________________
[Type text]
भासण याचने । व्यव० २०४अ ।
भासती पडिभणति । निशी० ८९अ
भासमाण भासमानं स्निग्धत्वचा देदीप्यमानम् । जीवा०
आगम - सागर - कोषः ( भाग : - ४)
१८८८
भासरासि भासानां प्रकाशानां राशिः भासराशि:आदित्यः । सम० १४० |
भासरासिवण्णाभ- भस्मराशिवर्णाभं शुक्लं राहुविमानम् । सूर्य० २८७
भासरासी भस्मराशि:- अष्टाशीतौ महागृहे त्रिंशत्तमः । जम्बू ० ५३५ | स्था० ७९ ।
भासवण्णा भस्मवर्णा भाषा वा पक्षिविशेषस्तद्वर्णाश्च । ज्ञाता० २३१|
भासा भाषा आचाराङ्गस्य त्रयोदशममध्ययनम् । उत्तः ६१६। भाष्यते इति भाषा तद्योग्यतया परिणामितनि. सृज्यमानद्रव्य संहतिः । प्रज्ञा० २४६ | भाषा स्था० ३७३। भाष्यते सा तया वा भाषणं वा भाषा काययोगगृही. तवाग्योगनिसृष्टभाषाद्रव्यसंहतिः । स्था० १८४ अर्थमेकं भाषते तस्य भाषणं भाषा बृह. २४ इति भाषा तद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिः । भग० १४२ भाषा प्रज्ञापनाया एकादशं पदम् प्रजा० ६ भाषा भाषणात्, व्यक्तिकरणमिति । आव० ८७ भगवत्त्यां
त्रयोदशमशते सप्तम उद्देशकः । भग० ४९६ | भग० ५०० | भाष्यत इति भाषा वक्त्रात् शब्दतयो त्सृज्यमाना द्रव्यसंहतिः । आव ० १४ |
आसाकुक्कुओ सविकारस्य हास्योत्पादकस्य वा वचसो वक्ता । बृह० २४७ अ भासाचञ्चलो भाषाचञ्चलः। बृह. १२४ अ भासाचरम- भाषाचरमः चरमभाषा । प्रज्ञा० २३४६ |
भासाजड्डो - जड्डस्स पढमो भेओ । निशी० ३६ आ । भासाजाय- भाषाजातं-भाषाप्रकाररूपम्। प्रज्ञा० २६० | सापज्जति भाषापर्याप्तिः यया पुनः भाषाप्रायोग्याणि दलिकान्यादाय भाषात्वेन परिणमय्यालम्ब्य मुञ्चति । बृह० १८४ आ ।
भासापद- भाषापदं-प्रज्ञापनाया एकादशं पदम् । भग० १४२, ८५७ |
भासारिया भाषार्याः । प्रज्ञा० ५६ |
मुनि दीपरत्नसागरजी रचित
[Type text]
भासाविजता भाषा सत्यादिका तस्या विचयो-निर्णयो भाषाविचयः, भाषाया वा वाचो विजय समृद्धिर्यस्मिन् स भाषाविजयः । स्था० ४९१।
सासमि-भाषणं भाषा तद्विषया समितिः भाषासमितिः हितमितासन्दिग्धार्यभाषणम् । आव ६१६ |
भासासमिती- कक्कसणिडुरकडुयफरुस-असम्बद्धबहुप्पलावदोसवज्जिता
[43]
हियमणवज्जमितासंदेहणभिदोहधम्मा सा भासासमिती निशी. १६ आ
भासिओ भाषितः जनानामुक्तः प्रश्नः ११५ भासितःप्रतिभासितः । प्रश्न. ११५
भासित्तर- भाषितुं वक्तुम्। भग० ७०७। आसियव्वं भाषितव्यं हितमितमधुरादिविशेषणतः ।
ज्ञाता० ६२|
भासुंडणा- भ्रंशना । बृह० १८० |
भासुद्देसए- भाषोद्देषकः। प्रज्ञा० ५०२
आसुर भास्वरं दीप्तिशालि भग० १७५] ब्रह्मलोके देवविमानविशेषः । सम० १३ | आसुरवरबोंदिधरो भासुरवरशरीरधर आव• ३४८१ भासुरा भास्वरा-छायायुक्ता आव० १८५ भास्वन्त- महोरगभेदविशेषः । प्रज्ञा० ७०| भिगंग- भूताङ्गः वृक्षः । जम्बू. १०१। भृङ्गाङ्गः । आव ० भृताङ्गःवृक्षः। |
११० |
भिगंगओ- भृङ्गाङ्गकः- द्रुमगणविशेषः । जीवा० २६६। भिंग भृतं भरणं- पूरणम्। जम्बू. १००) स्था. ११७ भृगो-जीलकीटः । जम्बू० ११३॥ भाजनदायिनः । सम० १८० भृङ्गः कीटविशेषः, अङ्गारविशेषो वा भग. १०) औप० ११। भृङ्गः कीटविशेषोऽङ्गारविशेषो वा औप०
११ |
भिंगनिभा भङ्गनिभा पुष्करिणी नाम जम्बू. ३६० भिंगपत्त- भृङ्गपत्रं भृङ्गपक्षिणः पक्ष्म । प्रज्ञा० ३६० | भिंगा- भृतं भरणं पूरणं, तत्र अङ्गानि कारणानि
भृताङ्गानि - भाजनानि प्राकृतत्वात् भिंगा स्था० ५१७ भृङ्गा- पुष्करिणीनाम। जम्बू. ३६० | भिंगार - भृङ्गारः । जीवा० २४४ | भृङ्गारः । जम्बू० ४१०| भृङ्गारः-विशिष्टवर्णकचित्रोपतः। जम्बू॰ ४०३|
*आगम - सागर- कोष" (४)