________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] घटेगढः // 112 // घटेर्गढी वा, गढइ, घडइ स्यात्तु पाक्षिकम् / समो गलः॥११३॥ संपूर्वस्य घटेः स्थाने, गलादेशो विकल्पनात्। ततः सिद्धं 'संगलइ,'पक्षे 'संघडइ' स्मृतम्। हासेन स्फुटेर्मुरः॥११४|| हासेन स्फुटनेऽर्थे तु, स्फुटेः स्थाने मुरोऽस्तु वा। हासेनस्फुटतीत्यर्थे , रूपं 'मुरइ' कथ्यते। मण्डेश्चिञ्च-चिञ्चअ-चिचिल्ल-रीम टिविमिक्काः॥११॥ चिञ्चिल्लश्चिशिअश्चिञ्चो, रीडष्टिविडिक्कस्तथा। एते मण्डेर् विकल्पेन, पञ्चादेशाः प्रकीर्तिताः। चिञ्चिल्लइ चिञ्चअइ, टिविडिक्कइ चिञ्चइ। रडिइ तथा, 'मण्डइ,' इति रूपं तु पाक्षिकम्। तुमेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोल्लुक्क-णिलुक्क-- लुक्कोल्लूराः // 116|| लुक्कोल्लूरौ तुट्ट-खुट्टो, णिलुकश्च खुडोक्खुडौ / तोडोल्लुकौ, तुडेः स्थाने, विभाषा स्युरमी नव। तोडइ तुट्टइखुट्टइ, उल्लुक्कइ उक्खुडइ णिलुक्कइ च। खुडइ तुडइ उल्लूरइ, लुक्कइ रूपं तुडेरेतत्। घूर्णा घुल-घोल-घुम्म-पहल्लाः // 117|| धुलो धोलः पहल्लच, धुम्मो धूर्णरमी मताः / 'घुलइ घोलइ पहल्लइ धुम्मइ सिद्ध्यति। विवृतेर्टसः // 118|| ढंसो वा विवृतेः स्थाने, ढंसइ स्याद् विवट्टइ। क्वथेरट्टः // 11 // वाथेरटो वा, अट्टइ, पक्षे-कढइ सिध्यति। ग्रन्थो गण्ठः॥१२०|| ग्रन्थगण्ठोऽस्तु, गण्ठइ, गण्ठी सद्भिः प्रयुज्यते। मर्थेघुसल-विरोलौ // 121 // घुसलश्च विरोलच, मन्थेरेतौ विकल्पितौ! रूपं घुसलइ विरोलइ, मन्थइइत्यपि। हादेवअच्छः॥१२॥ हादेय॑न्तस्यावअच्छोऽण्यन्तस्यापिस्थले भवेत्। हादते ह्रादयतिवा, अवअच्छर' उच्यते। अत्रेकारस्तु ण्यन्तस्यापि ग्रहार्थः प्रयुज्यते। ने सदो मज्जः॥१२३॥ निपूर्वस्य सदो मज्जः, अत्ता एत्थ णिमज्जई'। छिदेर्दुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर लूराः॥१२॥ वा स्युर् णिच्छल्ल-णिज्झेडौ, णिल्लूरो लूर-णिव्यरौ। दुहावश्च पमादेशाः, छिद-धातोः पदे यथा। णिच्छल्लइ णिज्झोडइ, पिल्लूरइ णिव्वरइ दुहावइ च। लूरइ इति छिदधातोः, पक्षे 'छिन्दइ मतं रूपम्। आडाओअन्दोद्दालौ॥१२५|| 'ओअन्दोद्दालौ' वा,स्याताम् आङा सहात्र छिद-धातोः / 'ओअन्दइ, उद्दालइ' 'अच्छिन्दइ' इति विकल्पवशात्। मृदो मल-मढ-परिदृट्ट-खड्डु-चडु मडु-पन्नाडाः // 126|| खजु-चड्डौ च पन्नाडः, परिहट्टो मढो मलः। मड्डश्चापि मृदः स्थाने, सप्तादेशाः प्रकीर्तिताः। पन्नाडइ मडुइच,परिहट्टइखड्डइ। मढइ चडुइ तथा, मलइ प्रतिपठ्यते। स्पन्देश्चुलुचुलः॥१२७॥ स्पन्देश्चुलुचुलादेशो, विकल्पेन प्रयुज्यते। सिद्धं 'चुलुचुलइ'तु,पक्षे 'फन्दइ' इत्यपि। निरः पदेवलः॥१२८|| निःपूर्वस्यपदेः स्थाने बलादेशो विकल्प्यते। "निव्वलइ निप्पज्जइ,' द्वयं सिद्धिमगादिदम्। विसंबदेर्विअट्ट-विलोट्ट-फंसाः॥१२॥ विअदृश्च विलोदृश्च, फंसश्चेतित्रयोऽपि वा। विसंपूर्वस्य तुवदेः, स्थाने सन्तु यथाक्रमम्। विअट्टइ ततः सिद्धं, विलोट्टइच फंसइ। विसंवअइ चैतत्तु, पाक्षिकं रूपमिष्यते! शदो झड-पक्खोडौ।।१३०।। शदः स्तो झड-पक्खोडौ, झमइ, या पक्खोडइ। आक्रन्देीहरः॥१३१॥ आक्रन्देहिरो वा स्याद्, णीहरइ अक्कन्दइ। खिदेर् जूर-विसूरौ // 13 // खिदेर् जूर-विसूरौ द्वौ, स्यातामत्र विकल्पनात्। 'विसूरइ' ततः सिद्ध, पक्षे जूरइ, खिज्जइ। रुधेरुत्थङ्घः॥१३३|| रुधेरुत्थक इति वा, उत्थडइचरुन्धइ। निपेधेर्हक्कः // 13 // हक्को निषेधतेर् हक्कइ या पक्षे निसेहइ। कृधेर्जूरः // 13 // कुधेघुरो विकल्पेन, 'जूरइ' 'कुज्झइ' इत्यपि। जनो जा-जम्मौ // 136|| जा-जम्मौ जायतेः स्थाने, सिद्ध 'जाअइ जम्मई'। तनेस्तड-तड-तड्डव-विरल्लाः // 137 // तड़-तजु-तडव-विरल्लाश्चत्वारस्तनःस्थले वास्यः। तड्डइ तडइ तड्डुवइ, तथा विरल्लइ,'तणई' पक्षे। तृपस्थिप्पः॥१३॥ तृप्यतेस्तु पदे थिप्पः, 'थिप्पइ प्रणिगद्यते। उपसरल्लिअः॥१३॥ कृतगुणस्योपसृपेः, स्थाने वा 'अल्लिओ' मतः। ततः सिद्धम् 'अल्लिअइ,'"उवसप्पइ' पाक्षिकम्। संतपेझनः॥१४०॥ संतपेङ् इति वा, संतप्पइ च झङ्क। व्यापेरोअम्गः।।१४१॥ व्याप्नोतेस्तु विकल्पेनाऽऽदेश 'ओअग्ग' इष्यते।