कृषधातोरत्र संवेद्यम्। ततो 'विसट्टइ वम्फइ, पक्षे रूपं दलइ वलइ। असावक्खोडः।।१५८|| मंशे फिड-फिट्ट-फुम-फुट्ट-चुक्क-मुल्लाः // 177|| अक्खोडस्तु कृषः स्थाने-ऽर्थे कोशात् खङ्गकर्षणे। वा स्युर् भ्रंशेः चुक्क-भुल्लौ,फिट्ट फुटौ फिडः फुडः। 'अक्खोडेइ' असिं कोशात्, कर्षतीति प्रतीतिकृत्। फिट्टइ फुट्टइ चुक्कइ, फिडइ फुडइ भुल्लइ च भवति रूपम्। गवेषेर्दण्दुल्ल-ढण्ढोल-गमेस-घत्ताः / / 18 / / पक्षे भंसई' रूपं, वेधं भ्रंशः सुधीभिरिदम्। घत्तो गमेसो ढण्ढोलो, ढुण्दुल्लो वागवेषतेः। नशेणिरिणास-णिवहावसेह-पडिसा-सेहावहराः॥१७|| दुण्दुल्लइ ढण्ढोलइ, गमेसइ च धत्तइ। (गवेसइ।)