________________ [सिद्धहेम.] (122) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४ क्वथवर्धा ढः॥२२०॥ क्यथेर् बधैर् अन्तिमस्य,ढः स्यात् कढइ वड्डइ। वृधेः कृतगुणस्येह,वर्धेश्च ग्रहणं समम्। वेष्टः॥२२१॥ 'वेष्ट वेष्टने' इत्यस्य, धातोः 'कगट'-[२/७७] सूत्रतः / वलोपेऽन्त्यस्य ढो, 'वेढिाइ, वेढइ' इत्यपि। समोल्लः // 222 // संवेष्टतेरन्तिमस्य, 'ल्लः' स्यात्, 'संवेल्लइ स्मृतम्। वोदः॥२२३॥ वा'ल्ल' उद्वेष्टतेर् 'उव्वेल्लइ, उव्वेढइ' स्मृतम्। स्विदां जः॥२२४॥ स्विदिप्रकाराणां 'जः स्याद्, अन्तिमस्य द्विरूपकः / सव्वङ्ग-सिज्जिरीए संपज्जइ खिज्जइस्मृतम्। बहुत्वं तु प्रयोगानुसरणार्थमिहेष्यते। व्रज-नृत-मदां चः॥२२५|| अन्तिमस्य व्रज-नुत-भदानां 'चो' भवेदिह। वचइ नचइ तथा, मचइ सिद्धिमाययुः। रुदनमोर्वः॥२२६|| रुद-नमोर्वो, रुवइ, रोवइ नवइ स्मृतम्। उद्विजः॥२२७|| उद्विजतेरन्त्यस्य यः उव्वेवो च उव्विवइ। स्वाद-धावोर्लुक्॥२२८|| खाद-धावोलुंग अन्ते स्यात्, खाइ खाअइ खाहिइ। स्याद्धाइ धाउ धाहिइ, क्वचिन्नो-- 'धावई' स्मृतम् / वर्तमाना-भविष्यद्-विध्याघेकवचनेषु हि। तेनेह नैव खादन्ति, धावन्ति' बहुलग्रहात्। सृजो रः // 226 // सृजो धातोरन्तिमस्य, रकारोऽत्र विधीयते। वोसिरामि वोसिरइ, तथा निसिरइ स्मृतम्। शकादीनां द्वित्वम्॥२३०॥ अन्तिमस्य शकादीनां, द्वित्वं भवति, तद्यथा। [शक्] सक्कइ [जिम्] जिम्मइ [लग्] लग्गइ, [मग्] मग्गइ[कुप्] कुप्पइ [लुट्] पलोट्टइच [तु] तुट्टइ। [नश्] नस्सइ [अट् परिअट्टइ [नट नट्टइ [सिव्] सिव्वइ, अन्यदपि चैवम्। स्फुटि-चलेः॥२३१।। स्फुटेश्वलेश्च वैकल्प्यं, द्वित्वमन्त्यस्य भाष्यते। फुडइ फुट्टइ तथा, रूपं चलइ चल्लई। प्रादेर्मीलेः॥२३२॥ प्रादेः परस्य मीलेर्वा, द्वित्वमन्त्यस्य बुध्यताम्। संमिल्लइ तथा संमीलइ, मीलइ तं विना। उवर्णस्यावः // 233 // अवादेशस्तुधातूनामन्त्योवर्णस्य बुध्यताम्। [हुङ्] निण्हवइ [हु] निहवइ, [कु] कवइ प्रभृति स्मृतम्। ऋवर्णस्यारः॥२३४॥ अरादेश ऋवर्णस्य, भवेद् धात्वन्तवर्तिनः। यथा करइ धरइ, हरइ प्रमुखं मतम् / वृषादीनामरिः॥२३॥ अरिर्वृषादिधातूनाम्, ऋवर्णस्यपदे भवेत्। वृषो 'यरिसइ' कृषो, तथा करिसइ' स्मृतम्। एवं मृषो 'मरिसई', हृषो 'हरिसइ स्मृतम्। अरिः संदृश्यते येषां, वेद्यास्ते हि वृषादयः। रुषादीनां दीर्घः // 236|| रुषप्रभृतिधातूना, स्वरस्य दीर्घो भवेद, यथा रूसइ। तूसइसूसइ दूसइ, पूसइ सीसइ, तथाऽन्यदपि। युवर्णस्य गुणः // 237 // इवर्णोवर्णयोर्धातोर्गुणः कित्यपि डित्यपि। यथा जेऊण नेऊण, नेइ उड्डेइ नेन्ति च। क्वचिन्नायं विधिर् नीओ, उड्डीओ सिध्यतो यतः। स्वराणां स्वराः // 238|| धातुषु स्वराणां स्थाने, भवन्ति बहुलं स्वराः। सद्दहणं सद्दहाणं, तथा धुवइ धावइ हवइ हिवइ।चिणइ चुणइ / रुवाइ रोवइ।] क्वचिन्नित्यं देह लेइ, आर्षे 'बेमि' प्रयुज्यते। व्यञ्जनाददन्ते // 23 // व्यञ्जनवर्णान्ताद्धातोरन्तेऽकार आगमो भवति। भमइ हसइ चुम्बइ उवसमइ कुणइ सिञ्चइच रुन्धइ। शवादीनां प्रयोगश्च, प्रायो नास्तीति बुध्यताम्। स्वरादनतो वा // 24 // अनदन्त-स्वरवर्णान्ताद्धातोर्वाऽस्त्वदागमस्त्वन्ते। पाअइपाइ च, धाअइ धाइ, मिलाअइ मिलाइ तथा। उव्वाअइ उव्वाइ च, होऊण च होइऊण इति भवति। 'अनत' इति च किमुक्तम्? यथा चिइच्छइ दुगुच्छइ च। चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो हस्वश्च // 24 // चिज्यादीनामन्ते भवति णागमः, स्वरस्य हस्यश्च / [चिचिणइ [जि] जिणइ [श्रुसुणइ [हु] हुणइ, [स्तु] थुणइ[लू] लुणइ [पू] पुणइधूिग] धुणइ तथा। बहुलात् वापि विकल्पो, जयइ जिणइ उचिणइ च उचेइ। जेऊणच जिणिऊण च, तथैव सोऊण सुणिऊण। नवा कर्म-मावे व्वः क्यस्य च लुक् // 242 // भाव-कर्मप्रवृत्तानां, चिज्यादीनां विभाषया। व्वोऽन्ते, तत्सन्नियोगेच, क्यस्य लुक स्यादितीर्यते। चिव्वइ चिणिजइ, जिव्वइ जिणिज्जइ, सुव्वइ सुणिज्जइ, हुव्वइ हुणिज्जइ। थुव्वइ थुणिज्जइ, लुब्वइ लुणिज्जइ, पुव्वइ पुणिज्जइ, धुव्वइ-धुणिज्जइ। एवं चिव्विहिईत्यादि, रूपं काले भविष्यति। म्मश्चेः॥२४३|| भाव-कर्मप्रवृत्तस्य, चिगो धातोर विभाषया। म्मोऽन्ते, तत्सन्नियोगे च क्यस्य लुक् स्यादितीर्यते। वर्तमाने 'चिणिज्जइ, तथा चिम्मइ चिव्वई। 'चिन्विहिइ चिणिहिइ, चिम्मिहिइ भविष्यति।