________________ (106) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८ पा०३] नीली नीला, हसमाणी हसमाणा, इमीए तु। ऋतामुदस्यमौसु वा // 44|| स्याद् इमाए, इमीणं तु, इमाणं,अभिधीयते / / सि-अम्-औ-वर्जिते स्यादौ ऋदन्तानाम् उद् अस्तु वा। अजातेरिति किम्? यद्वत् करिणी एलया अया। जसि 'भत्तू भत्तुणो च भत्तओ भत्तउ' स्मृतम् / अप्राप्ते तु विभाषेयं, तेन संस्कृतवत् सदा।। भत्तारा पाक्षिकं रूपं, शसि भत्तू च भत्तुणो। गौरी 'कुमारी' इत्यादौ, बुधैर्डीः प्रविधीयते // भत्तारे चेति, टायां तु भत्तारेण च भत्तुणा। किं यत्तदोऽस्यमामि // 33 // भिसि भत्तूहि भत्तारेहिं रूपं, डसि भत्तुणो। किं-यत्-तद्भ्यः स्त्रियां डीवी, न सौ आमि तथाऽमि च / / भत्तूहिंतो च भत्तूहि भत्तूओ भत्तूउ स्मृतम्,। कीओ काओ कीसु कासु, कीएकाए यथा किमः॥ भत्ताराहि च भत्ताराहिन्तो पाक्षिकरूपतः। तथैव जीओ जाओ च, तीओ ताओ ऽस्ति यत्तदोः।। भत्ताराओ च भत्तारा भत्ताराउ प्रयुज्यते। किमऽस्यमामि? का जा सा कंजंतं,काण जाण च // भत्तुस्स भत्तुणो ङसि भत्तारस्सेति पाक्षिकम् / छाया-हरिद्रयोः // 34 // सुपि भत्तूसु पक्षे तु, भत्तारेसु निगद्यते। छयाहरिद्रयोरापः, प्रसङ्गे डीर्विकल्प्यते। व्याप्त्यर्थत्वाद् बहुत्वस्य नाम्न्यपि क्वाप्युदस्तुवा। छाही छाया हलद्दी तु हलद्दा तेन भण्यते।। जस्-शस्-डस्-ङसो जामाउणो च पिउणो पुनः। स्वस्रादेर्मा ॥३शा टायां तु पिउणा रूपं, भिसि रूपं पिऊहिं च। डाप्रत्ययः स्त्रियां स्वस्रादिभ्यः स्यात् तद्यथा ससा / / पिउसु सुपि पक्षे तु पिअरा रूपमिष्यते। दुहिआदुहिआहिं च, नणन्दा गउओ तथा // अस्यमौ स्विति किं प्रोक्तं?(जस्) पिआरा (अम्) पिअरं (सि) गिआ। हस्वोऽमि॥३६॥ आरः स्यादौ // 45|| स्त्रियां नाम्नोम हस्वः स्यात्,'पेच्छ मालं नई बहुं'। ऋतः स्थाने भवेद् आराऽऽदेशः स्यादौ परे, यथानामन्त्र्यात् सौ मः॥३७॥ भत्तारो, चैव भत्तारा, भत्तारं, परिपठ्यते। आमन्त्र्यार्थात् परे सौ तु, नैव 'क्लीवे स्वरान्म सेः [3/35] भत्तारे च भत्तारेहि, भत्तारेण ङसेस्तया। इति सूत्रेण सेर्मो, हे तण ! हे दहि ! हे महु ! लुप्तस्याद्यापेक्षया तु 'भत्तार-विहिअं' मतम्। मो दीर्घो वा // 38|| आ अरा मातुः॥४६॥ आमन्त्र्यार्थात् परे सौ तु 'अतः से?' [3/2] अयं विधिः। मातृसम्बन्धिन ऋतः, स्यादौ तु आ अरा, मतौ। 'अक्लीबे सौ' [3/16] चेति दीर्घः, द्वयं चैतद् विकल्प्यते। माआउमाअरा माआ, माआओ माअराउ च / यथा-हे देव ! हे देवो ! हे हरी ! हे हरिद्वयम्। माअराओ च माअं माअरं इत्यादि साध्यताम्। हे गुरू! हे गुरु ! च, 'हे पहू हे पहु' इत्यपि। जनन्यर्थस्य आ--ऽऽदेशो देवतार्थस्य स्यादरा। एषु प्राप्ते विकल्पोऽस्ति, अप्राप्ते त्विह दृश्यताम्। यथा-माआएँ कुच्छीए, नमो मे माअराण च। हे गोअमा! हे गोअम! , हे हे कासव ! कासवा! 'मातुरिद्वा' [1/135] इतीत्वेन, रूपं 'माईण' सिध्यति। ऋतोऽद्वा॥३६॥ ऋताम्-[३/४४] उत्वे तु 'माऊए अहं वन्दे समन्निअं! अकारान्तस्य वाऽत्वं तु, भवेदामन्त्रणे हि सौ। स्यादौ किं नु? माइदेवो, तथा माइगणो इति। हे पितः ! हे पिअ ततो, पक्षे हि पिअरं मतम्। नाम्न्यरः॥४७॥ नाम्न्य रं वा||४|| ऋदन्तस्याऽर इत्यन्तादेशो स्यादौ हि नामनि। [ संज्ञायाम्। आमन्त्रणे सौ ऋतः, संज्ञायां वा 'अरं' भवेत्। पिअरा पिअरं पिअरे, पिअरेण पिअरेहिमिष्यते रूपम्। स्याद् हे पितः! हे पिअरं! पक्षे 'हे पिअ' इत्यपि। 'जामायरा, भायरा,' रूपं पितृतुल्यमनयोः स्यात्। नाम्नीति तु किम् ? हे कर्तः ! हे कत्तार ! इति स्मृतम्। आ सौ न वा॥४८|| वाऽऽप ए॥४१॥ ऋदन्तस्येह वाऽऽकारः, सौ परे तु विधीयते। आमन्त्रणे सौ परे स्याद्, आप एत्वं विभाषया। पिआ भाया च जामाया, कत्ता, पक्षे भवेद् 'अरः'। हे माले ! महिले ! पक्षे- हे माला महिला ! मता। पिअरो भायरो कत्तारोच जामायरो तथा। आपः किं नु ? हे पिउच्छा ! हे माउच्छा !नचेह 'ए'। राज्ञः॥४६॥ 'अम्मो भणामि भणिए' ओत्वं बाहुलकादिह। राज्ञो न लोपेऽन्त्यस्याऽऽत्वं, वा भवेत् सौ परे यथा। ईदृतोर्हस्वः॥१२ राया तथा च हे राआ! 'रायाणो' चेति पाक्षिकम्। स्यादीदूदन्तयोर्हस्वः, संबुद्धौ सौ परे यथा। शौरसेन्यां तु हे राया हे रायमिति भाष्यते। हे गामणि! हे समणि! एवमन्यन्निदर्शनम्। एवं हे अप्प! हे अप्पं ! इत्यादीनि विदुर्बुधाः। विपः॥४३॥ जस्-शस्-उसि-ङसां णो // 50 // ईदूदन्तस्य ह्रस्वः स्यात्, विबन्तस्येति दृश्यताम्। राजनशब्दात् परेषां वा, जस्-शस्-ङसि-ङसां हि 'गो'। गामणिणा खलपुणा, गामणिणो खलपुणो। रायाणो जस्-शसोः, राया जसि, राए च वा शसि / /