________________ अहिंसा ८७४-अभिधानराजेन्द्रः-विभाग 1 अहिंसा सछमासभत्तिएहिं, उक्खित्तचरएहिं एवं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिंसमुदाणिचरएहिं अण्णगिलाइएहिं मोणचरएहिं संसट्ठकप्पिएहिं तज्जायसंसट्ठकप्पिएहिं उवनिहिएहिं सुद्धसणिएहिं संखादत्तिएहिं, दिट्ठलाभिएहिं अदिट्ठलाभिएहिं पुट्ठलाभिएहिं, आयंबीलएहिं पुरमडिएहिं एकासणिएहिं निवितिएहिं भिण्णपिंडवातिएहिं परमियपिंडवातिएहिं, अंताहारेहिं पंताहारेहिं अरसाहारेहिं विरसाहारेहिं तुच्छाहारेहिं लूहाहारेहिं, अंतजीवीहिं पंतजीवीहिं लूहजीवीहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीवीहिं विवित्त-जीवीहिं, अखीरमधुसप्पिएहिं अमज्जमंसासिएहिं, ठाणाइएहिं पडिमट्ठाइएहिं ठाणुक्कडुएहिं विरासणिएहिं पोसज्झिएहिं डंडाय एहिं लगडसातिएहिं एगपासाएहिं आयावएहिं अवाउएहिं अणि तुब्भएहिं अकंडुयएहिं धूतकेसमंसुलोमनखेहिं सव्वगायपडिकम्मविप्पमुक्केहिं समणुचिन्नासुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो य जे ते आसीविसउग्गतेयकप्पा णिच्छयववसायपज्जत्तकयमतीयाणिचं सज्झायज्झाणं अणुबंधधम्मज्झाणापंचमहव्वयचरित्तजुत्ता समिया समितीसुसमितपावा छव्विहजगवच्छला णिच्चमप्पमत्ता, एएहि य अण्णेहि य,जा सा अणुपालिया भगवती। (पदानामर्थः स्वस्वस्थाने द्रष्टव्यः) नवरं (एतेहि यति) येते पूर्वोक्तगुणा एतैश्वाऽन्यैश्चाऽनुकूललक्षणैर्गुणवद्भिर्याऽसावनु-पालिता भगवती अहिंसा, प्रथमं संवरद्वारमिति हृदयम्। (5) अथाहिंसापालनोद्यतस्य यद्विधेयं, तदुच्यतेइमं च पुढवी-दग-अगणि-मारुय-तरुगण-तस-थावरसव्वभूयसंजयदयट्ठयाए सुद्धं उंछं गवेसियव्वं अकयमकारियमणाहुयमणुट्ठि अकयकडं नवकोडीहिं परिसुद्ध दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणासुद्धववगयचुयचइयचत्तदेहं च फासुयंचन निसिज्ज कदापयोयणफासुउवणीयं न तिगिच्छामंतमूलभेसज्जकहेउं न लक्खणुपायसुमिणजोइसनिमित्तकहकुहकप्पओत्तं / न वि डंभणाए, न वि रक्खणाए, न वि सासणाए, न वि डंभणरक्खण्णसासणाए भिक्खं गवेसियव्वं / न वि वंदणाए, न वि माणणाए, न वि पूयणाए, न वि वंदणमाणणपूयणाए भिक्खं गवेसियव्वं / न वि हीलणाए, न वि नंदणाए, न वि गरहणाए, न वि हीलणानिंदणागरहणाए भिक्खं गवेसियव्वं / न वि भेसणाए, न वि तज्जणाए, न वितालणाए, न विभेसणतज्जणतालणाए भिक्खं गवेसियव्वं / न विगारवेणं,न वि कुहणाए, न वि वणिमयाए, न वि गारवकुहणवणिमयाए भिक्खं गवेसियव्वं / न वि मित्तयाए, न वि पत्थणाए, न वि सेवणाए, न वि मित्तयपत्थणसेवणाए भिक्खं गवेसियव्वं / अण्णाए अगडिए अदुढे अदीणअविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविनयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाए णिरए / इमं च | सव्वजगजीव-रक्खणदयट्ठयाए पावयणभगवया सुकहियं अज्झेहियं पेचा भावियं आगमेसिमदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसमणं। (इमं चेत्यादि) अयं च वक्ष्यमाणाविशेष उञ्छो गवेषणीय इति सम्बन्धः / प्रश्न०१ संव० द्वार। (उञ्छाद्यर्थोऽन्यत्राऽन्यत्र) अथ यदुक्तं- तीसे सभावणाए, उ किंचि वोच्छं गुणुद्देसं, इति। तत्र का भावना ? अस्यां जिज्ञासायामाह (6) प्रथमव्रतस्य (अहिंसारूपस्य) पञ्च भावनाःतस्स इमा पंच मावणाओ पढमस्स वयस्स हुँति / पाणाइवायवेरमणं परिरक्खणट्ठयाए पढमं ठाणगमणगुणजोगझुंजणजुगंतरनिवतियाए दिट्ठीए ईरियव्वं, कीडपयंगतसथावरदयावरेण निचं पुप्फफलतयपवालकंदमूलदगमट्टियबीयहरियपरिवजएण समं / एवं खु सव्वे पाणा ण हीलियव्वा, न निंदियव्वा, न गरहियव्वा, न हिंसियव्वा, न छिदियव्वा, न मिंदियव्वा, न वहेयव्वा, न भयं दुक्खं च किंचि लब्मा पावेउ / जे एवं ईरियासमिइजोगेण भाविओ भवति अंतरप्पा,असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू ||1|| (तस्सेत्यादि) तस्य प्रथमस्य व्रतस्य, भवन्तीति घटना, इमा वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते वास्यते व्रतेनाऽऽत्मा यकाभिस्ता भावना ईसिमित्यादयः / किमर्था भवन्तीत्याह - (पाणा इत्यादि) प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणस्य परिरक्षणस्वरूपं,तस्य परिरक्षणार्थाय (पढमंति) प्रथम-भावनाऽवस्थितिर्गम्यते, स्थाने गमनेच गुणयोगं चस्वपर-प्रवचनोपघातवर्जनलक्षणगुणसम्बन्धं योजयति करोति या सा। तथा- युगान्तरे युगप्रमाणभूभागे निपतति, या सा युगान्तरनिपा-तिका, ततः कर्मधारयः। ततस्तया, दृष्ट्या चक्षुषा (ईरियव्वं ति) ईरितव्यं गन्तव्यम् / केन ? इत्याह- कीटपतङ्गादयश्च त्रसाश्च स्थावराश्च कीटपतङ्गत्रसस्थावराः, तेषु दयापरो यस्तेन, नित्यं, पुष्पफलत्वक्प्रवालकन्दमूलदकमृत्तिकाबीजहरितपरिवर्जन, सम्यगिति प्रतीतं, नवरं प्रवालः पल्लवाऽङ्कुरः, दकमुदकमिति। अथेर्यासमित्या प्रवर्तमानस्य यत् स्यात्, तदाह- (एवं खु त्ति) एवं च ईर्यासमित्या वर्तमानस्येत्यर्थः, सर्वप्राणाः, सर्वजीवा न हीलचिप्सच्या अवज्ञातव्या भवन्ति, संरक्षणप्रयत- त्वात् न तानवज्ञाविषयी-करोतीत्यर्थः। तथा- न निन्दितव्याः, न गर्हितव्या भवन्ति, सर्वथा पीडावर्जनोद्यतत्वेन गोरव्याणामिव दर्शनात्। निन्दा चस्वसमक्षा, गर्दा वा परसमक्षा / तथा न हिंसितव्याः पादाऽऽक्रमणेन मारणतः, एवं न छेत्तव्या द्विधा-करणतः, न भेत्तव्याः स्फोटनतः, (न वहेयत्व त्ति) न व्यथनीयाः परतापनात्, न भयं भीतिः, दुःखं वा शरीरादि किश्चिदल्पमपि, लभ्या योग्या प्रापयितुम्, 'जे' इति निपातो वाक्याऽलङ्कारे, एव-मनेन न्यायेनेर्यासमितियोगेन ईयर्यासमितिव्यापारेण, भावितो वासितो भवत्यन्तरात्मा जीवः /