________________ (115) सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४] विरिचेरोलुण्मोल्लुण्ड-पल्हत्थाः // 26 // यापेर्जवः॥४०॥ विरेचतेय॑न्तस्य तु वा, स्युरोलुण्डोल्लुण्ड-पल्हत्थाः। जवो यापयतेर्वा जवइ, जावेइ वेष्यते। ओलुण्डइ उल्लुण्डइ पल्हत्थइ वा विरेअइच। प्लावेरोम्बाल-पव्वालौ॥४१॥ तमेराहोड-विहोमौ // 27 // स्याताम् 'ओम्बाल-पाव्वलौ' स्थाने प्लावयतेस्तु था। तडेय॑न्तस्य वाऽऽहोड-विहोमौ भवतः क्रमात् / ओम्बालइ पव्वालइ,पक्षेपावेइ' सिद्ध्यति। आहोमइ विहोडइ, पक्षे 'तामेइ' सिध्यति। विकोशेः पक्खोडः / / 42|| मिश्रेर्वीसाल-मेलवौ // 28 // वा विकोशयते मधातोः 'पक्खोड' इष्यते। मिश्रयतेय॑न्तस्य तु, वा स्तो वीसाल-मेलवौ। 'पक्खोडइ ततः सिद्धं, पक्षे रूपं 'विकोसई'। वीसालइ मेलवइ, पक्षे 'मिस्सईजायते। रोमन्थेरोग्गाल-वग्गोलौ // 43 // उर्दूलेर्गुण्ठः // 26 // स्याताम् 'ओग्गाल-वग्गोलौ' रोमन्थेस्तु विभाषया। ण्यन्तस्योद्धूलि-धातोःस्याद, गुण्ठऽऽदेशो विभाषया। ओग्गालइ वग्गोलइ, रोमन्थइ तु पाक्षिकम् / ततो गुण्ठइ पक्षे स्याद्, 'उद्भूलेइ' क्रियापदम्। कमेर्णिहुवः॥४४|| भ्रमेस्तालिअण्ट-तमाडौ // 30 // स्यात् कमेः स्वार्थण्यन्तस्य, णिहुवोऽत्र विकल्पनात्। तालिअण्ट-तमामौ द्वौ, भ्रमेय॑न्तस्य वा मतौ। प्रयुज्यते णिहुवइ, तथा कामेइ पाक्षिकम्। स्यात् तालिअण्टइ तमाडइ चेति द्वयं, तथा। प्रकाशेणुव्वः॥४५|| ममाडेइ-भमावेइ,भामेइ त्रयमीरितम्। णुव्वः प्रकाशेर्ण्यन्तस्य, वा पयासेइ णुव्यइ। नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः॥३१।। कम्पेर्विच्छोलः।।४६|| पलायो विउडो विप्पगालो नासव-हारवौ। कम्पेय॑न्तस्य विच्छोलो वा, विच्छोलइ कम्पॅइ। एते पञ्च विकल्पेन स्युर्ण्यन्तस्य नशेरिह। आरोपेर्वलः॥४७॥ विप्पगालइ च पला-वइ हारवइ स्मृतम्। ण्यन्तस्य वाऽऽरुहेः स्थाने वलाऽऽदेशोऽभिधीयते। विउडइ नासवइ, पक्षे 'नासई' सिध्यति। रूपं 'वलइ' संसिद्धम्, आरोवेइ च पाक्षिकम्। दृशेव-दस-दक्खवाः॥३२॥ दोले रङ्कोलः॥४८|| दावो दंसोदक्खवश्व,दृशेर्ण्यन्तस्य वा त्रयः। स्वार्थे ण्यन्तस्य तु दुलेः, रजोलो वा विधीयते। दावइ दंसइ दक्खवइदरिसइ स्मृतम् / सिद्धं रूपं ततो रङोलइ 'दोलइ' पाक्षिकम् / उद्घटेरुम्गः // 33 // रजेः रावः // 46 // ण्यन्तस्य वोद्घटेर् उग्गः, उग्घाडइचउग्गइ। रञ्जर्ण्यन्तस्य वा रावो, यथा-रावेइ रजेइ। स्पृहः सिहः॥३४॥ घटे: परिवाडः॥५०॥ स्पृहो ण्यन्तस्य 'सिह' इत्यादेशः, सिहइ स्मृतम्। परिवामो विकल्पेन घटेर्ण्यन्तस्य जायते। संभावेरासङ्घः॥३५॥ संसिद्धं परिवाडेइ, पक्षे रूपं घडेइच! संभावयतेर्धातोरासको वा विधीयते। वेष्टेः परिआलः ||1|| भवेद् आसङ्घइ तथा, संभावइच पाक्षिकम्। वेष्टर्यन्तस्य तु स्थाने 'परिआलो' विकल्पनात्। उन्नमेरुत्यकोल्लाल-गुलुगुच्छोप्पेलाः // 36 / / 'परिआलेइ वेढेइ, द्वयं संसिद्धिमृच्छति। उत्थबोल्लाल-गुलुगुञ्छोप्पेला वा स्युर् उन्नमः। क्रियः किणो वेस्तु के च // 52 // उत्थडइ उल्लालइ, उप्पेलइ तथा पुनः। रित्यत्र निवृत्तं च, क्रीणातेः किण इष्यते। गुलुगुञ्छइ, पक्षे तु पदम् उन्नावइस्मृतम्। वेः परस्य द्विरुक्तः के चात् किणश्चेति बुध्यताम्। प्रस्थापेः पट्ठव-पेण्डवौ // 37 // रूपं किणइ विक्केइ, तथा विक्किणइ स्मृतम्। प्रस्थापयतेरादेशौ वापट्टव-पेण्डवौ। मियो मा-बीहौ // 53 / / पट्ठवइ पेण्डवइ, पक्षे पट्टावइ स्मृतम्। भा-बीहौ च बिभेतेः स्तः, भाइ बीहइ भाइअं। विज्ञपेर्वो कावुक्कौ // 38 // बीहिअंबहुलाद् 'भीओ,' इति रूपं च सिध्यति। वुक्काबुक्की विजानातेः, स्थाने स्यातां विभाषया। आलीङोऽल्ली॥५|| स्याद् अवुक्कइ वोक्कइ, पक्षे विण्णवइ स्मृतम्। आलीयतेर् भवेद् अल्ली, अल्लीणो च अल्लिअइ। अरल्लिव-चचुप्प-पणामाः॥३६॥ निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः त्रयो वाऽर्पयतेःस्थाने, पणामश्चचुपोऽल्लिवः। // 55 // अल्लिवइ चचुप्पइ पणामइ, अप्पेइ वा। 'लुक्क-णिलीअ-णिलुक्का, लिक्को ल्हिक्को णिरिग्घ' इत्येते।