________________ (110) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] महाण मज्झाण आमा // 114|| यथा गिरीहि मालाहि गुरूहिं च सहीहि च। अम्हे महाण मज्झाण अम्होऽम्हाण ममाण णे। विद्यादेवं चातिदेशमनुस्वारेऽनुनासिके। णो अम्हं अम्ह मज्झ स्युर् आमा सार्धं च पञ्च षट् [11] उसेस् त्तो-दो-दु'-[३/८] सूत्रस्य विधिरेषोऽतिदिश्यते। 'क्त्वा स्यादेरिति' [1/27] वा णस्य सानुस्वारं चतुष्टयम्। मालाहिन्तो च मालाओ बुद्धीओ, हिलुको नहि [3/127/126 / / यथा महाणं मज्झाणं अम्हाणं च ममाण च। 'भ्यसम् त्तो दोद' [3/8 ] सूत्रस्याऽतिदेशो दर्शातेऽधुना। मि मइ ममाइ मए मे डिना // 11 // मालाहिन्तो तथा मालासुन्तो, हिस्तु निषेत्स्यते [3/127] / मए ममाइ मई मे, मि,स्युः पञ्च डिना सह। 'ङसः स्सः [3/10] इति सूत्रस्यातिदेशो दर्श्यतेऽधुना। अम्ह-मम मह-मज्झा ङौ // 116|| गिरिस्सेति गुरुस्सेतिदहिस्सेति महुस्स च।। अम्ह-मज्झौ मम-महौ,डौस्युरेतेऽस्मदः परे। डेः स्थाने तुयथाप्राप्तमादेशः पूर्वदर्शितः / 'टा-डस् डे:-[३/२६] इति सूत्रं तु स्त्रियां सम्यगुदाहृतम्। यथा ममम्मि मज्झम्मि, तथाऽम्हम्मि महम्मिच। 'मे म्मि डेः [3/11] इति सूत्रस्यातिदेशो दर्श्यते ऽधुना। सुपि।।११७|| यथा 'गिरम्मि' इत्यादि, डेविधिस्तु निषेत्स्यते [3/128] चत्वारोऽम्हादयोऽत्रापि, भवन्ति सुपि तद्यथा। 'जस्-शस्-ङसि तो' [3/12] सूत्रस्यातिदेशो दर्श्यतेऽधुना। यथा ममेसुमज्झेसु, अम्हेसुचमहेसुच। गिरी गुरू गिरीओ च,गुरूओ च गुरूण च। सुप्येत्वं केऽपिवेच्छन्ति, तन्मतेऽम्हसु मज्झसु। 'भ्यसि वा' [3/13] इति सूत्रस्यातिदेशो नोपदिश्यते। ममसुस्यात् महसुच, ततो रूपचतुष्टयी। 'इदुतो दीर्घ-'-[३/१६] सूत्रेण नित्यं दीर्घस्य शासनात्। केचिद् अम्हस्यात्वमपि, वाञ्छन्त्यम्हासु तन्मते। टाण-शस्येत् [3/14] च' भिस्- भ्यस् [3/15] त्रेस्ती तृतीयादौ // 118|| इत्यतिदेशो निषेत्स्यते [3/126]| त्रेः स्थाने ती तृतीयादौ, प्रत्यये परतो भवेत्। नदी? णो॥१२६॥ तीहन्तो तीसु तिण्हं च, तीहिं चेति प्रकीर्तितम्। इदन्तोदन्तयोर्जस्-शस्-डस्यादेशे परे णवि [3/22] द्वेर्दो वे // 11 // न दीर्घः पूर्ववर्णस्य, अग्गिणो वाउणो यथा। द्विशब्दस्य तृतीयादौ 'दो' 'वे' स्तः, दोहि वेहि च। उसेर्लुक् // 126 // दोण्हं वेण्हं च दोहिन्तो, वेहिन्तो दोसु वेसु च।। आकारान्तादिशब्देभ्यो, लुकू नैवादन्तवद् ङसेः। दुवे दोणि वेण्णि च जस्-शसा / / 120 / / मालाहिन्तो च अग्गीओ, वाउओ-ऽस्ति निदर्शनम्॥ जस्-शसभ्यां सहितस्यस द्वेः, स्थाने स्युः, दोण्णि, वेण्णि, च। भ्यसश्च हिः / / 127|| दुवे,दो, ये, 'दुण्णि विपिण' संयागे [1/84] ह्रस्वदर्शनात्।। हिर्नाऽऽदन्तादिशब्देभ्योऽदन्तवत् स्याद्भ्यसो डसेः। स्तिपिणः॥१२१|| मालाहिन्तो च मालाओ, अग्गीहिन्तो निदर्शनम्॥ जस्-शस्भ्यां सहितस्य त्रे, स्थाने तिण्णि प्रयुज्यते। उमः॥१२८|| चतुरश्चत्तारो चउरो चत्तारि॥१२॥ 'मे' नाऽऽदन्तादिशब्देभ्योऽदन्तवत् र्भवेदिह। चतुर इत्यस्य जस-शसभ्यां.सहाऽऽदेशास्त्रयो मताः। यथा चत्तारि चत्तारो, चउरो आसि पेच्छवा।। यथा-अग्गिम्मि वाउम्मि, दहिम्मि च महुम्मि च॥ संख्याया आमो ण्ह ण्हं // 123 // एत्॥१२६। संख्याशब्दात् परस्याऽऽमो,'ण्ह ण्ह' एतद् द्वयं भवेत्। टा-शस्-भिस्-भ्यस्-सुप्सु नैत्वम्, आदन्तादेरदन्तवत्। दोण्ह पञ्चण्ह सत्तण्ह, तिण्ह छह चउण्ह च।। कयं हाहाण, मालाओ पेच्छ, मालाहि वा कयं / दोण्ह तिण्हंचउण्हं पञ्चण्हं छहं च सत्तण्हं। मालाहिन्तो तथा मालासुन्तो मालासु अग्गिणो। प्रभावाद् बहुलस्येमौ, विंशत्यादेर्न चाप्नुतः॥ वाउणो चेदृशं लक्ष्य, विविधं प्रतिबुध्यताम्। शेषेऽदन्तवत्॥१२४॥ द्विवचनस्य बहुवचनम्॥१३०|| इहोपयुक्तादन्यो यः, स शेष इति कथ्यते। सर्वासां हि विभक्तीनां, स्यादि-त्यादिप्रवर्तिनाम्। तत्र स्यादिविधिः सर्वोऽदन्तवत् सोऽतिदिश्यते॥ स्थाने द्विवचनस्येह, बहुत्यं संप्रयुज्यते॥ येष्वादन्तादिशब्देषु, पूर्व कार्य नदर्शितम्। चतुर्थ्याः षष्ठी।।१३१|| तेष्वदन्ताधिकारोक्तो, लुगादि [3/4 ] विधिरिष्यते // स्थाने चतुर्थ्याः षष्ठी स्यातु, 'नमो देवस्स' ईदृशम्। तत्र तावत् 'जस्-शसोलुंक' [3/4] विधिरेषोऽतिदिश्यते। तादर्थ्यडेर्वा / / 13 / / 'माला गिरी गुरू रेहन्ति वा पेच्छ' यथोच्यते॥ तादर्थ्यडेस् चतुर्युकवचनस्य विभाषया। 'अमोऽस्य' [3/5] इति कार्यस्यातिदेशो दर्शातेऽधुना। षष्ठी, देवस्स देवाय, 'देवार्थ' तस्य बुध्यताम् / / गिरि गुरुं सहिं पेच्छ, गामणिं खलपुंबहुं॥ वधाद् डाइश्च वा / / 133|| 'टा--ऽसमोर्णः' [3/6] इति कार्यस्यातिदेशो दर्श्यतेऽधुना। वधशब्दात् तु तादर्थ्यः षष्ठी डाइ चाऽस्तुथा। कयं हाहाण, मालाण गिरीण धणमीदृशम् / / वहाइवहस्स वहाय वधार्थं त्रयं मतम्। टायास्तु टो णा [3/24 ] टाडसूड़े:-[३/२६ ] इत्ययं दर्शिने वचिद द्वितीयादेः॥१३४|| 'भिसो हि हिँ हिं' [3/7] इत्येतत् कार्य चाप्यतिदिश्यते।। द्वितीयादिविभक्तीनां स्थाने षष्ठी क्वचिद् भवेत् /