________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
३४७
परिणामस्तत्र चोपयुक्तः साध्वादिरागमतो | भावे- भावपुरिसः भावपुरुषः-शुद्धो जीवः तीर्थकरः आव. भावावश्यकम्। अनुयो. २८१
२७७। भावकालः सादिसपर्यवसानादिभेदभिन्नः। आव. भावासण्ण- अणहियासओ-ओघ०७७
२५७ भावेन्द्रियम्। जीवा. १६| भावासन्न- असहिष्णुः। ओघ. १५२। जं अणहियासओ | भावेन्द्रियाणि-क्षयोपशमोपयोगरूपाणि। प्रज्ञा० २३।
अतिवेगेण आसपणे चेव वोसिरइ तं। ओघ १२३। संज्ञा- | भावेमाण-भावयन-वासयन्। सूर्य ५ ज्ञाता०९। दिवेगधारणासहिष्णुः। ओघ. २८५। भावासन्न-य भावोञ्छ- गृहस्थोद्धरितादि। दशवै. २५३। उच्चा-रादिना पीडितः स। ओघ० १०७
भावोवक्कम-भावोपक्रमः-परकीयाभिप्रायस्योपक्रमणं भाविअतर-भाविततरः-प्रसन्नतरः। दशवै० ३६४।
यथावत्परिज्ञानम्। अनुयो०४९। भाविअप्पा- भावितात्मा। जं०४१। भावितात्मा
भावोवाय-भावोपायः उपायभेदः। दशवै०४०। स्वागणव-र्णनापरः। दशवै. २५४।
भावौघ-अष्टप्रकारं कर्म संसारो वा। आचा० १२४। भाविओ-भावितः। आव०१०१
भावौधः-आस्रवदवाराणि। आचा०४३१| भाविताभाविते-भावितं-वासितं द्रव्यान्तरसंसर्गतः अभा- | भाषाचपलः-असदस्रभ्यासमीक्ष्यादेशकालप्रलापि। उत्त. वितमन्यथैव यत्। स्था० ४८१। भाविय-भावितः-परिणतजिनवचनः। बृह. ३५आ। भाषानियतं- देशीभाषानियतम्। ब्रह. २०१ आ। भावियकुला- जाणि सड्ढकुलाणि अम्मापिति समाणाणि | भासंत-भास्यान्-विकसिततया मनोहरतया च वा अविप्परिणामगाणि अणुड्डाहकराणि ते
देदीप्यमानः। जम्बू. १०४| जीवा० २६७ भावियकुला। निशी. १४९ आ। यानि श्राद्धकुलानि, भासंति-भाषन्ते-विशेषतः कथयन्ति। भग० ९८ भाषन्ते मातापितृसमा-नानि साधूनामपवादपदेऽप्राशुकादिकं । व्यक्तवाचा। स्था० १३६। भाषन्ते-सामान्यतः सदेवमगृहणतामनुड्डाहकारीणि तानि भावितकुलान्युच्यन्ते। नुजायां परिषदि अर्धमागधया बृह. १७१ आ।
सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते। आचा० भावियप्पा-भावितात्मा-चतुर्दशो मुहूर्तनाम। सूर्य. १४६। १७९| भावितात्मा-भावितो-वासित आत्मा
भास-भासः-सकुन्ताख्यः। बृह० १३१ अ। अष्टाशीतौ ज्ञानदर्शनचारित्रैस्त-पोविशेषैश्च येन स भावितात्मा। महाग्रहे एकोनत्रिंशत्तमः। स्था० ७९। भासः-सकुन्तः। प्रज्ञा० ३०३भावितात्मा-संयमतपोभ्यां भावितात्मा प्रश्न 1 भस्म। उत्त०५२६भस्म-अष्टाशीतौ महाग्रहे एवंविधानामनगाराणां हि प्रायो-ऽवधिज्ञानादिलब्धयो एकोनत्रिंशत्तमो महाग्रहः। जम्बू. ५३५। खलाः। निशी. भवन्ति। भग. १८६। भावितात्मा
३४४ आ। भस्मेव भस्मवत् कुर्यात्-विनाशयेत्। स्था० स्वसमयानुसारिप्रशमादिभिः भावितात्मा। भग० १९३। ५२११ भावितात्मा-ज्ञानादिभिर्वासितात्मा। भग०७४१। भासइ- भाषते विशेषवचनकथनतः। जम्बू०६४० भावुकः- आम्रवृक्षः। ओघ० २२३
भासए-भाषकः-भाषालब्धिमान। भग. २५६। भाषकःभावुग- भाव्यते-प्रतियोगिना स्वगुणैरात्मभावमापद्यत भाषालब्धिसम्पन्नः। प्रज्ञा० १३९। इति भाव्यम्-कवेल्लकादिकम्। आव० ५२१|
भासग- भाषकः-परिस्थरमर्थमात्रमभिधत्ते। आव. ९६ प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलं भासजाया- भाषाजाता-आचाप्रकल्पस्य भावुकम्। आव० ५२११
द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम्। प्रश्न० १४५। भावुज्जुयया- भावो-मनः, ऋजकस्य-अमायिनो भावः भासज्जयणा-आचाराङ्ग त्रयोदशममध्ययनम्। सम० कर्म वा ऋजुकता। स्था० १९६|
४४१ भावपहाण-भावस्य उपधानं भावोपधानम्, तत्पूनर्ज्ञान- | भासज्जाया-आचारप्रकल्पस्य त्रयोदशमभेदः। आव. दर्शनचारित्राणि तपो वा। आचा० २९७
६६०
मुनि दीपरत्नसागरजी रचित
[42]
"आगम-सागर-कोषः" [४]