________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
आहारः दविभागो वा प्राप्तोऽनेनेति दविभागप्राप्तः दुयगाणि-वे। आव० ३५०| साधुः। भग० २९३
द्यग्गावि- (देशीपदं) प्रक्रमाच्च दवावपि दम्पती। उत्त. दुभिक्ख-दुर्भिक्षं-दुष्कालः भिक्षुकाणां भिक्षाचर्याऽक्षमः- ३९४१ कालः। भग० २००१
द्यड्ढपोरिसी-दव्यर्द्धपौरुषी-सार्द्धपुरुषप्रमाणा छाया। दुभिक्खभत्तं- अडविणिग्गयाणं भुक्खत्ताणं जं
सूर्य. ९१। दुब्भिक्खे राया देति। तं। निशी० २७२ अ।
| दुयादुयं-अतिशयद्रुतम्। तन्दु । दुम-असुरकुमारेन्द्रस्य सप्तमः सैन्याधिपतिः। स्था.
| दुरंत-दुरन्तं-दुष्टफलम्। प्रश्न०६६। दुःखेनान्तः-पर्यन्तो ४०६। द्रुमः-अनुत्तरोपपातिकदशानां दवितीयवर्गस्य यस्य तद् दुरन्तम्। उत्त० २३३। दुरन्तानिसप्तममध्ययनम्। अनुत्त०२ पदान्यनीकाधिपतिः। दुष्टावसानानि। भग. १७४। जम्बू०४०७। दोसु माओ मो। निशी० १० आ। दुरंतपंतलक्खणे-दुरन्तप्रान्तलक्षणः-दन्तानिआनतकल्पे देवविमान-विशेषः। सम० ३५
दुष्टावसा-नानि अत एव प्रान्तानि अमनोज्ञानि दुमणं-दुवनमुपतापनम्। प्रश्न० ३८१
लक्षणानि यस्य सः। भग० १७४। दुरन्तानिदुमपत्तयं- द्रुमपत्रकं-उत्तराध्ययनेषु दशममध्ययनम्। दुष्टपर्यन्तानि प्रान्तानि-अपसदानि लक्षणानि यस्य उत्त० ९, ३३३। सम०६४
सः। ज्ञाता० १३९ दुमपुफिया-द्रुमपुष्पिका-दशवैकालिके
दुरणुपालओ-दुःखेनानुपाल्यत इति दुरनुपालः, स एव प्रथममध्ययनम्। दशवै०१५। दुमपुष्पिका-धम्मो
दुरनु-पालकः। उत्त० ५०२ मंगलं। ओघ. २०३। दोस् माओ दुमो पुप्फ विकसणे दुरत्थाया- (देशी) बहिराभिधायकम्। बृह. १७० अ। दुमस्स पुप्फ दुमपुप्फ तेणदुम-पुप्फेण जत्थ उवमा दुरप्पा-दुरात्मता-दुष्टाचारप्रवृत्तिरूपः। उत्त० ४७९| कीरइ तमज्झयणं दुमपुप्फिया। निशी. १० आ। दुरभिगंध- मृतकलेवरादिवत्। जीवा० २८२। दुष्टगन्धः दुमसेणे-नवमबलदेववासुदेवयोः पूर्व भवीयधर्माचार्यः। ज्ञाता० १६१। तीव्रतरदुष्टगन्धः। आव० ७७१। ज्ञाता० सम० १५३| द्रुमसेनः-अनुत्तरोपपातिकदशानां
१७७ द्वितीयवर्गस्य अष्टममध्ययनम्। अनुत्त० २। दुरभिगंधनामे-दुरभिगन्धः-यदुदयाद् दुरभिगन्धः दुमा-भूमीयआगास य दोस् माया। दशवै० ५। शरीरेष-पजायते यथा लशूनादिनां तत्। प्रज्ञा० ४७३। दुम्मण-दुर्मना-दैन्यादिमान् विष्ट इत्यर्थः। स्था० | दुरहिद्विअ-दुरधिष्ठिं-दुराश्रयम्। दशवै० १९२। १३१|
दुरहियास-दुरधिसह्या। भग० २३१। दुरधिसह्यः। भग० दुम्मणिअ-दौर्मनस्यं-दुष्टमनोभावः। दशवै० २५४। ४८४॥ दुम्मेह-घोसंतस्स वि जस्स गंथो न ठायति स दुम्मेहो। | दुरारद्धं- दुरारब्धम्। आव० ३८७ निशी० ३६ आ। अन्तकृद्दशानां तृतीयावर्गस्य दुरासय-दुःखेनासाद्यतेऽभिभूयत इति दुरासदः दशममध्य-यनम्। अन्त० ३। द्रव्यव्यत्सर्गे
दुरभिभवः। दशवै० ९५ पाञ्चालजनपदे काम्पील्यन-गराधिपतिः य इन्द्रकेत | दुरासया-दुःखेनाश्रीयन्ते अभिभवबुद्धयाऽऽसाद्यन्ते वा दृष्ट्वा संबुद्धः। आव०७१६। उत्त० २९९, ३०३। ज्ञाता० जेतुं सम्भावयन्त केनापीति दुराश्रया दुरासदा वा। उत्त. २१३। प्रश्न०७३।
३५३ दुम्मेहा-दुर्मेधसः-दुर्बुद्धयः। उत्त० ५३०|
दरिद्व- दरष्टिं दर्नक्षत्रं दर्यजनं वा। दशवै०६५। द्य-द्रुतं-यत्त्वरितं गीयते, गीतस्य द्वितीयो दोषः। दुरूक्कं- ईषत्पिष्टम्। आचा० ३४८१ जीवा. १९४१
दुरुत्तर-दुरत्तारः-अकुशलानुबन्धतोऽत्यन्तदीर्घः। द्यओ-द्विका-विपरिणामो दविपदो वा। भग० ३३११ दशवै. २०६। दुयक्खर-दासः। आव०६९०
| दुरुवणियं-दुरुपनीतं-दुष्टमुपनीतं
मुनि दीपरत्नसागरजी रचित
[83]
"आगम-सागर-कोषः" [३]