________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
५५
डालंडालिओ-इओ इओ पडिहिंडइ डालंडालिओ। निशी. | बिलं। निशी० ७० अ। निशी० ४२आ। डुङ्गराः२८७ आ।
शिलोच्चयमात्ररूपाः। जम्बू. १६८ डोङ्गरः-पर्वतः। डालगं-आम्रलक्ष्णखण्डानि। आचा०४०५ शाखेकदेशः। ओघ.२०१ आचा० ३५४१
डोंडिणि-ब्राह्मणी, नोआगमेऽप्रशस्ते दृष्टान्तः। आव. डाला-वृक्षशाखा। दशवै २१८१ डिंगरा-पादमूलिया। निशी. १४४ अ।
डोंब-डोम्बः-मातङ्गः। उत्त० १०२ मंठो। निशी. १०७ डिंडिम-कंशकांस्यभाजनम्। आचा० ३५७ डिण्डिमः
। प्रथमप्रस्तावनासूचकः। पणवविशेषः। जम्बू०१०१। डोंबा- जातिभेदः। नि०४३। येषां गृहाणि सन्ति गीतं च जीवा० २६६। प्रथमप्रस्तावनास्तम्बकः पणवविशेषः। गायन्ति ते। व्यव० २३१। डोम्बाः-लखकाः-चाण्डालराज० ५०| गर्भः। बृह. २५८ आ।
विशेषगायकाः। व्यव. ४१९ आ। डिंडीर- फेनः प्रचुरधवलः। प्रश्न. ५०|
डोंबिल-म्लेच्छविशेषः। प्रज्ञा० ५५ डिंडीरोत्कर- फेनपञ्जः। जम्बू० ५५
डोए-दर्वी-वर्द्धकिः। कर्मजायां बुद्धौ चतुर्थो दृष्टान्तः। डिंब-स्वदेशोत्थो विप्लवः। जीवा० २८३। डिम्बानि-स्वदे- नन्दी० १६५। डोयः-बृहदारुमस्तकः। महांश्चटुकः। शोत्थविप्लवाः। जम्बू०६६। डिम्बः-परानीकश्रृगालिकः। | पिण्ड० ८४। सूत्र० २७८। डिम्बः। औप० १२ ज्ञाता०६। भग० १९८५ डोओ- डोवः-कुण्डिका। आव० ४२७। स्था० ४६३। राज० १११
डोग्गरं- पव्वओ। निशी. २६३ आ। डिंभ-डिक्करूवं। निशी० १३अ। अर्भकरूपाणि। ओघ. | डोडकिता- वल्लयः, फलाभिमुखवल्लयः। जम्बू० २०९।
५११ अर्भकः। ओघ०५१। डिम्भः-लघुबालः। आव०७१७ डोडिणि-ब्राह्मणी अप्रशस्तभावोपक्रमे दृष्टान्तः। डिभक्खोभ- डिभक्षोभः-गन्त्रीक्षोभः। ओघ० १४२
अनुयो० ४९ डिक्करिका-दारिका। आचा०४१३।
डोडिनी-अप्रशस्तभावोक्रमे दृष्टान्तः। स्था० १५५ डिक्करओ-पुत्रः। आव०८९३।
डोब-डोम्बः-चिलातदेशवासी म्लेच्छविशेषः। प्रश्न०१४। डिक्करूवं- डिंभो। निशी० १३अ। डिम्भरूपम्। उत्त. डोबा- हस्तिमिंठः। बृह० २५६ आ। ३०१
डोबिलग- डोबिलकः-चिलातदेशवासीम्लेच्छविशेषः। डित्थं-अनर्थकं शब्दं निरर्थकममिधीयते तत्। आव. प्रश्न.१४॥
डोल-तिड्डकाः। बृह० २५६ आ। डुंग-डुङ्गः-शिलावृन्दं, चौरवृन्दं वा। भग० ३०७। जम्बू. | चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२। १६८१
चतुरिन्द्रियजन्तुभेदः। उत्त० ६९६। डुंब- सुस्वराः। जम्बू. १६९। डुम्बो-मिष्ठः। पिण्ड० ११५॥ डोल्लति-कम्पते। निशी० ३४६ अ। डूसग- गुच्छाविशेषः। प्रज्ञा० ३२॥
डोवलियं-दी। आव० ८४४। इगुदीतैलान्वितम्। आव० डेपनं- लङ्घनम्। व्यव० २२३ अ।
८५७ डेरगं- लघु। आव० ४०४।
डोहलो-दोहदः-स्त्रिया गर्भस्थितौ या इच्छा। आव० ५०४। डेवण-उत्पलवनम्। गच्छ० लङ्घनम्। ओघ० ३४।
-x-x-x-x
ढ देहल्या-देः उल्लंघनम्। ठमणा०४०९। डेविंती- गच्छन्ति-परिभंजन्ति। बृह. ३९ आ।
ढंक-काकः। भग० ३०९। ढङ्कः-लोमपक्षिविशेषः। जीवा. डेवेमि-लङ्घयामि-अतिक्रमामि। आव. २६४।
४१। ढङ्कः-प्रियदर्शनाप्रतिबोधकः कुम्भकारविशेषः।
उत्त. १५६। ढङ्कः-कुम्भकारविशेषो यः श्रमणोपासको डोंगर-डुङ्गराः-डुङ्गनां-शिलावृन्दानां चौरवन्दानां
जातः। प्रियदर्शनाप्रतिबोधकः। आव०३१३ चास्ति-त्वात् इङ्गराः-शिलोच्चयमात्ररूपाः। भग० ३०७)
ढंकयित्वा-पिधाय। ओघ. १५०
३७५
मुनि दीपरत्नसागरजी रचित
[9]
"आगम-सागर-कोषः" [३]