________________
आगम- सागर- कोषः (भाग:- ३)
[Type text]
तथाविधा स्थितिरस्येति, द्विसमयस्थितिकम् । उत्तः
५९५|
दुसालयं - विशालकं- द्रुमगणविशेषः । जीवा० २६९ | दुस्संबोध - दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधः । आचा० ३५ |
दुस्सण्णप्पा- जदा सट्ठा तदा दुक्खं सण्णविज्जंति दुस्सण्णप्पा | निशी० ४३ आ ।
दुस्समसुसम - दुष्पमसुषमादुष्षमानुभावबहुलाऽल्पसुषमा-नुभावेति । जम्बू० ८९ | दुस्समा - दुष्षमा अधमकालः । दशवै० २७२ दुस्साहs - दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठु आदरा-तिशयेनाहृतं उपार्जितं दुःस्वाहृतम्। उत्त० २७५ दुस्सील - दुःशीलः- शुभस्वभावहीनः। विपा० ३९। दुष्टमिति रागद्वेषादिदोषविकृतं शीलं-स्वभावः समाधिराचारो वा यस्या सौ दुःशीलः । उत्त० ४५ दुस्सीलंपरियागयं - दुःशीलमेव दुष्टशीलात्मकः पर्यायस्तमागतं दुःशीलपर्यायागतम्। उत्त॰ २५०। दुस्सीला - दुःशीला - पारदारिकाः । बृह० ३११ अ । दुह - दुःखं तापानुभवरूपं दुःखम् । दशवै० ३९। दोह । बृह०
६२ आ। दुखं-प्रकृत्यैवासुन्दरा दुःखजननी । दशवै० २७७ | दुहओ - द्वौ । स्था० ५२२| उभयतः । ज्ञाता० १९२ | रागद्वेषाभ्यां हतः-द्विहतः। आचा० १६९ | दुष्टं हतो दुर्हतः ।
आचा० १६९ |
दुहओखहा - नाड्या वामपार्श्वादेर्नाडीं प्रविश्य तदेव गत्वाऽ–स्या एव दक्षिणपाश्र्र्वादौ ययोत्पद्यते सा द्विधाखा। भग॰ ८६६। उभयतोऽङ्कुशाकारा । स्था०
४०७ |
दुहओवंका– यस्यां वारद्वयं कुर्वन्ति सा द्विधावक्रा। भग० ८६६ | उभयतो वक्रा । स्था० ४०७ | दुहओवत्ता - द्वीन्द्रियविशेषः । प्रज्ञा० ४१ । दुहओवि- द्वाभ्यां प्रकाराभ्यां द्विधा, न शुद्धतादिना स्वसम्ब-न्धिगुणलक्षणेनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रयस-म्बन्धिगुणद्वयलक्षणेन। प्रकारद्वयेनापीत्यपिशब्दार्थः । उत्त० ३४८|
दुहओवेइया - यत्र बाहवोरन्तारा वे जानुनी कृत्वा प्रतिलिख्यते सा द्विघातो वेदिका । ओघ० ११० दुहट्ट - दुर्घटो दुःस्थगो दुर्निरोधः । उपा० २३ | ज्ञाता० १३९|
मुनि दीपरत्नसागरजी रचित
[85]
[Type text]
दुःखितः-दुःखार्तो देहेन। विपा० ४१| दुःखार्त्तः-देहेन दुःखितः। विपा॰ ४१।
दुहण - द्रुघणम् । अनुयो० १७७ । द्रुघणो मुद्गरः । प्रश्न० २१। उपा० ४७। द्रुहणः-टक्करः। प्रश्र्न० ४८। दुहत्ता - दुःखिता - दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं
वा । स्था० ३९९|
दुहतोणंत - द्विधा - आयामविस्ताराभ्यामनन्तकं । द्विधानन्तकं प्रतरक्षेत्रम् । स्था० ३४७ । दुहतोनिसहसंठिया - उभयतो निषधसंस्थिता । उभयतोरथ-स्योभयोः पार्श्वयोर्यौ निषधौ । बलीवद्द तयोरिव संस्थितं संस्थानं यस्या । सा । सूर्य० ७१ | दुहतोवत्तो- द्वीन्द्रियजन्तुविशेषः । जीवा० ३१। दुहतोऽवि - द्वावपि । उत्त० ५१७|
दुहसिज्ज - दुःखशय्यातः नरकादिभवात् । आचा० ४३१ | दुहसेज्जा - दुःखदाः शय्या दुःखशय्याः ताश्च द्रव्यतोऽतथा-विधखट्वादिरूपाः भावतस्तु
दुःस्थचित्ततया दुःश्रमणता-स्वभावाः-प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताः । स्था० २४७ |
दुहिलं- दुहिलं-द्रोहस्वभावम् । सूत्रदोष विशेषः । कलुषं वा येन पुण्यपापयोः समताऽऽपाद्यते। आव० ३७५। द्रोहवत्। प्रश्र्न० ११७| द्रोहणशीलो- द्रोग्धा । उत्त० ३४६ । दुआ- दूताः अन्येषां राज्यं गत्वा राजादेशनिवेदकाः । जम्बू० १९० |
दूइ - दूती-परसन्दिष्टार्थकथिका, उद्पादनादोषे द्वितीय । पिण्ड० १२१ ॥
दूइजित्तए - द्रोतुं विहर्तुमित्युत्सर्गः । स्था॰ ३१०| दूइजित्ता - विहृत्य । सूत्र० ४१८ |
दूइज्जत - परिभ्रमन्। उत्त० ४३१ | द्रवन् वसन् । औप० ४८।
दूइज्जंतयगामं - द्वितीयान्तकग्रामपाखण्डिगृहस्थग्रामम्। आव० १८९ । दूइज्जइ - विहरति । ओघ० ६० | दूइज्जति - रीइज्जति । निशी० १४६ अ ।
दूइज्जमाण- द्रवन् गच्छन् । भग० १० | आचा० ३२४, ३२६। विहरन्। सूत्र० ८७| गच्छन्। ज्ञाता० ८। दूयमानःअनेकार्थत्वाद्धातूनां विहरन्, एकाकीनः साधुः । आचा०
“आगम-सागर-कोषः " [३]