________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
भावपव्वज्जा- भावप्रव्रज्या-आरम्भपरिग्रहत्यागः। उत्त. थत्वम्। भग० ७२७। उत्त० ५९१। भावसत्यं-शुद्धा२९८१
न्तरात्मा। सम०४६। भावसत्य-भावलिङ्ग, अन्तः भावपुरिस- पूः-शरीरं परि शेते इति निरूक्तवशाद् भावप्- शुद्धिः। द्वादशोऽनगारगुणः। आव० ६६०| भावसत्यंरुषः-जीवः। आव० २७७
यथा पञ्चव-र्णसम्भवेऽपि शुल्काबलाका। दशवै० २०९। भावप्राणाः- ज्ञानादीनि। प्रज्ञा०७१
भावसच्चा- भावसत्या-पर्याप्तिकसत्यभाषाया अष्टमो भावबंभ-सत्तरसविहो संजमो। निशी. अ।
भेदः। यो भावो वर्णादिर्यस्मिन्नत्कटो भवति तेन या भावभिक्खू- इहलोगणिप्पिवासो संवेगे भावितमती सत्या सा भावसत्या। प्रज्ञा० २५६। संजमकरणुज्जुत्तो। निशी० ८५आ।
भावसत्थ-भावशस्त्रं-असंयमः भावमंद-भावमन्दः-अनुपचितबुद्धिर्बालः कुशास्त्रवासित- दुष्प्रणिहितमनोवाक्कायल-क्षणः। आचा० ३९। बुद्धिर्वा। आचा०७०
भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः। आचा० १३१| भावमहत्- प्राधान्यतः क्षायिको भावः। उत्त० २५५१ ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतःभावमुह- तिन्नि तिसहा पावा दुपसया। निशी. ९आ। पुनः सन्धानं-मीलनम्। आचा० १६५ ज्ञानावरणीयंभावयति-निव्वत्तेति। दशवै. ९४ अ।
विशिष्ट-क्षायोपशमिकभावमुपगतमित्ययं भावयन्- तेनात्मानमात्मसान्नयन्। उत्त० ५९३।
सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः। आचा० १६५) भावर्जुकता- भावः-अभिप्रायस्तस्मिंस्तेन वा ऋजुकता। भावसम्म- भावसम्यक् दर्शनज्ञानचारित्रभेदात्। आचा. यदन्यविचिन्तयन् लोकपङ्कत्यादिनिमित्तं
१७६| अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा। | भावसाहू- भावसाधुः निर्वाणसाधकान् उत्त० ५९०
योगान्सम्यग्दर्शना-दिप्रधानव्यापारान् यस्मात् भावलेश्या-तजन्यो जीवपरिणामः। स्था० ३२
साधयतीति साधुः, विहितानष्ठा-नपरत्वात्, समश्च भावलेस- भावलेश्या-आन्तरपरिणामः। भग. १७४। सर्वभूतेषु यः। आव०४४९। भावबल-पल्लवगाही। बृह. १२४ आ।
भावसुप्तः- मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहितः। भावविसोही- भावविशुद्धिः प्रत्याख्यानशुद्ध्याः षष्ठो आचा० १५२ भेदः। आव० ८४७
भावागार- अगैः-विपाककालेऽपि जीवविपाकितया शरीरभावशुद्धं- रागेण दोषेण वा परिणामेन इच्छादिना वा न पुद्गलादिषु दूषितं यत्तु तत्खलु प्रत्याख्यानं भावशुद्धम्। स्था० बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं, ३४९
कषायमोहनीयमिति। उत्त. १९। भावश्रुत- शब्दमाकर्णयतः स्वयं वा वदतः
भावाणुवाय- जहा सप्रभेदा णाणदंसणचरित्ताया स पुस्तकादिव्यस्तानि वा
परिताव-महादुक्खादिगा एवमादि। निशी. १४९ अ। चक्षुरादिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं भावात्मकर्म- भावेन-परिणामविशेषण वाऽर्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह | परकीयस्यात्मसम्बन्धित्वेन कर्म-करणम्। पिण्ड. भावश्रुतं श्रुतशब्देनोक्तम्। उत्त० ५५७।
४३ भावसंकोयणं- भावसङकोचन-विशद्धमनसो नियोगः।। भावापाय-भावादपायाः भावापायः, अपायभेदः। दशवै.
आव० ३७९। विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः। जम्बू. २०
भावाभियोगः-विदययामन्त्रेणाभिमन्त्र्य पिण्डं ददाति स। भावसंविग- भावसंविग्नाः-य संसारादुत्त्रस्तमानः। व्यव० | ओघ.१९३ ६आ।
भावावस्सयभावसच्च-भावसत्यं-शद्धान्तरात्मनरूपं पारमार्थिकावित- | आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशदध्यमान
३६
मुनि दीपरत्नसागरजी रचित
[41]
"आगम-सागर-कोषः" [४]