________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
बृह. ९३।
पारमार्थिकदेवत्वयोगाद्देवाः देवातिदेवाः। भग० ५८५) देवुक्कलिताते-देवोत्कालिका देवलहरिः। स्था० २४५। देवाणंदे- जम्बूद्वीपे ऐरवतक्षेत्रे आगामिन्यामुत्सर्पिण्यां | देवेन्द्रावग्रहः-अवग्रहस्य प्रथमो भेदः। आव० १५६) चतुर्विशः तीर्थङ्करः। सम० १५४॥
आचा० १६४। देवाणंदा-देवानन्दा श्रीमहावीर-प्रथममाता। अन्त०६ | देवोववाए-जम्बूदवीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां भग. ३१८, ५५७। चतुर्शदरात्रीनाम। जम्बू०४९१। त्रयो-विंशः तीर्थकरः। सम. १५४| देवानन्दा पञ्चदशी रात्रिनाम। सूर्य. १४७ निर० ३५ देशकाङ्क्षा- एकं दिगम्बरादिदर्शनमभिकाइझते प्रज्ञा. देवाणुप्पिआ-देवानुप्रिया-ऋजुस्वभावाः। जम्बू० २३२१ ६० देवान्-स्वामिनोऽनुकूलाचरणेन अनुप्रीणन्ति इति । देशकालाव्यतीतं-देशकालाव्यतीतत्वं। प्रस्तावोचितता, देवानु-प्रियाः। जम्बू. १६१|
चतुर्दशो वचनातिशयः। सम०६३। देवाणुप्पिए- देवानुप्रियाः वन्यपादाः। जम्बू० २०३। देशदर्शनावरणीयं-चक्षुचक्षुरवधिदर्शनावरणीयम्। स्था० देवाणुप्पिया-प्रियामन्त्रणम्। भग० १०१। देवानुप्रियः
___९७५ सरलस्वभावः। औप० २४१
देशमूलगुणप्रत्याख्यानम्- पञ्चाणुव्रतानि। आव० ८०४। देवातिदेवा-देवानां मध्ये अतिशयवन्तो देवाः
देशशका-देशविषया शङ्का। आव० ८१४। समाने देवाधिदेवाः-अर्हन्तः। स्था० ३०३।।
जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्का। देवानंदा-ऋषभदत्तब्राह्यणस्य भार्या। आचा०४२११ दशवै. १०१ प्रज्ञा०६० निरत्यपरनाम पञ्चदशी रात्रिनाम। जम्बू०४९२ देशिककुटी- यच्च बहुनामागंतुकानां जनानां स्थानम्। ऋषभद-त्तब्राहमणपत्नी। सम०८९। आव० १७७। देवानुपूर्वी-आनुपूर्वीविशेषः। प्रज्ञा० ४७३।
देशीभाषा-देशभेदेन वर्णावलीरूपा। ज्ञाता०४२ देवानुभावं-उत्तमवैक्रियकरणादिप्रभावम्। सम० १८ देशोत्तरगुणप्रत्याख्यानंदेवामेव-देवानेव भवनवास्यादीनेव। स्था० ३८४
गुणव्रतत्रयशिक्षाव्रतचतुष्टयभेद-भिन्नम्। आव० ८०४। देवारन्ने- देवारण्यं अन्धकारम्। तमःकायस्य नवमं देस- षड्भागः। बृह. ८५आ। देशः-खण्डांशः। भग० २७८। नाम। भग० २७०
देशे-स्थाने। जम्बू० ३३९। देशः-मण्डलम्। पिण्ड० १६२ देवावासंतरा-देवावासविशेषाः। भग०४९९।
हत्थसयं। निशी. १८७ आ। एक्का-पसती दो वा तिण्णि देवाहिदेवा-देवानां इन्द्रादीनामधिका देवाः
वा पसतीतो देसो भण्णति। निशी० ११२ । देशःपूज्यत्वाद्देवाधि-देवाः। सम०४३। देवानामधिकाः नानाव्रीहिकोद्रवकङ्ग-गोधूमादिनिष्प-त्तिभाक्। आव. पारमार्थिकदेवत्वयोगाद देवा देवाधिदेवाः। भग. ५८३। ८३७। देशः-प्रदेशः। सूर्य. ९८1 देशः-लघु। आव० ६३६| देवाहिवई-देवाधिपतिः देवानां स्वामी। उत्त० ३५०| हस्तशतप्रमितं क्षेत्रम्। पिण्ड० १०५ दशः-भूभागः। देविंदामरभवणं-देवेन्द्रस्येव अमरभवनं
आव० ७७४। दिश्यतेप्रदेशापेक्षया सामानदेवेन्द्रामरभवनम्। आव० ३७२।
परिणतरूपत्वेऽपि देशापेक्षायां देवि- भगवत्याः दशमे शते चमरादयग्रमहिषीप्ररूपणार्थः असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यतेपञ्चम उद्देशकः। भग० ४९२।
उप-दिश्यत इति देशः-त्रिभा-गचतुर्भागादिः। उत्त० देविले-देविलः ऋषिर्यः
६७२। देशः-द्रव्यदेशः। भग० ८५| भूमेर्महत्खण्डम्। भग. शीतोदकबीजहरितादिपरिभोगादेव सिद्धः। सूत्र. ९५१ ३८११ देशास्तु लघवः भागाः। जम्बू० १४४१ देवी-देविलः अरजिनमाता। आव० १६०। अरचक्रिमाता। | देसकंखा- देशकाङ्क्षा एकं दर्शनं काङ्क्षति
आव० १६१। समस्तान्तःपुरप्रधाना भार्या सकलगुणधार- | दिगम्बरदर्शनादि। दशवै. १०२। णात्। सूर्य. श अग्रमहिषी। उत्त०४५० कृताभिषेका देसकहा- लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा। पट्टराज्ञी। जम्बू. १४| गृहिणी। उत्त०४८४
प्रश्न. १३९। देशस्य जनपदस्य कथा देशकथा। स्था०
मुनि दीपरत्नसागरजी रचित
[90]
"आगम-सागर-कोषः" [३]