________________ (102) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२ ककुधं, कडुमित्येतत्कुतूहलपदस्य तु। 'हन्दि' शब्दः प्रयुज्येत, लक्ष्यमेतद् निशम्यताम् / चूतो भवति मायन्दो, 'आगया'-असुराः तथा। "हन्दि चलणे णओ सो, ण माणिओ हन्दि हुज्ज एताहे माकन्दः संस्कृतेऽपि स्यात्, भट्टिओ विष्णुरुच्यते। हन्दि ण होही भणिरी, सा खिज्जइ हन्दि तुह कज्जे" / [हन्दि श्मशानं करसी, खेलं खेड्डु, अल्लं दिनं तथा। [विषादे | चरणे नतः सः, न मानितो हन्दि [विकल्प] भविष्यति इदानीम् पौष्पं रजस्तु “तिनिच्छि, समर्थः पक्कलो, बली। (नवा)। हन्दि [ पश्चात्तापे] न भविष्यति भणिरी [भणनशीला] सा खिद्यते हन्दि उज्जल्लो, पण्डको णेलच्छो, शाखा साहुली मता। [सत्यम् तव कार्ये / कासः पहली, ताम्बूलं मतं झसुरं इह। हन्द च गृहाणार्थे / / 181 // पुंश्चली छिछई, चैवं सन्ति लक्ष्याणि भूरिशः। 'हन्द"हन्दि' इमौ शब्दौ गृहाणार्थस्य याचको। वाऽधिकारात्तु पक्षेत्र यथादर्शनमिष्यते। यथा-'हन्द पलोएसुइमं हन्दि गृहण च। तेन गौः-'गउओ' ईदृग्रूपं चापि प्रयुज्यते। मिव पिव विव व्व व विअइवार्थ वा॥१८२२॥ गोला गोआवरी चेमौ, गोला-गोदावरी-भवौ। 'मिव-पिव-विअ-विव-व-व्वां' अमी इवार्थे च वा प्रयुज्यन्ते। भाषाशब्दाश्च सन्तहि बहवस्तान्वीम्यहम्। कुसुमं मिव, हंसो विव, कमलं विअ, चन्दणं पिव च। आहित्थो लल्लक्को, विड्डिर-पञ्चडिओ च उज्जल्लो। सेसस्सव निम्मोओ,खीरोओ सायरो व्य, पक्षे तु। उप्पेहड-विहडप्फड-मडप्फरो अट्टमट्टोच। नीलुप्पलमाला इव, दिशाऽनया त्वन्यदपि बोध्यम्। पड्डिच्छिर-हल्लप्फल इत्याद्या भूरिशोऽभिधाशब्दाः [ इत्यादयो जेण तेण लक्षणे // 183 // महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोऽवगन्तव्याः1]। जेण तेण इत्येतो, सदा लक्षणे बुधैःप्रयोक्तव्यौ। अवयासइ-फुम्फुल्लइ, उप्फालेई क्रियाशब्दाः। जेण भमररु कमलं, 'भमररुअंतेण कमलवणं'। अत एव कृष्ट-घृष्ट-वाक्य-विद्वत्प्रचेतसाम्। णइ चेअ चिअच अवधारणे // 15 // वाचस्पति-प्रोक्त-प्रोत-विष्टरश्रवसां तथा। 'णइचेअञ्च चिअ' इमे--ऽवधारणेऽर्थे यथा-'गईऍणई। अग्निचित्-सोमसुत्-सुग्ल-सुम्लादीनांचभूयसाम्। जं चेअ मउलणं लो-अणाण, ते चेअसप्पुरिसा।। विवादिप्रत्ययान्तानामनुक्तानां तु सूरिभिः / अणुबद्धं तं चिअका-मिणीण, सेवादिदर्शनाद् द्वित्ये। प्रतीतिवैषम्यपरः, प्रयोगो न विधीयते। 'ते चिअ धन्ना' इत्यपि, स च य रूयेण, स च सीलेन। किंतु शब्दान्तरैरेय, तदर्थोऽत्राऽभिधीयते। बले निर्धारण-निश्चययोः // 185|| वाचस्पतिर्गुरुः,कृष्टः कुशलो, विष्टरश्रवाः। निर्धारणे निश्चये,'बले' इतीदं, यथा-'बले सीहो' / [निश्चयेहरिरित्यादिवद् लेखो, भवेत् पर्यायसंभवः। सिंह एवायम्। सोपसर्गस्य घूष्टस्य, प्रयोगः क्रियते बुधैः। अस्थि बले सप्पुरिसो, धणंजओ खत्तिआणं तु। [निर्धारणे।] परिघट्ट निहढं चेत्येवमादि निदर्शनम्। किरेर हिर किलार्थे वा // 16 // आर्षे यथादर्शनं तु, न विरुद्धं किमप्यतः। 'किर इर हिर' इत्येते, त्रयः किलार्थे हि वा प्रयुज्यन्ते। 'घट्टा मट्ठा विउसा, तथैव 'सुअ-लक्खणाणुसारेण' / एते सोदाहरणाः, कथ्यन्ते तेऽवगन्तव्याः। 'वक्वन्तरेसु अपुणो, इत्याद्या विजानीयात्। 'कल्लं किर खर--हिअओ' 'एवं किल तेण सिविणए भणिआ'। अव्ययम् // 17 // 'तस्स इर, "पिअ-वयंसो हिर' किल-शब्दोऽपि वा वाच्यः। अव्ययमित्यधिकार आपादपरिपूरणात्। णवरं केवले // 17 // इतः परं ये वक्ष्यन्ते, ते सर्वेऽप्यव्ययाभिधाः। णवरं तु केवलार्थे ,'णवरं' 'नबरं' च कुत्रचिद् दृष्टम् / तं वाक्योपन्यासे // 176|| 'णवरं पिआइ चिअणि-व्वडन्ति' चैवं प्रयोक्तव्यम्। तमिति वाक्योपन्यासे, प्रयोक्तव्यं यथाविधि। आनन्तर्ये णवरि॥१८८|| 'तं तिअस-बन्दिमोक्खं' एवं सर्वत्र बुध्यताम्। आनन्तर्ये 'णवरि' प्रयुज्यते, तन्निदर्शनं चैतत्। आम अभ्युपगमे // 177 // 'णवरि असे रहु-वइणा, 'णवरणवरि' सूत्रमेकेषाम्। किचित्तु आम-शब्दोऽभ्युपगमे, वाच्ये साधु प्रयुज्यताम्। केवलानन्तर्यार्थयोः 'णवर-णवरि' इत्येकमेव सूत्रं कुर्वते, तन्मते तद्यथा-'आम वहला बणोली' ईदृगुच्यते। उभावप्युभयार्थी। णवि वैपरीत्ये // 176|| अलाहि निवारणे // 18 // णवीति वैपरीत्ये स्यात्, तथाहि-'णवि हो वणे'। अर्थे निवारणे 'ऽलाहि, सुधीभिः समुदीरितम्। पुणरुत्तं कृतकरणे // 17 // अलाहि किं वाइएण, लेहेणेति निदर्श्यते। पुणरुत्तम् इतिशब्दः, कृतकरणेऽर्थे प्रयुज्यते हि, यथा-1 अण णाई नार्थ / / 190|| 'अइ सुप्पइ पंसुलि ! णीसहेहि अङ्गे हि पुणरुत्तं' / / [हे पांसुले ! त्वं 'अण, णाई' इत्येतो, बुधैर्नञोऽर्थे परं प्रयुज्यते।। निःसहैरङ्गैः पुनरुक्तं [वारं वारं] स्वपिपि।] अणचिन्तिअममुणन्ती, णाई रोसं करेमि' यथा। हन्दि विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये॥१८०| माई माऽर्थे / / 191|| विषादे निश्चये सत्ये, पश्चात्तापे विकल्पने। 'माई रोसं तु काहीअ,' अत्र माई तु माऽर्थकः।