________________ (117) (सिद्धहेम अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४) प्रहगेःसारः॥४॥ वृषे दिक्कः | सारः प्रहरतेः स्थाने, या पहरइ सारइ। वृषे कर्तरि गर्जेर् वा, ढिक्काऽऽदेशो विधीयते। अवतरेरोह-ओरसौ॥८॥ 'ढिक्कइ' 'गर्जति वृषः' इत्यर्थे परिपठ्यते। 'ओह ओरस' इत्येतो, वाऽत्रावतरतेमतो। राजेरग्घ-छज्ज-सह-रीर-रेहाः॥१०॥ ओहइया ओरसइ, पक्षे 'ओअरइ' स्मृतम्। अग्घो रीरो रेहः, छज्जश्च सहो भवन्तु वा राजेः। शकेश्चय-तर--तीर-पाराः||१६|| अग्घइ छज्जइरीरइ, रेहइ रायइच सहइ तथा। चयस्तरस्तीरपारौ, चत्वारो वा शकेरिमे। मस्जेराउड-णिउड्ड-छुड-खुप्पाः / / 101 // तीरइ पारइ सक्कइ, चयइ तरइ, चयइ च त्यजतेः। (हानि करोति।) आउडुश्च णिउड्डो, वुड्डः खुप्पश्च मञ्जतेर्वा स्युः। तततेरपि तु तरइ वा, तीरयतेरपि भवेत् तीरइ। आउजुइ चणिउड्डइ, बुड्डुइ खुप्पइच मज्जइ च।। पारयतेरपि भवेत्, रूपं 'पारेई पठ्यते / (कर्म समाप्नोति।) पुजेरारोल-वमालौ / / 10 / / फक्कस्यकः // 27 // आरोलश्च वमालश्च, पुजेरेतौ विकल्पितौ। थक्कस्तु फक्कतेः स्थाने भवेत्, 'थक्कइ'सिध्यति। आरोलइ यमालइ, पक्षे–'पुञ्जइ' सिध्यति। श्लाघः सलहः॥५८| लस्जे हः // 10 // श्लाघतेःसलहादेशो भवेत्, 'सलहइ' स्मृतम्। जीहो वा लज्जतेः स्थाने, यथा-जीहइ, लाइ। तिजेरोसुक्कः // 104|| खचेर्वेअडः ||86] ओसुक्कोवा तिजेः स्थाने, ओसुक्कइ चतेअणं। खचतेर् 'वेअडो'वा, 'वेअडइ' 'खचइ' स्मृतम्। मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह-हुलपचेः सोल्ल-पउल्लौ ||6|| रोसाणाः // 10 // वा 'सोल्ल-पउल्लौ' इत्यादेशौ स्तः पचतेः स्थले। उग्घुसो रोसणोलुन्छः, पुञ्छः पुंसः फुसः पुसः। 'सोल्लई' या 'पउल्लई' पक्षे 'पयइ' सिध्यति। लुहो हुलो, नवादेशा विकल्पेन मृजेर्मताः / मुचेश्छड्डाव हेम मेल्लोस्सिक्क-रेअव लुछइ पुञ्छइ पुंसइ, रोसाणइ फुसइ पुसइ तथा लुहइ। __णिल्लुञ्छ-धंसामाः ||1|| हुलइ उग्घुसइ, पक्षे-'मज्जइ' इति सिद्धिमेति पदम्। मेल्लोऽवद्वेडो धंसामो, जिल्लुञ्छोस्सिक्क--रेअवाः / भजेर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरञ्जछड्डुश्चैते मुचेः स्थाने, सप्तादेशा विकल्पिताः। करज-नीरजाः // 106 / / जिल्लुन्छइ उस्सिक्कइ, अवहेडइ रेअवइ च धंसाडइ। मुसुमूरो विरो मूरः, सूरः सूडश्च वेमयः। छड्डुइ मेल्लइ, पक्षे-'मुअइ' च रूपं तु भवतीति। पविरः करजो नीरजो वा भञ्जतेर्नव। दुःखे णिव्वलः॥१२॥ मूरइ सूरइ सूडइ, मुसुमूरइ वेमयइच पविरञ्जइ। दुःखविषयस्य मुचेर्णिव्वलो वा विधीयते। नीरजइ च करञ्जइ, विरइच पक्षे भवेद्-'भञ्जई। 'दुःखं मुञ्चति' इत्यर्थे "णिव्वलेइ' क्रियापदम्। अनुव्रजेः पडिअग्गः॥१०७|| वञ्चेर्वेहव-वेलव-जूरवोमच्छाः ||13|| अनुव्रजेः 'पडिअग्ग'इत्यादेशो विकल्प्यते। वा वेहव-वेलव-जूरवा उमच्छोऽपि वञ्चतेः स्थाने। 'पडिअग्गइ' पक्षे तु-'अणुवचइ' सिध्यति। वेहवइ वेलवइ जूरवइ उमच्छइच, वञ्चइच। अर्जेर विढवः // 10 // रचेरुग्गहावह-विडविड्डाः ||4|| अर्जधातोर्विकल्पेन, विढवाऽऽदेश इष्यते। धातोः रचेर् उग्गहावह-विडविड्डास्त्रयो भवन्त्येते। प्रयुज्यते 'विढवइ,' तथा 'अज्जइ' पाक्षिकम् / विमविड्डइ उग्गहइ च अवहइ, पक्षे रयइ भवति। युजो जुञ्ज-जुन-जुप्पाः / / 106 / / समारचेरुवहत्थ सारव-समार केलायाः।।४५|| युजः स्थाने 'जुज्ज-जुज-जुप्पा' एते त्रयो मताः। समारचेर् उवहत्थः, केलायः सारवः समारो वा। जुञ्जइ जुअइ तथा, जुप्पइ' सिद्धिमागमन्। उवहत्थइ केलायइ, समारयइ सारवइ समारइ च। भुजो मुज-जिम जेम-कम्माण्ह-समाण---- चमढ़-चड्डाः // 110 // सिचेःसिञ्च-सिम्पौ||६|| समाणश्चमढश्वड्डः, कम्मो भुञ्जो जिमस्तथा। सिञ्च-सिम्पौ विकल्पेन, सिञ्चतेर्वा पदे स्मृतौ। अण्होजेमो, भुजः स्थानेऽष्टादेशाः परिकीर्तिताः। सिद्धं सिञ्चइ सिम्पइ, पक्षे सेअइभण्यते। 'भुञ्जइ जिमइ च जेमइ, चमढइ कम्मेइ चड्डुइ समाणइ। प्रच्छः पुच्छः / / 67|| 'अण्हइ' इति भुजधातोः, रूपं वेद्यं सुधीभिरतः। प्रच्छे स्थाने भवेत् पुच्छादेशः, पुच्छति सिद्ध्यति। वोपेन कम्मवः // 111 // गजेबुक्कः // 8 // उपेन युक्तस्य भुजेः,'कम्मवो' वा विधीयते। गर्जतर्बुक्क इत्यादेशो वा, बुक्कइ, गजई। तेन सिद्धं 'कम्मयइ,'उवहुजइ इत्यपि।