________________ (106) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] तं तुं तुमं तुवं तुह तुमे तुए अमा |2|| तुमे तुमए तुमाइ तइ तए ङिना // 101 / / तुए तुमे तुम तंतुं, तुवं तुह अमा सह। तुमे, तुमाइ, तुमए, तए, तइ, डिना सह। वो तुज्झ तुब्भे तुम्हे उरहे मे शसा ||3|| तु-तुव-तुंम-तुह-तुमा ङौ // 102 / / वो तुज्झतुब्भे तुम्हे भे, उरहे षट्कं शसा सह। डौ युष्मदस् 'तु तुव तुम, तुह तुब्भाः पञ्चतु स्युरादेशाः। 'मो म्हज्झो वेति' [3/104] वचनात्, तुम्हे तुज्झे ततोऽष्ट-कम्। ङस्तु यथाप्राप्त स्यादादेशो दर्शितः पूर्वम्।। भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ||4|| तुम्मितुवम्मि तुमम्मिच, तुहम्मितुब्भम्मि चात्र वैकल्प्यात् '3/104' भे दि दे ते तइ तए, तुमाइ तुमए तुमं / तुम्हम्मिच तुज्झम्मिच, रूपाण्यन्यानि वोध्यानि। तुमे तुमइ सार्ध तु, टया रुद्रमितं [११]पदम्। सुपि।।१०३| मे तुम्मेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उव्हेहिं मिसा ||15|| सुपि युष्मदस्तु-तुव-तुम-तुह-तुब्भाः पञ्च तु स्युरादेशाः / तुरहेहिं उव्हेहि, तुब्भेहिं उज्झेहिं उम्हेहिं। तुसुच तुवेसुतुमेसुच, तुहेसु तुब्भेसु रूपाणि। भे-'डभो म्ह-ज्झौ' [3/104] सूत्रात्, तुम्हे तुज्झे ततोऽष्टौ स्युः / उभस्य [3/104] विकल्पाद् पद्वयं च तुम्हेसु भवति तुज्झेसु। तइ-तुव-तुम-तुह-तुब्मा ङसौ ||6|| सुप्येत्वस्य विकल्पं, केचित् कथयन्ति, तदपि यथा। तइ-तुव-तुम-तुह-तुब्मा ङसौ युष्मदो भवन्त्यमी नित्यम्। तुब्भसु तुम्हसुतुज्झसु, तुवसुतुमसुतुहसुषट्संख्यम्। तो दो दुहि हिन्तो लुक् ङसेर्यथाप्राप्तमेव स्यात्। ब्भस्याऽऽत्वमपि परः तु-भासुच तुम्हासु तुज्झासु॥ स्यात् तइत्तो तुक्त्तो च, तुमत्तो चतुहत्तों च। ब्मो म्ह-ज्झौवा // 104|| तुडभत्तो, नतु तुम्हत्तो तुज्झत्तो, पूर्ववत् [3/104 ] पुनः। युष्मदादेशरूपेषु, यो द्विरुक्तोब्भ उच्यते। एवं दो-दु-हि-हिन्तो-लुक्ष्वप्युदाह्रियतां पुनः। तस्याऽऽदेशौ तु वा 'म्ह-ज्झौ, ' स्याताम्, सर्वमुदाहृतम्। त्वत्तः इत्यस्य तत्तोऽदौ रूपमस्ति वलोपनात्। अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिना ||10|| तुय्ह तुम तहिन्तो ङसिना // 7 // अम्मि अम्हि म्मि अहयं, अहं हं च सिना सह। तुय्ह तुम्भ तहिन्तो च, त्रयः स्युर्डसिना सह। अस्मदः षट् तु रूपाणि,सौभवन्तीति बुध्यताम्। अम्ह अम्हे अम्हो मो वयं मेजसा / / 106|| तुम्ह तुज्झ च वैकल्प्याद, रूपपञ्चकमिष्यते। तुम-तुय्होय्होम्हा भ्यसि // 98|| अम्हे अम्हो अम्ह मोभेवयं,षट्स्यु र्जसासह। णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा॥१०७।। तुब्भ, तुरह, उय्ह, उम्ह इत्यमी युष्मदो भ्यसि। अम्मि अम्ह मिमणे णं मि मे मम्ह ममं अहं / भ्यसः स्थाने यथाप्राप्तमादेशाः [3/6] पूर्वदर्शिताः। अमा सह दशाऽऽदेशाः संभवन्त्यस्मदोऽत्र तु। तुम्भत्तो तुम्हत्तो उय्हत्तो उम्हत्तो। अम्हे अम्हो अम्हणे शसा॥१०८|| तुम्हत्तो तुज्झत्तो वैकल्प्यात् षड्पी। अम्हे अम्हो अम्हणे च, चत्वारि स्युः शसा सह। तो आदेशे यथा चेयं षड़पो दर्शितामया। मि मे मम ममए ममाइ मइ मए मयाइ णे टा॥१०६।। एवं दो-दु-हि-हिन्तो-सुन्तोषूदाहियतां त्वया। मि मे ममं णे मयाइ, ममाइ ममएमए। तइ-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ मइ, चेति नवादेशाः, सार्धं टा-प्रत्ययेन हि। दिदे-इ-ए-तुब्मोन्मोय्हा ङसा IEEll अम्हेहि अम्हाहि अम्ह अम्हे णे मिसा॥११०|| तइ ते तु तुहं तुम्हं, तुमो तुम तुमे तुह। अम्हाहि अम्ह अम्हे णे, अम्हेहि स्युर्मिसासह। तुमाइ तुवदे ए इ तुब्भोडभोरहादि, वा ङसा। मइ-मम-मह-मज्झा ङसौ // 111 / / विकल्पनात् [3/104] तुम्ह तुज्झ उम्ह उज्झ चतुष्टयम्। ङसौ परे 'मइ-मम-मह-मज्झाः स्युरस्मदः। एवं द्वाविंशती रूपाणीह जल्पन्ति कोविदाः। मेर्यथाप्राप्तमेवाऽऽदेशाः स्युः पूर्वदर्शिताः। तु वो मे तुब्भ तुभं तुब्माण तुवाण तुमाण तुहाण यथा मइत्तो मज्झत्तो, ममत्तो च महत्तो च / उम्हाण आमा // 100|| एवं दो-दुहि-हिन्तो-लुक्ष्वप्युदाहियतांपुनः। तुब्भे, तुवाण, उम्हाण, तुमाण, तु, तुहाण भे। ममाम्हौ म्यसि / / 112|| तुब्भ, तुम्भाण, वो, आमा सह स्युर्युष्मदो दश। भ्यसि स्यातां ममाम्हौ द्वौ,यथाप्राप्त भ्यसोऽपि च / क्त्वा स्यादे-[१/२७] रित्यनुस्वारे, सानुस्वारं णपञ्चकम्। अम्हाहिन्तो ममाहिन्तो,अम्हासुन्तो ममत्तो च। यथा-तुवाणं तुब्भाणं तुमाणं च तुहाण च। ममेसुन्तो ममासुन्तो अम्हेसुन्तो च अम्हत्तो। उम्हाणं चेति वर्धन्ते पञ्च रूपाणि णस्य च। मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं उसो // 113 / / 'भो म्ह-ज्झौ वेति' [3/104] वचनात्, पुनरष्टौ भवन्ति च। अम्हाऽम्ह मे मइ मम, मज्झ मज्झं महं मह। तुझं तुज्झाण तुम्हाण, तुज्झाणं तुम्ह तुज्झच। डसा सह नवादेशाः, संभवन्त्यस्मदोऽवतु। तुम्हाणं तुम्हमित्येवं, त्रयोविंशतिरामि तु। णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण