________________
[Type text]
अग्रयायी । आव० ७७५ |
देसिक्कदेसविर देशैकदेशविरति देश:स्थूरप्राणातिपातः एकदेशः तस्यैव यथादृश्यवनस्पतिकायाद्यतिपातयोर्विरतिः- निवृतिः ।
आगम- सागर-कोषः ( भाग :- ३)
आव० ७८
देसितो- परदेशवासी । निशी० ३४८ अ । देसिनेवत्थं- देशीनेपथ्यम् । प्रज्ञा० ९६ । देसिय- दैवसिकं-दिवसनिर्वृत्तं प्रतिक्रमणम् । आव ० ५६३ | दैवसिकम्। उत्त० १४५१ देशिकं बृहत्क्षेत्रव्यापि ।
आचा० ३३३|
देसिल्लगं देसविशेषोद्भवम्। बृह० २४१ आ देसी - देशीत्यङ्गष्टः व्यव• २८६ अ देशविशेषः । बृह.
२२८ अ
देसे - दर्शयति । ज्ञाता० १६९ |
देसेण- विवक्षितशब्दसमूहापेक्षया देशेन देशतः
६१५ |
देसोहि— अवधिप्रकाश्यवस्तुनो देशप्रकाश अवधिर्देशावधिः सम० १४५१
देसोही - देशावधिः सर्वजघन्यो मध्यमः । प्रज्ञा० ५३८ । देहतर - देहान्तरः देहस्यावस्थाविशेषः । आचा० १३७ । देहबलिया- देहबलिमित्येतस्याख्यानं देहबलिका ज्ञाता० २००१
कांश्चिदित्यर्थः स्था० ४७२१
देसेण सव्वं- देशेन च सर्वेण च यत् प्रवृत्तं देशेन सर्वम्, देशेन स्वावयवेन सर्वतः सर्वात्मना। भग-८४म देसोवघायसमुदाणकिरिया - देशोपद्यातसमुदानक्रिया यत्र दोक्खरो- द्वयक्षरः- दासः । व्यव० ८७ आ
देशोपघातेन समुदानक्रिया क्रियते, यथा कश्चित्कस्यचिद् इन्द्रियदेशोपघातं करोतीति । आव ०
देह आहारपरिणतिजनित उपचयः अनुयो० २०१ देह:अभेदविवक्षया देही । भग० २९३ |
देहए- देहति पश्यति। सूत्र० ३३ | देहजइडसुद्धी- देहजाइयशुद्धिः श्लेष्मादिप्रहाणतः । आव ०
६६३ |
देहपलोयणा- देहप्रलोकनं आदर्शादानाचरितम् । दशवै
११७ |
देहप्परिणाम देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः ।
आचा० ५०|
मुनि दीपरत्नसागरजी रचित
[Type text]
देहबलिया- देहबलिका वृत्तिविशेषः। विपा. ७४ आव०
३०४|
देहमाणी प्रेक्षमाणा । भग० ४६० |
देहलाघवं शरीरलाघवं यन्नातिकृशो जातिस्थूलः शरीरेण । व्यव० १०२ आ ।
देहव्वावी- देहव्वापी शरीरमात्रं व्याप्तुं शीलमस्येति आत्मा । दशवै० १३३ |
[92]
देहाः- पिशाचभेदविशेषः । प्रज्ञा० ७० | देहाणिं देहीदानीम् उत्त० ३८१। देही - जीवाः । अनुयो० २४४ | दैवविनियोगः- कर्म्मव्यापारः । नन्दी० ७श दोउयरियं जलोदरिकम्। विपा. ७४
किरिता वे क्रिये समुदिते द्विक्रियं तदधीयते तवेदिनो वा वैक्रियाः कालाभेदन क्रियाद्वयानुभवप्ररूपिणः । स्था० ४१० |
दोकिरिया वे क्रिये शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते क्रियाः । औप० १०६ ।
दोगच्चं दारिदुं । निशी. ८१ आ। दौर्गत्यम् । आव• ३८५ दोगुछी- जुगुप्सी। उत्तः ८६ जुगुप्सते आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी उत्त
२६६|
दोगुंदगो प्रायस्त्रिंशाः । उत्त ४५१|
दोच्चं चोरातिभयं निशी. १३७ आ चौरादिभयं । बृह २२४ आ ।
दोच्चंग द्वितीयाङ्गं मात्रकः । व्यव० १७४ आ तीमनंद्रवितरसम् । ओघ १९२
दोच्चपि द्विरपि। आव० २६२२ दोच्चपिउग्गहं- केचिदाचार्या गृहस्यविषयं
द्वितीयमवग्रहमि-च्छन्ति। बृह० ८९अ।
दोच्चा- भयम् । बृह० १०९ अ । भयेन । ओघ० ५२ दोच्चासतराइंदिया- नवमी भिक्षुप्रतिमा समः २१ दोच्चोग्गहो- ततो अम्हे पुणो आगंतुं तुब्भे दोच्चं जग्गहं अणु-ण्णवेस्सामो, एसो दोच्चोग्गहो। निशी. १७० आ पुव्वं पडिहारितो दत्तो इदाणिं णिदेज्ज देहित्ति, एस दोच्चो-ग्गहो । निशी. १७७ आ
* आगम- सागर - कोष : " [३]