________________ (101) सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८या०२ तेत्तिअंतेत्तिलं तेदहं तावतः। उपरेःसंव्याने॥१६६।। एत्तिअंएत्तिलं एवमेतावतः। संव्यानेऽर्थे स्थितात्स्वार्थेल्लो भवेद् उपरेरिह। एडहं, चेदृशं सूरिभिर्व्याहृतम्॥ 'अवरिल्लो' 'ऽवरि' रूपमसंव्याने प्रतिष्ठितम् / कृत्वसो हुत्तं // 158|| मुवो मया डमया // 167 / / "वारे कृत्वस्''[ हेम०७/२] हि सूत्रेण यः कृत्वस्प्रत्ययः कृतः। स्वार्थिको प्रत्ययौ स्यातां, भूशब्दाद् ड्मया मया। तस्य स्थाने भवेद् 'हुत्तं' 'सयहुत्तं' निदर्शनम्। भुमया भमया चेमौ, शब्दौ सिद्धिमवाप्नुतः / कथं प्रिवाभिमुखं तु 'पियहुत्तं प्रयुज्यते? शनैसो डिअम्॥१६॥ हुत्तेनाभिमुखार्थेन रूपसिद्धिर्भविष्यति। शनैस्शब्दाद्भवेत् स्वार्थे, डिअम् तु 'सणिअं'यथा। आल्विल्लोल्लाल-वन्त-मन्तेतेर-मणा मतोः / / 15 / / मनाको नवा डयं च // 16 // आलुर, इल्लो, मणो, वन्त-आल-उल्ल-इरः, तथा। डयम् डिअम् च वा स्वार्थे, मनाक्शब्दादिमौ यथा। इत्तो, मन्तो, यथालक्ष्यं, नवाऽऽदेशा मतोः स्मृताः। मणयं मणि पक्षे 'मणा' इत्यपि सिध्यति। (आलु) नेहालूच दयालु (इल्ल) सोहिल्लो भवति जामइल्लो च। मिश्राड्डालिअः||१७०|| (उल्ल)मंसुल्लो दप्पुल्लो (आल) तथा जडालो च सद्दालो॥ मिश्र-शब्दात् तु वा स्वार्थे, 'मालिअः' प्रत्ययो भवेत्। (वन्त)धणवन्त-भत्तिवन्तो(मन्त)हणुमन्तो भवति पुण्णमन्तो च। मीसालिअंतथा पक्षे, 'मीसं' इत्यपि दृश्यते। (इत्त)कव्वइत्तो माणइत्तो (इर) गव्विरो रेहिरो भवेत्। रोदीर्घात् / / 171 / / (मण)स्याद् 'धणमणो,' के षांचिद् मादेशाद् हणुमा मतः।। स्वार्थे दीर्घात् परो वारः, दीहरं दीहमित्यपि! [मतोरिति किम्? धणी,अस्थिओ। ""ऊ त्वादेः सः॥१७२। तो दो तसो वा // 160|| 'भावे त्यतल' (हेम०७/१) हि सूत्रेण,यः त्याऽऽदिर्विहितस्ततः। प्रत्ययस्य तसः स्थाने 'तो''दो' वा भवतो, यथा। स्वार्थे स एव त्वादिर्वा, भवेदित्युपदिश्यते। सव्वत्तो सव्यदो,पक्षे भवेद्रूपं तु सव्वओ। मृदुकत्वेन 'मउअत्तयाइ' अनुवाद्यते। त्रपो हि-ह-त्याः // 161 // स्यात् कणिट्टयरो जिट्टयरो रूपं पृथग्विधम्। प्रत्ययस्य त्रपः स्थाने हि-ह-त्थाः स्युरिमे त्रयः। विद्युत्पत्र-पीतान्घाल्लः॥१७३|| निदर्शनं यत्र-तत्र कुत्राणमिह दृश्यताम्। वा विद्युत्पत्रपीतान्धशब्देभ्यः स्वार्थिकोऽस्तुलः। जहि वा जह वा जत्थ, तत्थ वा तहि वा तह। विजुला पत्तलं अन्धलो च पीवल पीअलं। कहि वा कह वा कत्था-उन्नत्थ वाऽन्नहि वाऽन्नह। पक्षे विजूच पत्तं च पीअं'अन्धो' चतुष्टयम्। वैकाद्दः सि सिअंइआ॥१६२।। यमलस्य संस्कृतस्य 'जमलं' रूपमिष्यते। एक-शब्दात परो यो-दा-प्रत्ययस्तस्य वा त्रयः। गोणादयः॥१७४|| 'इआ सिसि' इत्येते, आदेशाः स्युर्यथाक्रमम्॥ गोणादयो निपात्यन्ते, बहुलं लक्ष्यदर्शनात्। स्थादेकदा 'एक्कसिअं',तथा 'एकसिआ'ऽपरम्। गोणो गावी च गौर्वाच्यो, गावीओ गाव उच्यते। 'एक्कसि' त्रितयं चैतत्, पक्षे स्याद् ‘एगया' पदम्। [एकइआ] बइल्लो बलीवर्दः, आऊआप इतीरितः! डिल्ल-डुल्लौ भवे // 163|| 'पञ्चावण्णा पणपन्ना' पञ्चपञ्चाशदिष्यते। नाम्नः परौ डिल्ल-डुल्लौ, भवेऽर्थे प्रत्ययौ डितौ। तेवण्णा तु त्रिपञ्चाशत्, तेआलीसा त्रिवेदमित् (त्रिचतवारिंशगामल्लिआ, उशन्त्यन्ये, आल्वालौ [2/156] प्रत्ययाविप। दित्यर्थः / / [पुरिल्लं, हेछिल्लं, उवरिल्लं, अप्पुल्लं] विउसग्गो तुव्युत्सर्गः, वोसिरणं व्युत्सर्जनम्। स्वार्थ कश्चवा // 164|| 'बहिद्धा' इत्ययं शब्दो बहिर्वा मैथुनार्थकः / बहिस्तादथवा मैथुनम्।] स्वार्थ को डिल्ल-डुल्लौ च, डितौ वा प्रत्ययास्त्रयः। 'णामुक्कसिअम्'-इत्येतत् कार्य , कत्थइ तु क्वचित्। चन्दओ इहयं,क्वापि द्वित्वं- 'बहुअयं यथा। मुव्वहइ उद्वहति, अपस्मारस्तु वम्हलो। ककारोच्चारणं पैशाचिकभाषार्थमिष्यते। कन्दुट्ट उत्पलं, धिधिक् छिछि द्धिद्धि च पठ्यते। यथावतनकं,इल्ल इतोऽग्रे लक्ष्यते स्फुटम्। 'धिगस्तु' वाक्यमित्येतद् धिरत्थु प्रतिभण्यते। पुरा पुरो वा 'पुरिल्लो' 'पल्लविल्लेण' इत्यपि। पडिसिद्धी पाडिसिद्धी, प्रतिस्पर्धाऽभिधीयते। उल्लः-पिउल्लओ हत्थुल्ला मुहुल्लं त्रयं मतम्। चचिकं स्थासकः, साक्षी सक्खिणो, जन्म जम्मणं / पक्षे-चन्दो इह बहु बहुअं मुहमित्यपि! निहेलणं तु निलयः, मघोणो मघवानिति। स्यात् कुत्सादिविशिष्टं तु 'कम्' संस्कृतवदेव च / महान् महन्तो, आसीसा आशीरिति, भवान् पुनः। यावादिलक्षणः कस्तु, नियतस्थान इष्यते। भवन्तो कुत्रचित् स्यातां हकारस्य डुभौ, यथा। ल्लौ नवैकादा॥१६॥ वृहत्तरं वड्डयर,स्याद् हिमोरो भिमोरओ। नवादेकाच वा स्वार्थे संयुक्तो 'ल्लः प्रवर्तते। ल्लस्य ड्डो दृश्यते क्वापि,क्षुल्लकः खुड्डुओ यथा। ततो नवल्लो एकल्लो, एओ एको नवोऽपि वा। 'घायणो' गायनो, ऽकाण्डम्-'अत्थक्कं च, वडो वढो'। सेवादित्वात् (2/66) कस्य द्वित्वे 'एक्कल्लो' सिद्धिमृच्छति। लज्जावती च लज्जालुइणी ककुदमित्यपि /