________________ (104) [सिद्धहेम अभिधानराजेन्द्रपरिशिष्टम्। [अ०८ पा०३] 'स्वयम्' इत्यस्य वाच्ये वा, अप्पणो' संप्रयुज्यते। || अहम्॥ 'अप्पणो विसयं कम-लसरा विअसंति च // // अथ तृतीयः पादः॥ 'करणिलं सयं चेअ, मुणसि' स्याद्धि पाक्षिकम् / वीप्स्यात् स्यादेवीप्स्ये स्वरे मो वा ||1|| प्रत्येकमः पाडिकं पाडिएकं // 210 // 'वीप्साऽर्थकात् पदात् स्यादेः स्थाने मः स्याद् विकल्पनात् प्रत्येकमः पाडिएक, पाडिक्कं च पदे भवेत्। पदे स्वरादौ वीप्सार्थे परे, इत्युपदिश्यते। पाडिक्कं पाडिएक्कं, चपक्षे- 'पत्तेअ-'मिष्यते।। एकेक स्यादेक्कमेक,पक्षे एकेक्कमिष्यते। अङ्ग अङ्गे तथा 'अङ्गमङ्गम्मि' प्रतिपाद्यते। उअ पश्य॥२११|| अतः से?।।२।। 'उअ' इत्यव्ययं पश्येत्यस्यार्थे वाऽभिधीयते। नाम्नोऽदन्तात् भवेद् स्यादेः सेो, 'वच्छो यथा भवेत्। "उअ निचलणिप्फंदा भिसिणी--पत्तम्मि रेहइ बलाआ। वैतत्तदः ||3|| निम्मल-मरगय-भायण-परिट्ठिआ सङ्क-सुत्ति व्व" // [ उअ एतत्तदोरतः स्यादेः सेः स्थाने 'मो' विकल्पनात्। इति पश्य इत्यर्थे, बलाका, विसिनीपत्रे कमलिनीपत्रे राजति / किंभूता 'सो णरो' 'सणरो' 'एसो एस' चैवं निदर्शनम्। बलाका ? निश्चलनिष्पन्दा, निश्चला बहिग्रीवा दिना, निष्पदा जश्शसोलुंक् || ऽन्तरुच्यासादिना,केव? निर्मलमरकतभाजनप्रतिष्ठिताशङ्खशुक्तिरिवा] नाम्नोऽदन्ताजश्शसौ यौ स्यादिसम्बन्धिनौ, तयोः। इहरा इतरथा // 2122 // लुग्भवेत् तद्यथा-'वच्छा एए' 'वच्छे पिपेच्छ' च। 'इहरा' इतस्थाऽर्थे, प्रयोक्तव्यं विभाषया। अमोऽस्य॥शा 'नीसामन्नेहि इहरा' पक्षे- 'इअरहा' इति॥ अतोऽमोऽस्य लुगाख्येयो 'वच्छं पेच्छ' उदाहृतम्। एक्कसरिअंझगिति संप्रति॥२१३|| टा-आमोर्णः // 6 // सम्प्रत्यर्थे झगित्यर्थे स्याद् 'एक्कसरिअंपदम् / अतः परस्य 'टा' इत्येतस्याऽऽमश्वपिणो भवेत्। मोरउल्ला मुघा // 21 // यथा-'वच्छेण वच्छाण' द्वयं सिद्धिमुपागमत्। 'मोरउल्ला' इति पदं, मुधाऽर्थे प्रतिपाद्यते। मिसो हि हिँ हिं // 7 // दरार्धाल्पे // 21 // भिसो 'हि हि हिं' इत्येत आदेशाः स्युस्त्रयः क्रमात्। 'दर' इत्यव्ययम् ईषदर्थेऽर्धार्थे च पठ्यते। रूपं 'वच्छेहि वच्छेहि वच्छेहि चबुधाजगुः। 'दर--विअसिअं'ईषदर्धं विकसितं तथा।। __ ङसेस् त्तो-दो-दु-हि-हिन्तो-लुकः ||6|| किणो प्रश्ने // 216 / अतो डसोसमी स्युः त्तो-दो-दु-हि-हिन्तो-लुकोऽत्र षट्। 'किणो' इत्यव्ययं प्रश्ने, किणो धुवसि' ईदृशम्। 'वच्छाहिंतो च वच्छतो वच्छा वच्छाउ च क्वचित्। तथा वच्छाहि वच्छाओ' दोऽन्यभाषार्थ इष्यते। इ-जे-राः पादपूरणे // 217 / / म्यसस् त्तो-दो-दु-हि-हिन्तो-सुन्तो॥६ इ-जे-रा इत्यमी शब्दा उच्यन्ते पादपूरणे। अतो भ्यसो भवेत् 'तो-दो-हिन्तो-सुन्तो-दु-हि' क्रमात्। 'न उणा इच अच्छीहं' 'अणुकूलं च वोत्तुं जे' / / यथा-वच्छाउ वच्छाहि वच्छेहि त्रयमीदृशम्। स्याद् 'गेण्हइ र कलम-गोवी' वाक्ये र--पूरणम्। वच्छाहिन्तो वच्छेहिन्तो, वच्छासुन्तो वच्छेसुन्तो। 'अहो हंहो च हा हेहो, नाम हीसि अहाह च॥ वच्छतो वच्छाओ चैवं रूपं विद्वद्वर्यैरुक्तम्। अहहाऽयि अरिरिहो' इत्याद्याः संस्कृतोपमाः। उम्नःस्सः।।१०।। प्यादयः॥२१८|| अतः परस्य तु ङसः संयुक्तः 'स्सो' भवेदिह। प्राकृते प्यादयः सर्वे , नियतार्थप्रवृत्तयः / यथा-पिअस्सपेम्त्मस्स,शैत्यमुपकुम्भं त्वदः। प्रयोक्तव्याः, यथा--'पि' 'वि' अप्यर्थे परिकीर्तितौ / / उवकुम्भस्स सीअलत्तणमित्यभिधीयते। या भाषा भगवद्वचोभिरगमद् ख्याति प्रतिष्ठां परां, मे म्मि 2H||11|| यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च। अतः परस्य डेर्डित् डे, म्मिश्चाऽऽदेशौ यथाक्रमम्। तस्याः संप्रति दुःषमारवशतो जातोऽप्रचारः पुनः वच्छे वच्छम्मि, देवम्मि देवं, तं तम्मि इत्यपि। संचाराय मया कृते विवरणे पादो द्वितीयो गतः||१॥ द्वितीयेत्यादि [3/135] सूत्रेणाऽमः स्थाने ङिर्विधास्यते। इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञ जस्-शस्-सि--तो-दो दामि दीर्घः // 12 // जस्-शस्-डसि-तो-दो-द्वाम् सु, स्यादकारस्य दीर्घता। - श्रीमद्भट्टारक-श्रीविजयराजेन्द्रसूरिविरचि [जसि शसि च ] वच्छा [डसि। वच्छाउ वच्छाओ, वच्छा, तायां प्राकृतव्याकृतौ द्वितीयः पादः। वच्छाहि वा पुनः।