SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (103) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२] हद्धी निर्वेदे // 16 // रे अरे संमाषण-रतिकलहे // 201 / / 'हद्धी' इति निर्वेद, हाधिक्-शब्दस्य भवति वाऽऽदेशः। संभाषणे तु 'रे' स्यात्, रतिकलहे संप्रयुज्यते च 'अरे'। तस्प्राद् 'हद्धी हद्धी' तथा च 'हा धाह धाह' इति / रे हिअय! मडह-सरिआ, 'अरे मए मा करेसु उवहासं'। वेव्वे मय-वारण-विषादे // 163|| हरे क्षेपे च / / 202 / / भय-वारण-विषादेषु, 'वेव्ये' इत्यभिधीयते। क्षेपे रतिकलहे संभाषणविषये च कथ्यते तु 'हरे'। "वेव्ये त्ति भये बेव्वे, त्ति वारणे जूरणे अवेव्वे त्ति। (क्षेपे) हरे णिलज ! (रतिकलहे) हरे बहुउल्लाविरीइ वि तुहं, वेव्वे त्ति गयच्छि ! किं णेअं? वल्लह! दुजण ! (संभाषणे) हरे पुरिसा! किं उल्लावेन्तीए उअ जूरन्ती' किं तु भीआए। ओ सूचना पश्चात्तापे॥२०॥ सूचनायां तथा पश्चात्तापे 'ओ' इति पठ्यते। उव्वाडिरीऐं वेव्ये त्ति तीऍ भणिअंन विम्हरिमो'' [वेव्वे इति भये वेव्वे इति 'ओ अविणय तत्तिल्ले (पश्चात्तापे) ओ छाया इत्तिआए न'। वारणे जूरणे [खेदे ] च वेव्वे इति। उल्लापयन्त्या अपि (मया) तव वेव्वे इति उतस्य तु विकल्पार्थवाचकस्यापि 'ओ' भवेत्। मृगाक्षि ! कि ज्ञेयम्। किंउल्लापयन्त्या उत जूरन्त्या किंतु भीतया। उद्वटन्त्या यथा 'नहयले ओ विरएमीति' निगद्यते। (निषेधं कुर्वत्या) वेव्वे इति तया अव्वो सूचना-दुःख-संमाषणापराध-विस्मयानन्दादरभणितं न विस्मरामः] मयखेद-विषाद-पश्चात्तापे // 20 // वेव्व च आमन्त्रणे ||194|| अव्यो दुःखे सूचनायामपराधे च विस्यमे। वेव्ये वेव्व च आमन्त्रणे, यथा-भवति 'वेव्व गोले' वा। संभाषणे भये खेदे,पश्चात्तापविषादयोः। 'वेव्वे मुरन्दले वह-सिपाणि' चेदृशं वाक्यम्। आनन्दादरयोश्चापि प्रयोक्तव्यं हि, तद्यथा। मामि हला हले संख्या वा / / 16 / / [सूचनायाम्] अव्वो दुक्करधारय ! (दुःखे) अव्यो हिययंदलन्ति वयणाणि / 'हला मामि, हले' चैते संख्या आमन्त्रणे तु वा। [संभाषणे अव्वो किमिणं किमिणं, अपराधे विस्मये तु यथा-- | पणवह माणस्स हला,'मामि हु सरिसक्खराण' विच कथितम् / [अपराधे] अव्यो हरन्ति हृदयं तथाऽपिन द्वेष्या भवन्ति युवतीनाम् / अव्वो 'हले हयासस्स' तथा, पक्षे-'सहि एरिसि चिअ गई' तु। किमपि रहस्यं जानन्ति धूर्ता जनाभ्यकाः // अव्वो हरन्ति हिअयं, तह विन दे संमुखीकरणे च |16|| वेसा हवन्ति जुवईण। 'दे' तु संमुखीकरणे, संख्या आमन्त्रणे च वक्तव्यम्। (विस्मये अव्वो किंपि रहस्यं, मुणन्ति धुत्ता जणभहिआ। 'दे' पसिअ ताव सुन्दरि ! 'दे आखुपसिअ निअत्तसु च।। [आनन्दे] अव्वो सुपहायमिणं (आदरे) अव्वो अज्जम्ह सप्फलं जी हुंदान-पृच्छा-निवारणे // 167 / / [भये] अव्यो अइअम्मि तुमे, नवरं जइ सा न जूरिहइ / / [खेदे] अव्वो न जामि छेत्तं, पश्चात्तापेऽभिधीयते तु यथा / / स्याद् 'हुँ' निवारणे दाने,पृच्छायां चापि, तद्यथा-। [विषादे] "अव्यो तह तेण कया, अहयं जह कस्स साहेमि"? 'अप्पणो चिअहुं गेण्ह' 'हुं निर्लज्ज ! समोसर। [पश्चात्तापे।] अव्यो नाशयन्ति धृति पुलकं वर्द्धयन्ति ददति रणरणकम् / 'हुंच साहसु सब्भावं, एवमादि निदर्शनम्। इदानीं तस्यैव गुणा त एव अव्वो कथं नु एतत् ? "अव्वो नासेन्ति दिहिं, हुखु निश्चय-वितर्क-संभावन-विस्यमे / / 198|| पुलयं यड्डेन्तिदेन्ति रणरणयं। 'हु'खु' निश्चय-संभावन-वितर्क-विस्मय-पदेषु वक्तव्यौ। एम्हि तस्सेअ गुणा, ते चिअ अव्वो कहणुए? (निश्चये) 'तं पिहुअच्छिन्नसिरी', 'तं खु सिरीए रहस्सं च'। अइसंभावने // 20 // ऊहसंशयौ द्वावपि, वितर्क-वाच्यौ (ऊहे) हसइ खु एअंसा। अइसंभावने, अइदिअर ! किं नपेच्छसि? 'नहुणवरं संगहिआ' (संशये) खुजलहरो धूमवडलो खु॥ वणे निश्चय-विकल्पानुकम्प्ये च / / 206|| (संभावने) 'एअंखु हसइ' इत्यपि, ‘णवर इमं ण हुतरीउं' च। संभावनेऽनुकम्प्ये च विकल्पे निश्चये वणे! (विस्मये)को खु सहस्ससिरो, हुर्नाऽनुस्वारात् परो वाच्यः। [निश्चये] वणे देमि 'वणे होइ, न होइ' स्याद् विकल्पने। ऊगर्हाऽऽ-क्षेप–विस्मय-सूचने // 166|| दासो न मुच्चइ वणे, अनुकम्प्यो न मुच्यते। 'ऊ' गर्दा-विस्मयाऽऽक्षेप-सूचनेषु प्रयुज्यते। संभावने 'नत्थिवणे जं न देह' विहि परिणामो यथा। मणे विमर्श // 207 / / (गहाँ) ऊ णिल्लज्ज' (सूचने) 'ऊ कण, न विण्णायं गुणं तुह'। मणे विमर्श, 'मन्ये' इत्यर्थेऽपीच्छन्ति केचन / (आक्षेपे) ऊमए भणिअं किं खु' (विस्मये) ऊ मुणि श्राऽहयं कह'। किंस्वित् सूर्यो-'मणे सूरो' रूपमीदृग् विदुर्बुधाः। आक्षेपः सोऽत्र, वाक्यस्य यद् विपर्यासवारणम्। अम्मो आश्चर्ये / / 208|| थू कुत्सायाम् // 200 / / आश्चयेऽर्थे भवेद् अम्मो, 'अम्मो कह तरिजई। कुत्सायां थू, यथा-'लोओ निल्लज्जो थू' प्रयुज्यते। स्वयमोऽर्थे अप्पणो नवा / / 206 / /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy