________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
दृषत्-शिला। उत्त०६८९। दृष्टपरमार्थसारः- दृष्टः-उपलब्धः परमार्थाय-मोक्षाय सारः प्रस्तावात्क्षान्त्यादिरूपः प्रधानोपायः परमार्थानां वा-ज्ञाना-दीनां सारः-प्रधानं येनासौ दृष्टपरमार्थसारः। उत्त५३२ दृष्टपाठी- दृष्टः-उपलब्धश्चरकसुश्रुषादिर्येन स। ओघ.
४२,७४१ दृष्टसाधर्म्यवत्-त्रिविधानुमाने तृतीयमनुमानम्। भग०
રરા दृष्टिपथप्राप्तता- चक्षुर्विषयः, चक्षुःस्पर्शः पुरुषच्छाया इत्ये-कार्थाः। जम्बू० ४४२ दृष्टिपात-नानाविद्यास्थानं शास्त्रम्। आचा० ४१९। दृष्टिरागः-अप्रशस्तपरिणामविशेषः, प्रावादुकशतानामात्मी-यात्मीयदर्शनानुरागो दृष्टिरागः।
आव० ३८७ दृष्टिवाद-सज्ञाया द्वितीयो भेदः। सम०१८ दृष्टिविपर्यासिका- दृष्टेः-बुद्धेर्विपर्यासिका
दृष्टिविपर्यासिका मतिभ्रम इत्यर्थः। सम० २५ दृष्टिविपर्यासिता- दृष्टेः-बद्धेर्विपर्यासिता
दृष्टिविपर्यासिता मतिभ्रम इत्यर्थः। सम. २५) दृष्टिविपर्यासितादण्डः- मित्रादेरमित्रादिबुद्धया विनाशनम्। प्रश्न. १४३। देउल- देवकुलम्। व्यव० २०५अ। देउलदरिसणं-देवकुलदर्शनं यद्धप्रवेशे चामुण्डाप्रतिमाप्र
णमनम्। पिण्ड० १२९। देउलिअ- देवकुलपरिपालिका वेषमात्रधारिणः। ओघ.
୧୩ देउलिया-देवकुलिकाः-यक्षादीनामायतनं तत् पार्श्ववतिनो वा मठाः। बृह. २३५आ। देवकुलिका।
आव० ३१४१ देज्जं-देयं-अनाभवदवातव्यम्। विपा० ३९| देज्जा- दद्यात्-तदग्रतो ढौकयेत्। उत्त० २७२। देमो-दद्मोभवदभिमतेभ्यः। भग०४७६ देयडा-देयडाः-दृतिकाराः। प्रज्ञा० ५६। देवंधकार-तमस्कायस्य सप्तमं नाम। देवानामति तत्रोद्योता-भावेनान्धकारात्मकत्वाद् देवान्धकारम्। भग०२७०
देवंधगार- देवानामप्यन्धकारोऽसौ तच्छरीरप्रभाया अपि
तत्राभवतादिति देवान्धकारः। स्था० २१७। देव- भगवत्याः त्रयोदशशते देवप्ररुपणार्थो द्वितीय उद्देशकः। भग० ५९६। दीव्यन्ति-स्वेच्छया क्रीडन्तीति देवाः। प्रज्ञा०४३। देवाः-वैमानिकाः। भग. १३५ दैवःवैमानिकः ज्योतिष्कः। दशवै.२४९। असंयतभाषायां दृष्टान्तः। आचा० ३८९। देवशब्देन दवा देव्यश्च गृहीता। सम०६। भगवत्याः दवादशशते देवभेदविषयो नवम उद्देशकः। भग० ५५२ वैमा-निको ज्योतिष्को वा। ब्रह. २६४ । सामान्यः। अन्यो० २५। राजा। नन्दी. १५१॥ देवो गन्धिलविजये वक्षस्कारः। जम्बू. ३५७। देवः अकम्पितपिता। आव० २५५ देवई- देवकी-कुष्णवासुदेवमाता। सम० १५२। आव० १६२। देवकी-वासुदेवमाता। आव० २७२। आगामिन्यामुत्सर्पिण्यां एकादशस्य तीर्थङ्करस्यप पूर्वभवनाम। सम० १५४। देवकी-वसुदेवस्य दवितीया राज्ञी। उत्त. ४८९ देवउत्ते- जम्बूद्वीपे द्वीपे ऐरावते
आगामिन्यामुत्सर्पिण्यां तीर्थ-करः। सम० १५४। देवउल- देवकुलम्। आव० १९०। देवकुलं-देवस्थानम्।
भग. २३७ देवकम्म- देवकर्म-पूर्वसाङ्गतिकदेवप्रयुक्ता क्रिया।
जीवा० १३० देवकम्मणा- देवकर्मणा-देवक्रियया देवतानभावेन शक्त्युप-घातः स्यादिति शेषः। देवश्च कार्मणं च तथाविधद्रव्यसंयोगो देवकार्मणम। स्था० ३९४। देवकम्मविहि-देवकर्मविधिः-देवकृत्यप्रकारः चिन्तितमात्र-कार्यकरणरूपः। जम्ब० २१० देवकहकह- प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्बोलः- कोलाहलो देवकहकहः। जीवा. २४८१ देवकहकहते-देवप्रमोदकलकलः। स्था० २४५। देवकामा-काम्यन्ते-अभिलष्यन्त इति कामा देवानां कामाः देवकामाः-दिव्याङ्गनाङ्गस्पर्शादयः। उत्त. १८७ देवकिब्बिस-देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्या-श्चण्डालप्रायास्तेषामियं दैवकिल्बिषी। बह.
मुनि दीपरत्नसागरजी रचित
[87]
"आगम-सागर-कोषः" [३]