________________
[Type text]
डंडिए - राजा | निशी० १५१ आ ।
डंडिमं - दण्डेन - निग्रहेण निर्वृत्तं-राजदेयतया व्यवस्थापितं दण्डिमम्। विपा० ६३ | डंबइल्ला- देशविदेशः आव- १४७
आगम - सागर- कोषः ( भाग :- ३)
भा-यैरग्निप्रतापितैर्लोहशलाकादिभिः परशरीरेऽङ्क उत्पा दयते तानि दम्भकानि। विपा० ७१| दम्भः
मायाप्रयोगः । प्रश्न० १०९ |
डक्को - दष्टः । उत्त० २१३ | निशी० ५२अ | आव० ५६६ । sri- बोलं | निशी० १३२ आ ।
डगलं अदीहं विसमं चक्कलियागारेण जं खंडं तं डगलं भण्णति । निशी० ३४४ अ । निशी० १२४ आ । निशी० ३५७ आ।
।
डागलका - इष्टकाखण्डाः ओघ० १२३ | पुतनिर्लेपनाय लेष्टुकाः । बृह० ६८ आ अधिष्ठानप्रोञ्छानार्थमिष्टकाखण्डका लघुपाषाणकाः । ओघ १२२२ प्रोञ्छनलेष्टुकाः बृह• २०६ अ
डगलग- डगलकः
पुरीषोत्सर्गानन्तरमपानप्रोञ्छनकपाषाणा-दिखण्डरूपः । पिण्ड० ९| डगलक:- अपानप्रोञ्छनार्थ लघु-पाषाणः । ओघ १३०
डगलगा- उवलमादि। निशी० ७३अ ।
डगला पुतप्रोञ्छनोपयोगिनो लेष्टवः । बृह. २५३ अ इत्ति - ड इति । आव ०७८२
डब्ब - वामः । बृह० १४८ अ
डमर - स्वराष्ट्रक्षोभः । सूत्र० २७८ । परराजकृत उपद्रवः । जीवा० २८३। कायवाङ्मनोभिस्ताडनादिगहनम् । आव ० ३९९| दुरितविशेषः । भग० ८ परकीययामादिदाहकर णरतिकं राज्यम् बृह• ८१ आ प्राणिघातादिभिस्तवर्जकः । उत्त० ३५७| विड्वरस्थानम्। प्रश्न० ३९॥ राजकुमारादिकृतवैराज्यादि । विश्वरः । औप- १२ डमरः - स्वदेशोत्थो विप्लवः । व्यव० १७२ अ डमर:विड्वरः । प्रश्न० ४३ । डमराणि परराजकृतोपद्रवाः । जम्बू॰ ६६। राजकुमारादिकृतविड्वराः। ज्ञाता० ६। निरया ० ४ डमरः एकराज्य एव राजकुमारादिकृतोपद्रवः । भग० १९८१ राज
कुमारादिकृतविकृतविड्वराः । राज० ११ ।
डमरकर - विश्वरकारिणः । भग० ४७९ ॥ परस्परेण कलह
मुनि दीपरत्नसागरजी रचित
[8]
[Type text]
विधायकाः। ज्ञाता० ५८ | डमरकरः- विड्वरकारी । औप० ६९| कायवाङ्मनोभिस्ताडनादिगहनकरणशीलः । आव ०
४९९|
डमराई- डमरकानि अशोभनानि आव. ५५७ डमराणि - कुमारादिव्युत्थानादीनि । स्था० ४६३ । डल्ला - गवां चरणार्थं यद्वंशदलमयं महद्भाजनं डल्ले प्रसिद्धं तद् गोकलिञ्चमुच्यते । जम्बू पा
डसू- पच्चंतिया आरुद्वा दंतेहिं दसति तेण इस्। निशी.
४३ अ
डसेज्जा- दशेत् । आव० ४०५ |
उहणं- दहनं उल्मुकादिभिः । आव० ५८८ डहणो- दहनः आचारविषये हुताशनब्राहमणलघुपुत्रो मायाब-हुलः । आव ०७०७
डहर लघुतरम्। बृह० १५८ आ। डहरकम् ओघ० २१५१ लघुः । सूत्र० ३५६। डहरः- अपरणितः बालः । दशवै० २४४ | आषोडशवर्षीयः व्यव• २४५ क्षुल्लकः ओघ ७
लघवः । कुन्थ्वादयः सूक्ष्मा वा सूत्र. २२३| डहरए डहरकं लघु। ओघ० १६९॥ -
डहरओ - डहरकः । ओघ० १५९ | लघुः । आव० ३०२, ३७१, ४१५ |
डहरणं यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादर्वाक् वा तड्डहरकम्। व्यव• २४५ अ आसोलसगं त डहरगं जन्मपर्यायेण व्यव० ११२ आ डहरकः- बालकः । उत्त० ३९५ | डहरकः । ओघ० १६३ । व्यव० २४८ अ । क्षुल्लकः । आव० ८२३ | डहरतरतो - लघुतरः । निशी० ३५० आ । डहरिआ लघ्वी आक० ६६६।
डाइणि- डाकिनी शाकिनी। प्रश्न० ५२॥ डाए डायं शाकम् पिण्ड ८४
डाग- शाकम्। आचा० ३३९ । डालप्रधानं शाकम्। आचा ४११ |
डागो - पत्तसागो। निशी० १२८ आ, १९२ आ । वस्तुलादिभर्जिका। प्रश्र्न० १६३ । डाकः- वास्तुलकादिभजिंका। भग- ३२६|
डामरिओ डामरिक विग्रहकारी प्रश्न ३६|
डायं - पत्रशाकः । आव० ७२६ ।
डालं वृक्षशाखा दशकै PH
* आगम- सागर - कोष : " [३]