________________ (67) [सिद्धहेम० अभिधानराजेन्द्रपरिशिष्टम्। [अ०८ पा०२] बृहस्पति-वनस्पत्योः सो वा // 66 // (क) दुखं दुक्खं (प) अन्तपातः, अन्तप्पाओ निगद्यते। बृहस्पतिवनस्पत्योः, सोयुक्तस्य विकल्पनात्। अघो म-न-याम् // 78|| बहस्सई बहप्फई भयस्सई भयप्फई। युक्ताधो वर्तमानानां, मनयानां तु लुग भवेत्। वणस्सई वणप्फईच सिद्धिमश्नुते पृथक् // (म) जुग्गं रस्सी सरो (न) नग्गो, (य) सामा कुद्धं यथा पदम्। वाष्पे होऽश्रुणि // 70|| सर्वत्र ल-व-रामऽवन्द्रे ||7|| स्यादश्रुवाचके बाष्पे, संयुक्तस्य हकारता। युक्तस्योर्ध्वमधो वा ये, संस्थिताल-व-राः चित्। बाहो नेत्रजलं, 'बप्फो-' ऊष्मार्थेऽयं प्रयुज्यते।। वन्द्रशब्दं विना तेषां मुक् स्यादित्युपदिश्यते।। कार्षापणे // 71 (ऊर्ध्वम्) (ल) उल्का उक्का, वल्कलं वक्कलंच, कार्षापणे हकारः स्यात्, संयुक्तस्येति कथ्यते। (ब) शब्द सद्दो, लुब्धको लोद्धओ च। काहावणो, क्वचिद् ह्रस्वे कृते रूपं कहावणो [कथं 'कट्टावणो। (2) अक्को वग्गो अर्क-वर्गी भवेताम्, "हस्वःसंयोगे"[१/८४] इति पूर्वमेव हस्वत्वे पाश्चादादेशे; कार्षापणशब्दस्य (अधः) (ल) श्लक्ष्णं सण्हं, विक्लबो विक्कवो च॥ वा भविष्यति। (व) पक्वं पकं च पिकं च, (2) चक्रं चक्कं ग्रहोगहो। दुःख-दक्षिण-तीर्थे वा / / 7 / / रात्रिः रत्ती, यथालक्ष्य, लोपः स्यात् कापि, तद्यथा। दुःखे च दक्षिणे तीर्थ या संयुक्तस्य हो भवेत्। (ऊर्ध्वम्) उद्विग्नः स्याद् उव्विगो, द्विगुणो विउणो तथा। दाहिणो दक्खिणो, तित्थं तूहं, दुक्खं दुहं तथा / कल्मषं कम्मसं, सर्व-सव्वं, सन्तिसहस्रशः। कूष्माण्ड्यां ष्मो लस्तु ण्मो वा // 73|| (अधः) काव्यं कव्यं प्रवक्तव्यं, माल्यं मल्ल, द्विपो दिओ। 'मा' इत्येतस्य कूष्माण्ड्यां हः स्याद्,ण्डस्य तु वा चलः। पर्यायेण क्वचित् द्वार-बारं दारं प्रचक्षते। कोहण्डी कोहली चैतद् वयं व्युत्पद्यते ततः॥ एवमुद्विग्न उव्विग्गो, उविण्णो विनिगद्यते। पक्ष्म-श्म-छम-स्म-ह्यां म्हः // 74|| म्हः पक्ष्म--३म-म-स्म-ह्यानां संयुक्तानामादेशः स्यात्। वन्द्रं पदं तु संवेद्यं, संस्कृते प्राकृते समम्। पक्ष्माणि स्यात् पम्हाई, कुश्मानः कम्हाणो पठ्यन्ते। द्रे रो न वा ||8|| ग्रीष्मो गिम्हो भवेद् 'अम्हा-रिसो' अस्मादृशः स्मृतः। द्र-शब्दे तु विकल्पेन, लुक् स्या रेफस्य तद्यथा। ब्रह्मा बम्हा, तथा सुह्याः मुम्हा' जातास्तथा पुनः। चन्दो चन्द्रो च, रुद्दो रुद्रो, भदं भद्रमित्यपि // बम्हणो बम्हचेर च, दृश्यते म्भोऽपि कुत्रचित्। परिवृत्या स्थिते रूपद्वयं वेद्यं हृदे यथा। बम्भणो बम्मचेरंच, सिम्भो रूपं यथा भवेत्। द्रहो दहो, रलोपंतु केऽपि नेच्छन्ति सूरयः। कृचिन्न दृश्यते चायं रश्मिः-रस्सी, स्मरः-सरो॥ ये वोद्रहादयः शब्दास्तरुणाद्यर्थवाचकाः। सूक्ष्म-श्न-कण-स्न-ह-व-क्ष्णां पहः // 7 // ते नित्यं रेफसंयुक्ता देश्या एवेति बुध्यताम्॥ सूक्ष्म-श्न-षण-स्न-ए-ह-क्ष्णा धात्र्याम् // 1 // संयुक्तानामादेशो पहः। धात्र्यां वा मुग रस्य, धत्ती धारी धाई रलोपनात्। सूक्ष्म सहं (*) पण्हो सिण्हो तीक्ष्णे णः // 8 // (ष्ण) विण्हू जिण्हू उण्हीसं स्यात्। तीक्ष्ण-शब्दे णस्य लुग्वा, तिक्खं तिण्हं ततो द्वयम्। (स्न) जोण्हा हाओ पाहुओच, (ह) वण्ही जण्हू तथैव च। ज्ञोञः॥८३|| (6)पुव्वण्हो अवरण्होच, (क्ष्ण) सण्हं तिण्हं प्रयुज्यते। झस्य सम्बन्धिनो ञस्य, लुक् स्यादत्र विभाषया। विप्रकर्ष तु कसणो कसिणो कृष्ण-कृत्स्नयोः।। जाणं णाणं, क्वचिन्न स्याद्, विण्णाणं संप्रयुज्यते॥ होल्हः // 76 // मध्याहे // 4|| हः स्याद् ह्रस्य तु कल्हारं, पल्हाओ रूपमीदृशम्। स्याद् 'मज्झन्नो च मज्झण्हो' मध्याह्ने लुकि हस्य या। क-ग-ट-ड-त-द-प-श-प-स क पामू लुक् // 77 / / दशाहे // 5 // क--ट-ड-त-द-प-श-ष-षानां, स-क-पानां तथोर्ध्व- / दशाहे हस्य लुक वेद्यो, दसारो सिद्धिमृच्छति। भूतानाम् / संयुक्तवर्णसम्ब-न्धिनां लुगडेति शास्ति मुनिः। आदेः श्मश्रु-श्मशाने॥१६॥ (क) मुत्त(ग) दुद्धं (ट) षट्पदः 'छप्पओ च श्मश्रु-श्मशानयोरादे-लुंगादेशे विधीयते (ड) खगःखग्गो (त) उप्पलं उत्पलंच। मासूमंसूच मस्सूच, मसाणं चेह सिध्यति। (द) मद्गुः-मग्गू, मुद्रो-मोग्गरोच, आर्षे सुसाणं सीआणं,श्मशानस्य द्विरूपता। (प) सुत्तो गुत्तो (श) निश्चलो निचलो च। थो हरिश्चन्द्रे ||7|| (ष) गोट्ठी छटो निठुरो च,(स) नेहो चखलिओ तथा। श्वस्य लुक् स्याद् हरिश्चन्द्रे, हरिअन्दो' ततो भवेत्।