________________
[Type text]
२१४ | गच्छन् । व्यव० २२अ ।
दुइपलासए वणिग्ग्रामे चैत्यविशेषः । उपा० । दुइपलासे वणिग्यामे उद्यानविशेषः । विपा० ४५१ दूपक्काए दूतकार्यम् । आव० २१४
दूओ दूतः उत्त० ३०२
दूढा - दुग्धा । व्यव० ३४५आ।
दूता- दुवन्तः ग्रामानुग्रामं गच्छन्तः । बृह० १८४ अ दूतिपलास - वणिग्ग्रामे चैत्यविशेषः । भग० ५०१, ७५८ दूतिपलासते वणिग्ग्रामे चैत्यविशेषः । अन्त० २३ दूतिपलासे वणिग्यामे चैत्यविशेषः । भग- ४३९, ५२३३ दूतिपिंडो- गिहिसंदेसगं णेति आणेति वा जं तं णिमित्तं पिंड लभति सो दूतिपिंडो। निशी ९६ अ दूब्बलियासमित्तो- दुर्बलिकापुष्पमित्रः । आव० ३०७ । दूर्भाग- अणवकारी वि दूभगणामकम्मोदयातो परस्स अरुइकरो दूभगो। निशी० ११७ अ
दूभगसत्ताए दुर्भगः सत्त्वः प्राणी यस्याः सा ज्ञाता०
१९९ |
-
आगम - सागर - कोषः (भाग:- ३)
दूर्भागनिंबोलियाए- निम्बगुलिकेव- निम्बफलमिव अत्यनादेय-त्वसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिगा दुर्भगानां मध्ये निर्दोलितानिमज्जिता दुर्भगनिबलिता । ज्ञाता० १९९॥ दूमगं- दावकं उपतापकम्। प्रश्न ४१। दूमण- दवनं- उपतापः । प्रश्र्न० २२| दुर्मनसः - दुष्टमनः कारिण उपतापकारिणो वा शब्दादयो विषयाः । सूत्र० ६८ ।
धवलनम्। व्यव० ७ अ ।
दुमिय दुमितं धवलितम् । भग० १४०१ सुधापङ्कधवलितम्। सूर्य० २९३ ।
दूमिया- सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवली कृतकुड्या च बृह० ९२ अ
दूय- दूतः अन्येषां राजादेशनिवेदकः । भग० ३१९ |
दूयत्ता - दूतता । उत्त० ११५ |
दूयेत्- गच्छेद् । आचा० ३८२
दूर अत्यर्थम् । प्रश्न० ६३ । दूरं विप्रकृष्टम् । भग० १३ | विप्रकर्षः । ज्ञाता० ९|
दूरगती दूरगतिः । भगः १३२ |
दूरमूलं अनादिकम्। भग० २१७८ दूरमोगाडे दूरमधोऽवगाह्य ओघ० १२३३
मुनि दीपरत्नसागरजी रचित
[86]
दूरल्लकूविए दूरीयकूपिका- भृगृकच्छहरण्यां
ग्रामविशेषः आव० ६६४
[Type text]
दूरालय दूरे सर्वहेयधम्र्मेभ्य इत्यालयो दूरालयः मोक्षः ।
आचा० १६९ |
दूरुल्लकूविया दूरीयकूपिका- भृगुकच्छहरण्यां ग्रामविशेषः आव० ६६५%
दूरुव- दूरूपं विरूपम् । भग० ४७०।
दूर्वा हरितविशेषः आचा० २८५
दूसं वस्त्रम् आचा० ३४७ भग० ७९१ दूष्यं वस्त्रजातिः । जीवा० २८०॥ वत्थं । निशी. १९८
दूसणा- दूषणा-आम्लरसता । बृह० १९४आ । दूसएणयं - दूष्यपञ्चकम् । आव ०६५२ ।
दूसमसमा दुःषमदुः षमः एकविंशतिवर्षसहस्रप्रमाणः
कालः । भग० २७६।
दूसमसूसमं- दुष्षमसुषमा चतुर्थारकप्रतिभागः । स्था०
७७ ।
दूसमसूसमा दुःषमसुषमः। भगः २७५
दूसमा- दुष्ठु समा दुष्षमा दुःखरूपा। स्था० २७| दुःषमःएकविंशतिवर्षसहस्रप्रमाणः कालः । भग० २७६ |
-
दूसरनाम दुःस्वरनाम यदुदयवशात् स्वर श्रोतॄणामप्रीयते तत् । प्रज्ञा० ४७४१ दूसरयण दूष्यरत्नं- प्रधानवस्त्रम्। जम्बू. १८९ दूसहनिसड्ड- दुस्सहदत्त । मरण० । दूसि - देशी ० दूष्यं मथितं तक्रम्। प्रज्ञा० ३५९ | दूसिकादि- अच्छिमलो। निशी० १९० आ दूसियं दूषितं कलुषितम्। आक• ८४८
दूसी दूषितः नपुंसकपुरुषयोः नपुंसकस्त्रीवेदयोर्निन्दकः । बृह० ७ आ । दूसितो वेदो जस्स स दूसी भण्णति, दोस वा थीपुरिसवेदेसु रज्जति जो सो वा दूसी, दो वा
थी पुरिसवेदे सेवति जो सो दूसी, जो थीपुरिसवेदो दूसति सो वा दूसी निशी० ३१ अ
दूसेड़- दूष्यं वस्त्रजातिः । जम्बू• १२२
दृतिः- बस्तिः । भगः ८
दृतिकाराः देयडाः । प्रज्ञा० ५८००
दृप्तः- मत्तः । उत्तः २४६ ।
दृढप्रहारि- कर्मवशकारके दृष्टान्तः । बृह• ७० अ दृढमित्र:- धनमित्रसार्थवाहस्य मित्रम् बृह० ३०८ आ
* आगम-सागर-कोषः " [3]