________________ (100) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२॥ एम्हि एत्ताहे इदानीमः // 13 // इदमर्थस्य केरः ||147 // इदानीमो भवेद् एण्हि, एत्ताहेच विकल्पनात्। प्रत्ययस्येदमर्थस्य, 'केर' आदेश इष्यते। इआणि एण्हिम् एत्ताहे, त्रयं चैतत् प्ररूपितम्। तुम्हकेरो अम्हकेरो, युष्मदीयाऽस्मदीययोः। पूर्वस्य पुरिमः॥१३॥ नस्यात् 'मईअ-पक्खे' तु 'पाणिणीया' इहापि च / पूर्वस्य पुरिमो वास्थात्, पुव्वं च पुरिमं तथा। पर-राजभ्यां क-डिक्कौ च // 148|| त्रस्तस्य हित्थ-तट्ठौ // 136|| प्रत्ययः पर-राजभ्या-मिदमर्थः परोऽस्तु यः। त्रस्त-शब्दस्य वा स्याता, हिट्ठ-तट्ठौ विकल्पनात्। तस्य स्थाने भवेतां तु, क-डिक्को केर इत्यपि।। हित्थं तद्वं च तत्थं च, त्रयं सिद्धिं समश्नुते॥ परकीयं तुपारक, परकं पारकेर। बृहस्पतौ बहो मयः // 137 // राजकीयं तु राइक्कं रायकेरं च पठ्यते। बृहस्पतौ बहस्य वा भयो निगद्यते पदे। / युष्मदस्मदोत्र एचयः / / 146 / / भयस्सई भयप्फई भयप्पई ततो भवेत्। यः परो युष्मदस्मद्भ्यां प्रत्ययोऽजिदमर्थकः। बहस्सई बहप्फईबहप्पई चपाक्षिकम्। इदुच्च यत्र वा बृहस्पतौ' (1/138) इति प्रदर्शितौ। एचयस्तस्य, युष्माकमिदं यौष्माकमित्यदः / बिहस्सई बिहप्फई बिहप्पई बुहस्सई। तुम्हेचयं स्याद, आस्माकं भवेदम्हेचयं तथा। बुहप्फई बुहप्पई च तत्र यान्ति सिद्धिताम्। वतेवः॥१५०॥ मलिनोभय-शुक्ति-छुप्ताऽऽरब्ध-पदातेर्मइलावह प्रत्ययस्य वतेवः स्याद्,'मुहुरव्य' निदर्श्यते। सिप्पि-छिक्का-ढत्त पाइकं // 138|| सर्वाङ्गादीनस्येकः / / 151 / / मलिनादेर्मइलादिरादेशो वा विधीयते। सर्वाङ्गात् 'सर्वादःपथ्यड़े [हैम०७/१]त्यादिनाय ईनऽस्ति। तस्येकः मलिनं-मलिणं मइलं, उभयं-अवहंच उवहमिति केचित्। स्यात्, सर्वाङ्गीणः-सव्यति ओगदितः। शुक्तिः-सिप्पी सुत्ती, छुप्तः-छिक्को च छुत्तो च / / पथो णस्येकट् // 152 / / आरब्धश्चाढतो आरद्धो वा, पदातिरिति तु पदम्। "नित्यं णः पन्थश्च" [हे०६/४] सूत्रेणैतेन यः पथो णः स्यात्। पाइको च पयाई, 'उभयोकालं' भवेदार्षे / तस्येकट करणीयः, पान्थः पहिओ ततो भवति। दंष्ट्राया दाढा / / 136 // ईयस्यात्मनो णयः // 153|| दंष्ट्रा-शब्दस्यदाढास्यात, संस्कृतेऽप्ययमिष्यते। आत्मनः पर ईया यो, णयादेशोऽस्तु तस्य तु / बहिसो बाहिं बाहिरौ॥१४॥ आत्मीयं पठ्यते तेन, बुधैरऽप्पणयं पदम्। 'बाहिं बाहिरमित्येतौ स्थाने द्वौ बहिसे मतौ। त्वस्य डिमा--तणौ वा // 154|| अधसो हेहूँ // 11 // त्व-प्रत्यस्य वा स्यातां 'डिमा' 'त्तण' इमौ क्रमात्। हेट्टइत्ययमादेशोऽधसो, हेहमतो भवेत्। पीणिमा पुष्फिडा, पीणत्तणं पुप्फत्तणं तथा। मातृ-पितुः स्वसुः सिआ-छौ // 142|| पक्षे पीणत्तं पुप्फतं, एवमन्यन्निदर्शनम्। मातुःपितुः परः स्वसृ-शब्दः, तस्य सिआ च छा। इम्नः पृथ्व्यादि-शब्देषु नियतत्यादयं विधिः। स्याद् माउच्छा माउसिआ, पिउच्छा च पि (उ)ऊसिया। तदन्यप्रत्ययान्तेषु, साम्प्रतं तु विधीयते / तिर्यचस्तिरिच्छिः॥१३॥ पीनता 'पीणया' चेहाऽ-न्यभाषयां तु-'पीणदा'। तिरिच्छस्तिर्यचः स्थान आदेशो विनिगद्यते। तेनेह 'दा' तलः स्थाने, आदेशो न विधीयते / 'तिरिच्छि पेच्छई' आर्षे-'तिरिआ'ऽपि प्रयुज्यते॥ अनङ्कोठत् तैलस्थ मेल्लः // 15 // . गृहस्य घरोऽपतौ // 144|| अङ्गोठवर्जितात् शब्दात्, 'डेल्लः' तैलस्य कथ्यते। गृहस्य घर आदेशः, पतिशब्दः परोनचेत्। कडुएल्लं,न चाऽडोल्लतेल्लमत्र प्रवर्तते। घर-सामी, राय-घरं पत्यौ-गहवई पुनः॥ शीलाद्यर्थस्येरः॥१४॥ यत्तदेतदोतोरित्तिअ एतल्लुक् च // 156|| शील-धर्म-साध्वर्थे यो, विहितः प्रत्ययो भवेत् / इत्तिओ यत्तदेतद्भ्यः स्याद् मावादेरतोरिह। इर इत्ययमादेशः, तस्य स्थाने विधीयते॥ परिमाणार्थकस्याऽऽदेशो, लुक् स्यादेतदोऽपि च / हासशीलस्तु-हसिरो, रोविरो लज्जिरो तथा। एतावत् इत्तिअं, तावद्यावत् तित्तिअ जित्तिअं। जम्पिरो वेविरो ऊस-सिरोच भमिरोऽपिच॥ इदंकिमश्च डेत्तिअ-डेत्तिल-डेदहाः॥१५७॥ तृन एव इरं केचिदिच्छन्ति, नमिराऽऽदयः। शब्देभ्यो यत्तदेतदभ्यः किमिदंभ्यां च यः परः। तेषां मते न सिध्यन्ति, तृनो बाधाऽत्र रादिना / / अतुर्वा डवतुर्वा स्यात् तस्य स्थाने डितस्त्रयः। क्त्वस्तुमत्तूण-तुआणाः // 146|| डेदहो डेत्तिओ डेत्तिलो, भवेदेतदश्च लुक्। अत्-तूण-तआणाः स्युः, स्थाने क्त्याप्रत्ययस्य तु। एत्तिअंएत्तिलं एदहं स्यादियत् (तुम्) मोत्तुं (अत्) भमिअ(तूण) काऊण, केत्ति केत्तिलं केद्दलं स्यात् कियत्। कट्टा-ऽऽर्षे (तुआण) भेत्तुआण च। जेत्तिअंजेत्तिलं जेद्दहं यावतः