________________ (116) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४ आदेशास्तु निलीडो धातोः षड् वा प्रवर्तन्ते। शैथिल्यलम्बने पयल्लः // 7 // लुक्का लिक्का ल्हिक्कइ भवति णिलीअइ तथा णिलुक्कइ च / शैथिल्ये लम्बनेऽर्थे च, 'पयल्लो' या कृगो यथा। तथा णिरिग्घइ रूपं, पक्षे वेद्यं निलिज्जइ तु। लम्बते वा च शिथिलीभवति स्यात् 'पयल्लइ। विलीडे विरा॥५६|| निष्पाताच्छोटे णीलुच्छः॥७१।। विरा विलीडेरादेशो वा, विराइ विलिज्जाइ। आच्छोटेऽर्थे च निष्पाते, ‘णीलुञ्छो' वा कृगो भवेत्। रुते रुञ्ज-रुण्टौ।।५७।। 'णीलुञ्छई' निष्पतति, वाऽऽच्छोटयति कथ्यते। रौतेः स्थाने विकल्पेन रुञ्ज-रुण्टौ प्रकीर्तितौ। क्षुरे कम्मः // 7 // रुञ्जइरुण्टइ ततः, पक्षे रवइ सिध्यति। क्षुरार्थस्य कृगः 'कम्म,' इत्यादेशो विभाषया। श्रुटेर्हणः॥५८|| 'क्षुरं करोति' इत्यर्थे, पदं 'कम्मइ' भण्यते। शृणोतेर्वा हणो, हण-इ सुणइ सिद्धिमितः। __ चाटौ गुललः॥७३॥ धूगेधुवः // 56 // चाटुविषयस्व कृगो, 'गुललो' वा विधीयते। धुनातेर्वा धुवो धुवइ स्याद् धुणइ पाक्षिकम् / प्रयुज्यते 'गुललइ,' चाटुकारं करोत्यतः। भुवेहो-हुव-हवाः // 60|| स्मरेझर-झूर-भर-मल-लढ-विम्हर-सुमर'हो हुव हव' इत्येते भुवः स्थाने विकल्पिताः। पयर-पम्हहाः॥७४|| 'होइ हुवाइ हवइस्युर, 'होन्ति हुवन्ति च हवन्ति' बहुवचने। पम्हुहो विम्हरो झूरः पयरः, सुमरो भरः। पक्षे भवइ भवन्ति च, भविउंपभवइ च परिभवइ। भलो लढो झरो वैते, नवादेशाः स्मरेर्मताः। क्वचिदन्यदपि यथा-भत्तं, उन्भुअइस्मृतम्। झूरइ झरइ विम्हरइ, सुमरइ पयरइचपम्हुहइ सरइ। अविति हुः॥६१॥ भरइ भलइ ढलइ ततः, स्मरेवन्तीह रूपाणि। विदर्जे प्रत्यये 'हु' स्याद्, भुवः स्थाने विभाषया। विस्मुः पम्हुस-विम्हर-वीसराः॥७५|| यथा हुन्ति, भवन् हुन्तो, किम्? अवितीति 'होइ' च। 'पम्हुस विम्हर वीसर' इत्यादेशा भवन्ति विस्मरतेः। पृथक् स्पष्टे णिव्वमः // 6 // 'पम्हुसइ विम्हरइ वीसरइ' च सिद्ध्यन्ति रूपाणि। पृथग्भूते तथा स्पष्ट, कर्तरि 'णिव्वडो' भुयः। पृथक् स्पष्टो वा भवतीत्यर्थे 'णिव्वमइ' स्मृतम्। व्याहृगे: कोक-पोक्कौ // 76| प्रमौ हुप्पो वा // 3 // व्याहरतेर्वा स्याता-मादेशौ द्वौ हि 'कोक्क-पोको' च। प्रभुकर्तृकस्य भुवः, स्थाने हुप्पो विकल्प्यते। कोक्कइ, हस्वत्वे कुक्कइ पोक्कइ, / वाहरइ पक्षे / प्रसरेः पयल्लोवेल्लौ / / 77 // प्रभुत्वं च प्रपूर्वस्यै-वार्थोऽत्रेति विभाव्यताम्। अङ्ग चिअपहुप्पड़, न, पक्षेपभवेइच। उवेल्लश्च पयल्लो वा, स्यातां प्रसरतेरिमौ। ते हूः॥६॥ उवेल्लइ पयल्लई, पक्षे पसरइस्मृतम्। के भुवो हुर्' अणुहूअं, पहूअं हूअमीदृशम्। महमहो गन्धे ||7|| कृगेः कुणः॥६॥ गन्धार्थस्य प्रसरतेः, स्थाने महमहोऽस्तु था। कृगः कृणो वा, कुणइ, करइ स्यात्तु पाक्षिकम् / 'मालई महमहइ,' गन्धे किं? पसरइच। काणेक्षिते णिआरः॥६६॥ निस्सरेणीहर-नील-धाड-वरहाडाः // 7 // काणेक्षितविषयस्य तु, कृगः पदे वा णिआर आदेशः। निस्सरतेर् 'वरहाडो, नीलो धाडो च णीहरो' वा स्युः। काणेक्षितं करोतीत्यर्थे वाच्यं "णिआरइ' हि। वरहाडइ नीलइ णीहरइ च धाडइ च, नीसरइ। निष्टम्मावष्टम्मे णिछह-संदाणं // 67 / / जाग्रेर्जग्गः ||80 // अवष्टम्भे च निष्टम्भे, कृगःसंदाण-णिछौ। जागर्तेर् 'जग्ग' इति तु, स्यादादेशो विभाषया। इत्यादेशौ यथासंख्यं, विकल्पनेहबुध्यताम्। रूप 'जग्गइ' तेन स्यात्, पक्षे 'जागरइ' स्मृतम्। णिळुहइ तु निष्टम्भं करोती-त्यर्थबोधकम्। व्याप्रेराअडुः / / 1 / / 'संदाणइ' अवष्टम्भंकरोतीत्यर्थवाचकम्। धातोयाप्रियतेः स्थाने, 'आअड्डो' वा विधीयते। श्रमेवावभ्फः // 68|| आअडेइ तथा 'वावरेइ' रूपं तु पाक्षिकम्। श्रमविषयस्य तु कृगो, वावम्फो वा विधीयते। संवृगेःसाहर-साहट्टौ // 2 // श्रमं करोति इत्यर्थे , 'वावम्फई' निगद्यते। संवृणोतेस्तु साहर--साहट्टी वा पदे मतौ। मन्युनौष्ठमालिन्ये णिव्वोलः॥६॥ साहट्टइ साहरइ, पक्षे 'संवरइ' स्मृतम्। मन्युनोष्ठाभिमालिन्ये, 'णिव्योलइ' कृगोऽस्तु वा। आदृडः सन्नामः||३|| मलिनीकुरुते स्वौष्ठ क्रुधा, 'णिव्योलइ' स्मृतम्। वाऽऽद्रिङः स्यात्तु 'सन्नामो,' आदरइ सन्नामइ /