________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
३०६।
निगमितमस्मिन्निति। दशवै. ५२
१५४ दुरुवणीए-दुष्टम्पनीतं-निगमितं-योजितमस्मिन्निति | दुवित्तए- द्रोतुं विहर्तुम्। बृह. १५२ आ। दुरुपनीतं परिव्राजकवाक्यवत्। स्था० २५९।
दुविहनियत्ती- श्रावकत्वप्रव्रजतित्वाभ्यां निवृत्तिरिति। दुरुहइ-आरोहति। राज०४१॥
स्था० ३३० दुरुहिउं- आरोढुम्। आव० २६२
दुव्वए-दुर्वतः-व्रतवर्जितः। विपा० ३९| असम्यग्व्रताऽथवा दुय-दुरूपाणि-विरूपाणि। ज्ञाता०५१
दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वा। स्था० दुरूवा-दुःस्वभावाः। भग० ३०८४
ર૪૮) दुरूहिज्जा -आरुहेत्। आचा० ३७९|
दुव्वण्ण-दुर्वर्णः-दुष्टशरीरच्छविः। जम्बू. ११६) दुरोदरं- दयुतम्। उत्त० ४२६|
एकस्मि-न्नपि न पतति इत्यर्थः। निशी. १२५ आ। दुर्ध्यातः- दुष्टचिन्ताविषयीकृतः। ज्ञाता० १९२। दुव्वलचरित्तो-विणा कारणेन मुलुत्तरगुणपडिसेवणं दुर्भिक्षं-दुरितविशेषः। भग०८
करोति। निशी. १०२ आ। दुलुड्डलेमो- भ्राम्यामः। निशी० २९२आ।
दुव्वा-वीया। निशी. २५५आ। दूर्वा-हरितविशेषः। भग० दुल्लंभ-दुर्लभं-अनिवृत्तिकरणम्। भग० २८९। दुर्लभे दुर्भिक्षे। ओघ० १५०।
दुव्विअड्ढा-दुर्विदग्धा-मिथ्याऽहङ्कारविडम्बिता। दुल्लभदव्वं-सतपागसहस्सपागादि वा त्रिकटुकादि वा। नन्दी०६४। निशी. ९६।
दुव्विचिंतिओ-दुर्विचिन्तितः। आव० ७७८१ दुल्ललियगोडी-दुर्ललितगोष्ठी। आव० ३५३।
दुष्टोविचिन्तितो दुर्विचिन्तितः चलचित्ततयाऽशुभ दुल्लहलंभ-दुर्लभलाभः। आव० ३४५
एव। आव० ५७१। दुल्लु लेमि- गवेषयामि। निशी. १७७ अ।
दुव्वियडा- दुर्विवृता-परिधानवर्जिता। बृह० २५८ अ। दुवए-कांपिल्यपुरे राजा। ज्ञाता० २०७।
विवृता-अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुवक्खरग-दासः। निशी०६५।
दुःशब्देन विशेष्यते विवृता-दुर्विवृतावक्खरियाओ- वेसस्त्रिया। निशी० ११८ आ।
परिधानवर्जिता, विवृतोरुका दुर्विवृता। स्था० ३१३। दुवक्खरिया व्यक्षरिका वेश्या। आव० ४२९। | दुव्विवद्दिया-दुर्विदग्धा। बृह० ५८ अ। दुवग्गोवि- (देशीवचनत्वात्) द्वावपि। बृह. २६०। | दुव्विसुज्झो- दुःखेन विशोध्यो-विशोधयितुं निर्मलतां नेतुं दुवामतराए- दुर्वाम्यतरकं-दुस्त्याज्यतरकलङ्कम्। भग० | शक्यो दुर्विशोध्यः। उत्त० ५०२। २५१
| दुव्वुट्ठी-दुर्वृष्टिः-धान्याद्यनिष्पत्तिहेतुः। भग० १९९। द्वार-द्वारम्। निशी. ९५आ। सीसवारिया। निशी. दुष्प्रणिहितकायिकी-प्रमत्तसंयतस्य क्रिया। १९१ ।
कायिकीक्रियाया द्वितीयो भेदः। आव०६११। दुवारपिंडो-द्वारपिण्डः-द्वारशाखा। जीवा० २०४। | दुष्प्रत्युपेक्षणं-दुष्टं-उद्भ्रान्तचेतसा प्रत्युपेक्षणम्। आव. दुवारबाह-द्वारभागः। आचा० ३३८१
८३६। दुवारवयण-द्वारमेव वदनं-मुखं द्वारवदनम्। भग० दुष्प्रभः-कार्पटिकः। पिण्ड०७१।
दुष्प्रमार्जितचारित्वं-तृतीयमसमाधिस्थानम्। प्रश्न दुवारा- गौपुच्छिकम्। व्यव० १६५ अ।
१४४५ दुवालसंगे- द्वादशाङ्गानि-आचारदीति यस्मिंस्तद दुष्टव्रणादि-नोकर्मद्रव्यदोषो-दृष्टव्रणादिः। आव० ३८९। द्वादशाङ्गम्। सम० १०७।
दुसन्नप्पाणि-दुःसज्ञाप्यानि-दुःखेनार्यसञ्ज्ञां दवासपरियाए-दविवर्षपर्यायः। ज्ञाता० १५५
ज्ञाप्यन्ते। आचा० ३७७।। दुविदु-आगमिन्यामुत्सर्पिण्या अष्टमो वासुदेवः। सम० | दुसमयहिईयं- द्वौ समयौ यस्याः सा द्विसमया
३१३|
मुनि दीपरत्नसागरजी रचित
[84]
"आगम-सागर-कोषः" [३]