________________ (EC) अभिधानराजेन्द्रपरिशिष्टम्। सिद्धहम [अ०८पा०२] हरिसो च परामरिसो, तविओ तत्तो, वइरं वज्ज / लात्॥१०६|| संयुक्तस्य तु लादन्त्य-व्यञ्जनात् प्रागिकारता। किलिन्नं च किलिट्ठो च , क्वचिन्न स्यात्-कमो पवो // स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्॥१०७।। स्यादादिषु चौर्यशब्द-तुल्येषु निनदेषु च। संयुक्तस्य यकारात् प्रागिदादेशे विधीयते // सिआ यथा-सिआवाओ, भविओचेइतथा। (चौर्यसमाः) चोरिअंथेरिअंगम्भीरिअंसोरिअ वीरिअं।। स्वमे नात् / / 105|| स्वप्नशब्दे नकारात् प्रागिकारः, सिविणो यथा। सिग्घेवाऽदितौ / / 106| स्निग्धशब्दे नकारात् प्राग, अदितौ स्तो विकल्पनात्। सणिद्धं च सिणिद्धं च, पक्षे निद्धं निगद्यते।। कृष्णे वर्णे वा // 110| वर्णे कृष्णे णकारात् प्राग, अदितौ स्तो विकल्पनात्। कसणो कसिणो कण्हो, विष्णौ कण्हो प्रयुज्यते / / उच्चाहति // 111 // अर्हत्-शब्दे हकारात् प्राग, अदितावुभवन्ति च। अरहो अरिहोरूप-मरुहो चेति सिध्यति॥ अरहन्तो अरिहन्तो, अरुहन्तो चपठ्यते। पद्म-छद्म-मूर्ख-द्वारे वा // 112|| पोछने च मूर्ख चद्वारे युक्तान्त्यवर्णतः। प्रागुवा, पउमं पोम्म, छम्मं च छउमं तथा।। मूर्खा मुरुक्खो मुक्खोवा, दुवारं द्वारमुच्यते। पक्षे वारं च देरं च दारं चेति त्रयं स्मृतम् / / तन्वीतुल्येषु // 113|| उदन्ता ङीप्रत्ययान्ताः, शब्दास्तन्वीसमाः स्मृताः। संयुक्तस्यान्त्यवर्णात् प्राग, उकारस्तेषु पठ्यते॥ तणुवी लहुवी गरुवी, क्वचिदन्यत्रापि दृश्यते च यथा। सुघ्नं भवति सुरुग्धं, आर्षे-सूक्ष्मं तु सुहूमं स्यात्। एकस्वरे श्वः स्वे॥११४|| एकस्वरे पदे यौ श्वस्-स्व इत्येतौ तयोरिह। वकारात् प्राग, उकारःस्यात्, श्वःकृतं तु-'सुवे कयं'। 'सुवे जणा स्वे, जनास्तु, कृत' 'एकस्वरे' इति? स्वजनः-'सयणो' नात्र, यतोऽनेकस्वरे स्थितः।। ज्यायामीत्॥११॥ ज्या-शब्दे तुयकारात् प्राग् ईत् स्यात् 'जीआ' ततो भवेत्। करेणु-वाराणस्योः र-णोर्व्यत्ययः॥११६|| वाराणस्यां करेण्वां च,र-णयोर्व्यत्ययो भवेत्। पाणारसी, कोणरू, स्त्री-निर्देशात् पुंसि नेष्यते। आलाने लनोः॥११७॥ ल-नयोर्व्यत्ययादाला-नमाऽऽलाणो प्रयुज्यते। अचलपुरे चलोः // 118|| अचलपुरे तु शब्दे, च-लयोः स्थानभेदतः। प्रयुज्यतेऽलचपुरं बुधैः प्राकृतवेदिभिः। महाराष्ट्रे हरोः // 11 // 'मरहट्ठ' महाराष्ट्र हरयोर्व्यत्ययाद्भवेत्। हदे हदोः॥१२०|| हृद-शब्दे ह–दयोर्व्यत्ययेन रूपं दहो भवत्यत्र। 'हरए महपुण्डरिए' इत्याचे दृश्यते तत्तु। हरिताले र-लोर्नवा / / 121 // र-लयोर्व्यत्ययः कार्यो, हरिताले विकल्पनात्। सिद्ध ततो 'हरिआलो, हलिआरो' इति द्वयम् / लघुके लहोः // 122 // लघुके घस्य हत्वे वा लहयोर्व्यत्ययः स्मृतः। हलुलहु,घस्य व्यत्यये नतु हो भवेत् घस्य व्यत्यये कृते पदादित्वादु हो न प्राप्नोतीति हकरणम्।। ललाटे ल-मोः॥१२३॥ ललाट-शब्दे लड़योर्व्यत्ययो वा विधीयते। णडालं च णलाडंच, ललाटे चेति [1/257] लस्य णः ["ललाटेच" [1/257] इति आदेर्लस्य णविधानादिह द्वितीयो लः स्थानी।। ह्ये ह्योः // 124|| ह्य-शब्देह-ययोर्वा स्यात् व्यत्ययः सह्य-गुह्ययोः। सय्हो सज्झो, तथा गुय्हं गुज्झं, रूपे इमे मते। स्तोकस्य थोक्क-थोव थेवाः॥१२५|| थोक-थोव-थेवा वा स्युः,स्तोकशब्दे त्रयःक्रमात्। थोकं थोवंचथेवंच, पक्षे थोअंविधीयते। दुहितृ-भगिन्यो—आ-बहिण्यो / / 126 / / वा भवेद् दुहितु—आ, भगिन्या बहिणी तथा। बहिणी भइणी, धूआ दुहिआ च विभाष्यते // वृक्ष-क्षिप्तयोः रुक्ख-छूढौ // 127 / / वृक्ष-क्षिप्तशब्दयो-र्यथाक्रम "रुक्ख' 'छूढ' इति वा स्तः। रुक्खो वच्छो, छूढं खित्तं, उच्छूढमुक्खित्तं / / वनिताया विलया॥१२८॥ वनिताया विलया वा, विलया वणिआ ततः। गौणस्येषतः कूरः / / 12 / / ईषच्छब्दस्य गौणस्य, कूरादेशो विभाषया। चिंचव्व कूर-पिक्केति, पक्षे स्याद् 'ईसि' निर्वृतम्।। स्त्रिया इत्थी॥१३०।। स्त्री-शब्दस्य भवेदित्थी वा, 'इत्थी थी' प्रयुज्यते। घृतेर्दिहिः॥१३॥ धृतेर्वा दिहिरादेश-स्ततः स्यातां दिही धिई। मारिस्य मञ्जर-वजरौ // 13 // मार्जारस्य विकल्पेन स्यातां मञ्जर-वञ्जरौ / मञ्जरो वञ्जरो, पक्षे मजारो चाऽभिधीयते / वैडूर्य्यस्य वेरुलिअं॥१३३।। वेरुलिअइत्यादेशो, वा वैडूर्यस्व स्यात् ततः। वेरुलिअंदेडुजं च, द्वयं सिद्धिं समश्नुते।