SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कालिदास ] ( ११४ ) [ कालिदास अनेक व्यक्तियों ने कालिदास की प्रशस्तियों की हैं तथा अनेक ग्रन्थों में उनकी प्रशंसा के पद्य प्राप्त होते हैं www १ - एकोऽपि जीयते हन्त कालिदासो न केनचित् । शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु || राजशेखर २ - लिप्ता मधुद्रवेनासन् यस्य निविवशा गिरः | तेनेदं वर्त्म वैदर्भ कालिदासेन शोधितम् ॥ दण्डी ३ – निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ हर्षचरित बाण १।१६ ४ - म्लायति सकलाः कालिदासेनासन्नवर्तिना । गिरः कवीनां दीपेन मालतीकलिका इव ।। तिलकमंजरी २५ ५- प्रसादोत्कर्षमथुराः कालिदासीवयं स्तुमः । पीतवाग्देवतास्तन्यरसोद्वारायिता गिरः ॥ सुभा० १०. हरिहर ६ – साकून मधुर कोमलविलासिनी कण्ठ कूजितप्राये । शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती || आर्यासप्तशती ३५ ७ - स्वतः कृतिः सोऽपि हि कालिदासः शुद्धा सुधा स्वादुमती च यस्य । वाणीमिषाच्चण्डमरीचिगोत्र- सिन्धोः परं पारमवाप कीर्तिः ॥ सोड्डल कालिदासाद्याः कवयो वयमप्यमी । ८- कवयः पर्वते परमाणो च पदार्थत्वं प्रतिष्ठितम् ॥ कृष्णभट्ट ९ - कालिदासः कविर्जातः श्रीरामचरितस्य यत् । स एव शर्करायोगः पयसः समपद्यत || सोमेश्वर १० - काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । तत्रापि च चतुर्थोऽङ्कस्तत्रश्लोकचतुष्टयम् ॥ ११ – अस्पृष्टदोषा नलिनीव दृष्टा हारावलीव ग्रथिता गुणौघैः । प्रियाङ्कपाली व विमर्दहृद्या न कालिदासादपरस्य वाणी ॥ श्रीकृष्ण कवि १२ – भासयत्यपि भासादी कविवर्गे जगत्त्रयीम् । के न यान्ति निबन्धारः कालिदासस्य दासताम् ॥ भोज १३ – कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधते ॥ सुभाषितरत्न भ० २।१९ १४ - पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित कालिदासा । अद्यापि तत्तल्यकवेरभावादनामिका सार्थवती बभूव | वही २।२१ कविकुलकमलदिवाकर कालिदास के जीवन एवं तिथि के सम्बन्ध में विद्वानों में मतवैभिन्न्य है ! इस विभिन्नता एवं अनिश्चितता के कई कारण बताये गए हैं। स्वयं कवि का अपने विषय में कुछ नहीं लिखना, इनके नाम पर कई प्रकार की किंवदन्तियों
SR No.016140
Book TitleSanskrit Sahitya Kosh
Original Sutra AuthorN/A
AuthorRajvansh Sahay
PublisherChaukhambha Vidyabhavan
Publication Year2002
Total Pages728
LanguageHindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy