________________ (107) [सिद्धहेम० अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] इसौ रण्णो राइण्णो च, पक्षे तावन्निशम्यताम्। आत्मनष्टो णिआ णइआ॥५७॥ रायाहिन्तो च रायाहिं, राया रायाउ इत्यपि / / आत्मशब्दाद् हि टा-स्थाने वा 'णिआ' णइआमतौ। रायाओ (ङसि) राइणो रण्णो, पक्षे रायस्स पठ्यते। अप्पाणिआऽप्पणइआ, पक्षऽ 'प्पाणेण' कथ्यते। टोणा // 51 // अतः सर्वादेर्डेर्जसः॥५५|| राजनशब्दात् विकल्पेन, टा-स्थाने 'णा' विधीयते। भवेददन्तात् सर्वादर्जसः स्थाने डिदेदिह। रण्णा च राइणा, पक्षे,रायेणेत्यपि सिद्ध्यति / सव्वे अन्ने चजे ते के कयरे इयरे तथा। इर्जस्य णो–णा-ङौ // 52 // डे: स्सि-म्मि-स्थाः // 56 // राजन्-शब्दस्य जस्येत्वंवा णो-णा-डिषु कथ्यते। सर्वादीनामतो H स्युःस्सि--म्मि-स्थास्तु यथाक्रमम्। राइणोपेच्छ चिट्ठन्ति आगओ वा धणं यथा // सव्यत्थ सव्यंस्सि सव्वम्मि, अतः किम्? अमुम्मितु! राइणा चैव, रायम्मि, पक्षे रूपं निशम्यताम्। नवानिदमेतदो हिं।।६०॥ रण्णो रायम्भि रायाणो, राएण रायणा तथा / / इदमेतदौ विना सर्वादेरदन्तात् परस्य H / इणममामा / / 53 // हिमादेशो विकल्पेन, भवेदित्युपदिश्यते। राजन्-शब्दस्य जस्येणम्, अमाम्भ्यां सह येष्यते। सव्वहिं अन्नहिं, किंयत्तद्भ्यः स्याद् हिं स्त्रियामपि। राइण वा धणं पेच्छ, रायं राईण पाक्षिकम् // काहिं जाहिं च ताहिं च, किंयत्तद्भ्यो न डी [3/33 ] रिह। ईदिरभ्यसाम्सुपि॥५४|| एतद् वयं बाहुलकं कार्य ,पक्षे निशम्यताम्। राजन्-शब्दस्यजस्येत्वं भिस्--भ्यसाम्-सुप्सुवेष्यते। सव्वत्थ सव्वस्सि सव्वम्मि चैवं बुध्यतां परम्। राईहिन्तो च राईहिराईसुन्तो भवेभ्यसि। स्त्रियां तु पक्षे काए च, कीए चैवं विचार्यताम्। मिसि राईहि, राईणं आमि, राईसु सुप्यदः। इदमेतदोरिमस्सि, एअस्सि रूपमिष्यते। पक्षे 'रायाणेहि इत्या-दीनि रूपाणि चक्षते // आमो मेसिं // 61 // आजस्य टा-ङसि-उस्सु सणाणोष्वण॥५५|| अदन्तात् सर्वनाम्नः स्याद्, आमो 'डेसिं' विभाषया। राजन-शब्दस्ययोऽस्त्याजोऽवयवस्तस्य भवेदण। सव्येसिं अवरेसिंच,जेसिंतेसिमिमेसि च। णा-णो-आदेशरूपेषु, टा-ङसि डस् सुया मतः॥ पक्षेऽवराण सव्वाण जाण ताण इमाण च / टायां रण्णा राइणा, ङस्-डस्यो रण्णो च राइणो। स्त्रियां बाहुलकात्-सर्वासां सव्वेसिं प्रयुज्यते। सणाणोष्विति किम्? रायाओ रायस्स च राएण / / किंतम्यां मासः॥६॥ पुंस्यन आणो राजवच / / 56|| अन्नन्तस्य भवेद् 'आण' इति पुंसि विकल्पनात्। किंतद्भ्यां तु परस्यामः, स्थाने डासो विकल्प्यते। पक्षे तु राजवत् कार्य, यथादर्शनमिष्यते॥ तास कास भवेत्, पक्षे-तेसिं केसिं प्रयुज्यते। आणादेशे अतः सेोः [3/2] एवमादि प्रवर्तते। किंयत्तयो ङसः॥६३|| पक्षे तु राज्ञःजस्'-[३/५०] 'टोणा, [3/24] किंयत्तद्भ्यो ङसः स्थाने, डासाऽऽदेशो विकल्प्यते। 'इणम् [3/53] एतद् विधित्रयम्॥ ड्सः स्स (३/१०)स्यापवादोऽयं, पक्षे सोऽपि प्रवर्तते। अप्पाणो अप्पाणा, अप्पाणं अप्पाणे। कास कस्स जास जस्स, तास तस्स प्रयुज्यते। अप्पाणाओ अप्पाणासुन्तो पञ्चम्याम् / / आदन्ताभ्यां च किंतझ्या-मपि डासो विभाषया। अप्पाणेण अप्पाणेहि, टायां भिसि यथाक्रमम् / कस्याः तस्याः कास तास, काए ताए च पाक्षिकम्। अप्माणस्साऽऽप्पाणाण, ङसि चाऽऽमि क्रमेण हि।। ईद्भ्यःस्सा से॥६४|| अप्पाणम्नि तथा अप्पा-खेसु डौ सुपिचोच्यते। ईदन्तेभ्यः किमादिभ्यो, डसः 'स्सा' 'से' विकल्पितौ। अप्पाणं- कयं, पक्षे तु, राजवत् कार्य्यमीक्ष्यताम्। टाङस्-[३/२६] इत्यादिसूत्रस्यापवादोऽयं निरूपितः। अप्पा अप्पो च, हे अप्पा! हे अप्प ! द्वयमीदृशम्। तेन पक्षेऽदादयोऽपि प्रवर्तन्ते, निदर्श्यते। अप्पाणो जसि, अप्पाणो शसि,टायां तु अप्पणा। 'किस्सा कीले कीअ कीआ, कीए कीई' भवन्ति षट्। अप्पेहि भिसि, अप्पाणो अप्पाओऽप्पाउ वै पुनः। जिस्सा जीसे जीअ जीआ, जीए जीइ यदो मताः। अप्पाहि अप्पाहिंतो अप्पा अप्पासुन्तो स्याभ्यसि। 'तिस्सा तीसे तीअतीआ, तीए तीइ' इमे तदः। अप्पणो धणम्, अप्पाणं अप्पे अप्पेसु कीर्त्यते। उहाँहे माला इआ काले // 65|| रायाणो चैव रायाणा एवं सर्व विभाव्यताम्। किंयत्तद्भ्यस्तु : स्थाने, 'माहे डाला इआ' त्रयः। पक्षे त राया इत्यादि, जुवाणो च जुआ तथा। हिंस्सिम्मित्थान् अपाकृत्य, काले वाच्ये भवन्ति वा। बम्हाणो पाक्षिको बम्हा, अद्धाणोऽद्धाऽपि चेष्यते। काहे काला कइआ, जाहे जाला जइआ। उच्छाणो या भवेद्-उच्छा, गावा गावाणो वा भवेत्। ताहे ताला तइआ, पक्षे ते चापि मताः (ताला जाअन्ति गुणा, जाला ते तथैव पूसा पूसाणो, तक्खा तक्खाणो इत्यपि। सहिअएहिं घेप्पन्ति / ) / मुद्धाणो वा च मुद्धा स्यात्, 'साणो सा' श्वा प्रकीर्तितः। 'कहिं कस्सि कम्मि कत्थ' रूपाणीमानि तत्र च / सुकम्माणे पेच्छ, शर्म सम्मं, क्लीबेऽत्र नेष्यते। ङसेम्हीं // 66 //