SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] २०९। २०९| आव० ५८१। वप्रकृपादि-देवकुलभवनादिविशेषश्च तस्य कथा देसकालंमि-देशकाले भिक्षावेलायां प्राप्तार्या। ओघ. देशविकल्पकथा। स्था० २०९। १५५ देसवित्थारणंतए-क्षेत्रस्य यो रुचकापेक्षया देसकाल-देशकालः देशः प्रस्तावोऽवसरो विभागः पर्यायः पूर्वादयन्यतरदि-ग्लक्षणो देशस्तस्य विस्तारो इत्यनर्थान्तरं अभिष्टवस्त्ववाप्त्यवसरः कालः। दशवै. विष्कम्भस्तस्य प्रदेशशापेक्षया अनन्तकं ९। प्रस्तावः। ज्ञाता० १३६। देशकालः। आव. २०३। देशविस्तारानन्तकम्। स्था० ३४७। देसग्गं-देशान्तम्। ज्ञाता० १९५१ देसविरए- देशविरतः-संयतासंयतः। प्रज्ञा० ३९२ देसच्चागी- अवराहेण पडिसेवित्तेण देसविहिकहा-देशे मगधादौ विधिः-विरचना णाणदंसणचरित्ताण किंचि धरति सा वि देसच्चागी। भोजनमणिभू-मिकादीनां भुज्यते वा यद्यत्र निशी. १००। प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा। स्था० देसच्छंदकहा-देशे छन्दो-गम्यागम्यविभागः तस्य कथा देशच्छन्दकथा। स्था० २१०| देससंका- देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः देसजई-देशयतिः श्रवाकः। आतु०| ?| आचा०४३ देसण्णाणे-देशज्ञानं-विवक्षितद्रव्यं देशतो यदा न देससामंतोवणिवाइया-देशसामन्तोपनिपातिकी प्रेक्षकान जानाति देशाज्ञानमकारप्रश्लेषात्। स्था० १५४। प्रति यत्रैकदेशेनागमो भवत्यसंयतानां सा क्रिया। आव. देसतेणो-सदेसपरदेसे वहरंतो। निशी० ३८ आ। ६१३ देसदेस-हत्थसता आरतो देसदेसो। निशी. १८७ आ। देससिणाण-देशस्न्नानं जीवा० १४०। दशभागः। ब्रह० ८५आ। देशदेशः अधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षा-लनम्। दशवै. हस्तशतादाराद्धस्तशतमध्यदेशः। पिण्ड० १०५ ११६ देसधम्मो-देशधर्मः देशाचारः। स च प्रतिनियत एव देसा-आदेशाः। सूत्र. २६७। नेपथ्यादिलिङ्गभेदः। दशवैः २२१ देसारक्खिओ-चोरोद्धरणिकः। निशी. १९५आ। देसनाणावरणिज्जे-देशज्ञानावरणीयं देशं विषयारक्षिकः। निशी० १७६ आ। ज्ञानस्याऽऽभिनि-बोधिकादिमावृणोतीति देसारक्खी-देशारक्षकः-महाबलाधिकृतः। बृह. ३३ अ। मत्याद्यावरणं तु घनातिच्छादितादि देसावगसियं-देशे-दिग्व्रतगृहीतस्य दिक्परिमाणस्य त्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य विभागे अवकाशः-अवस्थानमवतारो विषयो यस्य कटकूट्यादिरूपावर-णतुल्यमिति देशावरणम्। स्था० तद्देशावकाशं तदेव देशावकाशिकं-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रति-दिनं सड़क्षेपकरणलक्षणं देसनेवत्थकहा- देशे नेपथ्यं स्त्रीपुरुषाणां वेषः सर्वव्रतसक्षेपकरणलक्षणं वा। स्था० २३७। स्वाभाविको विभूषाप्रत्ययश्च तस्य कथा दिग्व्रतग्रहीतदिक्परिमाणस्यैकदेशः-अंशस्तस्मिन्नवदेशनेपथ्यकथा। स्था० २१० काशः-गमनादिचेष्टास्थानं देशावकाशस्तेन निवृत्तम् देशबंध-द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति देशावकाशिकम्। आव० ८३५१ चेत्येवं देशबन्धः । भग० ४००० देसि- देशविशेषः। बृह. २०३ अ। देसभाए- देशभागः-विभागः। अनुत्त०६) देसिअत्तं-देशिकत्वं-निपुणमार्गज्ञत्वम्। आव० ३८३। देसभाग-देशभागः-देशविशेषः। जीवा. १५९। देशभागाः देसिआ-दर्शिता देशिता वा। दशवे. १८० देशविशेषाः। प्रज्ञा० ८६। देशभागाः देशा एव। औप.५।। देसिए-देशिता देशनं देशः कथनमित्यर्थः तदस्यास्तीति देसयं-देशकं प्रवर्तकम्। प्रश्न. ११५१ देशिकः। आव० ९६| देसविकप्पकहा-देशे विकल्पः-सस्यनिष्पत्तिः | देसिओ-देशिकः-निपुणमार्गज्ञः। आव० ३८४। देशिकः ९७ मुनि दीपरत्नसागरजी रचित [91] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy