________________ (108) सिद्धहेम अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] किंयत्तद्भ्यो डसेः स्थाने, म्हाऽऽदेशो वा विधीयते। वेद-तदेतदोङसाम् म्यां से-सिमौ // 1 // कम्हा जम्हा च तम्हा च, काओ जाओ तु पाक्षिकम् / इदम् तद् एतद् इत्येषां, वाऽऽम्ङस्भ्यां सह से-सिमौ ! तदो डोः॥६७|| अस्य तस्य च वैतस्य शीलं-'से सील-मुच्यते। तदः परस्य तुङसे? वा,'तम्हा' च 'तो' यथा। एषां तेषां तथैतेषां शीलं-'सिं सील-मिष्यते। किमो मिणो -मीसौ // 68|| पक्षे 'इमस्स चेमेसिं इमाण, तस्स ताण च। किमः परस्य तु डसे-णिो डीसौ च या स्मृतौ। तेसिं, एअस्स एएसिं एआण' इति बुध्यताम्। किणो कीस, तथा कम्हा, त्रीणि सिद्धिमुपागमन् / कश्चिदामाऽपिसे आदेशं वष्टीदंतदोरिह।। इदमेतत्-किं-यत्तभ्यष्टो मिणा // 66 // से-सिमौ त्रिषु लिङ्गेषु, तुल्यं रूपमवाप्नुतः। इदं--यत्-तत्-किमेतद्भ्योऽदन्तेभ्यस् टो-मिणाऽस्तु वा। वैतदो ङसेस् त्तो ताहे॥८॥ इमेण इमिणा, जेण जिणा, एदेण एदिणा। एतदः परस्य ड्सेस् 'तो, त्ताहे स्तो विकल्पनात्। किणा केण, तिणा तेण, एवं टाया डिणाविधिः। एत्तो एताहे, पक्षे तु, पञ्च रूपाणि, तद्यथा-। तदोणः स्यादौ कचित् / / 70 // एआहिन्तोच एआहि, एआ एआउ एआओ।। तदः स्थाने ण आदेशः, स्यादौ लक्ष्यानुसारतः। त्थे च तस्य लुक् // 3 // ‘णं तिअडा' तां त्रिजटा, 'पेच्छणं पश्य तं यथा। एतदःत्थे परे 'त्तो ताहे-'उनयोः परयोरपि। तेन णेण, तया णाए, तैः तामिर्णेहि णहिँ च। तकारस्य लुग, 'एत्ताहे, एस्थ एत्तो' इति त्रयम् / / किमः कस्त्र-तसोश्च / / 71 // एरदीतौ म्मौ वा।।८४|| किमः को भवति स्यादौ, व्रतसोः परयोस्तथा। एतद आदिवर्णस्य ड्यादेशेम्मौ अदीच वा। यथा-अथम्मि ईयम्मि,पक्षे एअम्मि भण्यते।। को के कं के केण, [त्र] कत्थ, [तस] कओ कत्तो कदो यथा। वैसेणमिणमो सिना |8|| इदम इमः // 72 // सिना सहैतदो वा स्युः, एसेणम् इणमो त्रयः। पुंस्त्रियोरिदमः स्यादौ, स्यादिमो, हि 'इमो' 'इमा' / इणं एसेणमो, एएसा एसो च पाक्षिकम्॥ पुं-स्त्रियोर्नवाऽयमिमिआ सौ // 73 // तदश्चतः सोऽक्लीबे||१६| इदमः सौ परे पुंसि अयं' वा 'इमिआ' स्त्रियाम्। तदेतदोस्तस्य सःस्या-दक्लीबे सौ परे यथा-1 इमो इमा भवेत् पक्षे, एवं रूपचतुष्टयम्। सो पुरिसो, सा महिला, एसो एसा पिओ पिआ। स्सि-स्सयोरत्॥७४|| वाऽदसो दस्य होनोदाम् // 7 // इदमोऽत्त्वं विकल्पेन, स्सि-स्सयोः परयोरिह। अदसो दस्य सौ हो वा, डौ [3/3] आत् [4/448] अस्सि अस्स, इमादेशे इमरिसच इमस्सच। आप्/२/४] मश्च [3/25] नो ततः। बहुलग्रहणादन्यत्राप्ययं संप्रर्वते। अह पुरिसो, अह महिला, अह मोहो-अह वणं च हसइ सआ॥ एहि एभिः, आहि आभिः, एसु एषु प्रयुज्यते। पक्षे तु मुरादेशी, [3/88] अमू अमू अह यवं च हसइ सआ। अॅर्मेन हः // 7 // मुः स्यादौ ||8|| इदमः कृतेमादेशाद्, वा मेन सह होऽस्तुः / अदसौ दस्य तु स्यादौ , मुरादेशोऽभिधीयते। इह, पक्षे-इमरिसच, इमम्मि प्रतिपठ्यते। अमू पुरिसो, अमुणो पुरिसा, च अमुंवणं / / नत्थः // 76|| ततो अमूई वणाई, तथाऽमूणि वणाणि च / न'त्थः [3/56] स्यादिदमो डेस्तु, इहेमस्सि इमम्मि च। अमू माला, अमूओऽमूउ मालाओ, ऽमुणाऽतथा।। णोऽम्-शस्-टा-मिसि॥७७।। ङसौ अमूओऽमूर्हिन्तोऽमूउ, भ्यसि निशम्यताम्। इदमो णोऽस्तु वाऽम्-शस्-टा-भिस्सु, णं णेणणेहिणे। अमूहिन्तो अमूसुन्तो, अमुस्स अमुणो ङसि।। पक्षे इमं इमेणेमेहि इमे सिद्धिमाययुः। आमि डौ सुपि चाऽमूण स्याद् अमुम्मि अमूसु च। अमेणम् // 7 // म्मावयेऔ वा||८|| अमा सहेदमःस्थाने, 'इणम्' वा स्याद, इणं, इमं / दकारान्तस्यादसो वा, ड्यादेशेम्मौ इआऽय च। क्लीवे स्यमेदमिणमो च 176|| ततोऽयम्मि इयम्मि द्रौ, स्यात् पक्ष 'ऽमुम्मि' इत्यपि।। 'इदम्' 'इणम्'च'इणमो', क्लीवे नित्यममी त्रयः। युष्मदः तं तुं तुवं तुह तुम सिना IIRoll स्यम्भ्यां सहेदमः स्थाने, भवन्तीति विभाव्यताम्। युष्मदस्तु सिना साकं, तंतुंतुह तुवं तुम। इदं इणं वा इणमो, धणं चिट्ठइ पेच्छ वा। पञ्च रूपाणि सौ विद्या-दग्रेऽप्येवे विचिन्तयेत्॥ किमः किं // 50 // मे तुम्मे तुज्झ तुम्ह तुम्हे उरहे जसा ||11|| क्लीवे प्रवर्तमानस्य, स्यम्भ्यां सह किमोऽस्तु किं / तुय्हे उरहे तुज्झ तुम्ह, भे तुब्भे च जसा सह। किं कुलं तुह, 'किं किं ते पडिहाइ यथा भवेत्। ब्भो म्हज्झौ वेति [3/104] वचनात् तुम्हे तुज्झे ततोऽष्टकम् /