SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (105) (सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] वच्छाहिन्तो च, वृक्षेभ्यः वच्छत्तो ह्रस्व [1/4] सूत्रतः। जस्-शसोर्णो वा // 22 // वच्छाओ वच्छाउ तो/दो/द], आमि-रूपं 'वच्छाण' सिध्यति। इदुतः परयोः पुंसि जस्-शसोर्वाऽस्तु णो' इति। डसिग्रहेणैव सिद्धे, 'त्तो दो दु'-ग्रहणेन किम्? गिरिणो तरुणो, पक्षे स्याता रूपे 'गिरी तरू' / [जसशसोरिति द्वित्वमिदुत एत्वस्य बाधनार्थाय भ्यसि, तस्य ग्रहो मतः। इत्यनेन यथासंख्याभावार्थम्।। भ्यसि वा // 13 // सिङसोः पुं-क्लीवे वा।।२३।। भ्यसादेशे परे दीर्घा, वाऽकारस्य विधीयते। इदुतो वा ङसिङसोः, पुंसि क्लीबे च वाऽस्तु'णो'। यथा-'वच्छाहि वच्छेहि, तथाऽन्यदपि बुध्यताम्। गिरिणो तरुणो रूपं दहिणो महुणो तथा। टाण-शस्येत् // 14 // पक्षे 'गिरीओ गिरीउ गिरीहिन्तो,' ऽनया दिशा। टाऽऽदेशे-णे च, शसिच, भवत्येत्त्वमतो, यथा। अन्येषामपि रूपाणि, हि-लुको न भविष्यतः / {शस्]वच्छे पेच्छ, [टा-ण] च वच्छेण, णेति किम्? अप्पणा यतः। डसो 'गिरिस्स' इत्येकं पक्षे रूपं प्रयुज्यते। मिस्भ्यस्सुपि॥१५॥ टोणा // 24 // भिस्-भ्यस्-सुप्सु भवत्येत्त्वमतः, तद्दर्शयाम्यहम्। इदुद्भयां पुंसि क्लीबे च, 'टा' इत्यस्य तु ‘णा' भवेत्। वच्छेहिन्तो च वच्छेहिंवच्छेसु त्रयमीरितम्। [भिस्-वच्छेहि, वच्छेहि, गिरिणा च गामणिणा, तरुणा दहिणा यथा। वच्छेहिं / भ्यस्-वच्छेहि, वच्छेहिन्तो, वच्छेसुन्तो। सुप्-वच्छेसु।) क्लीवे स्वरान्म सेः // 25 // __ इदुतो दीर्घः // 16 // क्लीबे स्वरान्ताद्नाम्नः सेः,स्थाने मोव्यञ्जनं भवेत्। इकारोकारयोर्दी| भिस्-भ्यस्-सुपसु परेषु च। दहिं महुं वणं पेम्म,केऽपीच्छन्त्यनुनासिकम्॥ [दहि, महुँ। स्वरादिति गिरीहिं च गिरीहिन्तो, गिरीसु च तरूसु च। इदुतो निवृत्त्यर्थम्। तरूहिं च तरूहिंन्तो बुद्धीहिं, नापि कुत्रचित्। जस्-शस् ई-इं--णयः सप्रारदीर्घाः॥२६|| 'दिअभूमिसु दाणजलोल्लिआई' तु यादृशम् (द्विजभूमिषु दान नाम्नः परयोर्जस्-शसोःक्लीबे इँ-ई--णयस् त्रयः। एषु सत्सु भवेत् पूर्वस्वराणां दीर्घता, यथा॥ जलार्द्रितानि।] चतुरो वा // 17 // वयणाइँ पङ्कयाई दहीइं पङ्कयाणि च। स्त्रियामुदोतौ वा // 27 // उकारान्तस्य चतुरो भिस्-भ्यस्-सुप्सुपरेषु वा। नाम्नः परयोर्जश्शसोर् उदोतौ वा स्त्रियां मतौ। दीर्घा भवति, चउओ चऊओ, चउहिंच वा। चऊहिं, चउसु स्याद्वाचऊसु, इति बुध्यताम्। तयोस्तु परयोःपूर्वस्वरस्येष्टा च दीर्घता। यथा वुद्धीउ बुद्धीओ, सहीओ च सहीउ च। लुसे शसि // 18|| इदुतोःशसि लुप्ते तुदी| भवति, तद्यथा। पक्षे बुद्धी सही चैवमन्येऽप्यूह्या विचारणात्। ईतःसेश्चाऽऽवा // 28|| गिरी बुद्धी तरू घेणू पेच्छं, चैवं निदर्शनम्। सेर्जश्-शसोश्च वाऽऽकारः, स्त्रियामीतः परस्य तु। 'लुप्ते' इति किम्?'गिरिणो, तरुणोपेच्छ' यद् भवेत्। यथा एसा हसन्तीआ, गोरीआ सन्ति पेच्छ वा। इदुतः किम्? यथा-'वच्छे पेच्छ' नास्त्यत्रदीर्घता। पक्षे हसन्तीगोरीओ, एवमन्यत्रबुध्यताम्। जस्-शस्-[३/१२] इत्यादिना योगः शसि दीर्घस्य यः कृतः। टा-स्-ङरदादिदेद्वा तु उसेः॥२६॥ सोऽस्ति लक्ष्यानुरोधार्थो न सर्वत्र प्रवर्तते। नाम्नः परेषां स्त्रीलिङ्गे टा-उस्-ङीनाक्रमात् बुधैः। णावि [3/22] प्रतिप्रसवार्थ [3/125] शङ्काया विनिवृत्तये / अद् आद् इद् एतश्चत्वारः, सप्राग्दीर्घाः प्रकीर्तिताः। 'लुप्से' इति हि योगोऽस्ति,सज्ञेयः सूक्ष्मदर्शिभिः। केवलस्य ङसेः स्थाने, सप्राग्दीर्घा अमीतुवा। अक्लीवे सौ // 16 // यथा मुद्धाअ मुद्धाइ मुद्धाए च कयं ठिअं। इदुतोः सौ भवेद्द्दीर्घः, सचाक्लीवे विधीयते। कप्रत्यये मुद्धिआअ, मुद्धिआइ च कथ्यते / गिरी बुद्धी तरू घेणू, क्लीबे तु स्याद् दर्हि महुं। एवं सहीअधेणूअ बहुआऽऽदि प्रयुज्यताम्। विकल्प्य केऽपि दीर्घत्वं तदभावे वदन्ति च। मुद्घाहिन्तो च मुद्धाउ मुद्धाओ चेति पाक्षिकम् / सेर्मादेशं, यथा सिध्येत्-अग्गिं वाउं निहिं विहुं। शेषेऽदन्ता-[३/१२४] तिदेशाद्धि, वा दीर्घत्वं जसादिना 3/12) पुंसि जसो मउ मओ वा // 20 // नात आत्॥३०॥ इदुतः परस्य जसोऽउ अओपुंसिवा डितौ। स्त्रियामातः परेषां तु, ङसिटाङि ङसां न चाऽऽत्। अग्गओ अग्गउ स्याताम्, 'अग्गिणो' इति पाक्षिकम्। भवेद् 'मालाअमालाइ मालाए' चेति वै त्रयम्। 'वायओवायउ' प्राज्ञैः'वाउणो'-ऽप्यग्निवन्मतम् / प्रत्यये डीनवा // 31 // शेषे त्वदन्तवद्भावाद् अग्गी वाऊच सिध्यतः। अणादि [हेम०२/४ ] सूत्रतो यो डीरुक्तो, वा स स्त्रियामिह। वोतो मवो // 21 // आत् / हेम०२/४] इत्यापच भवेत् पक्षे, साहणी साहणा यथा। उदन्तात् परस्य जसः, पुंसि वा 'ऽवो' डिदिष्यते। अजातेः पुंसः॥३२॥ साहवो, साहओ पक्षे साहु साहउ साहुणो। अजातिवाचिव{ ल्लिङ्गात् स्त्रियां ङीर्वा विधीयते।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy