________________
[Type text]
दुप्पडिलेहणा- दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा। आव० ५७६| दुप्पडिलेहियदूस– दुष्प्रतिलेखितमदुष्यम्। स्था० २३४ दुप्पणिहिआ - दुष्प्रणिहिताः - अनिरुद्धा । दशवै० २२६ । दुप्पडिहियजोगी - दुष्प्रणिहितयोगी-सुप्रणिधिरहितः प्रव्रजितः । दशवै० २२६ |
आगम- सागर- कोषः ( भाग : - ३ )
दुप्पण्णवणिज्जा- दुक्खचरणकरणजातामाताओत्तिए धम्मं पण्णविज्जति । निशी० ४३ अ । दुप्पन्नवणिज्जाणि - दुष्प्रज्ञाप्यानि - दुःखेन धर्मसञ्ज्ञोपदेशेना- नार्यसङ्कल्पान्निवर्त्यन्ते। आचा
३७७ |
दुप्पमज्जणा - दुष्प्रमार्जना- अविधिना प्रमार्जना। आव०
५७३।
दुप्पमज्जियचारि - दुष्प्रमार्जितचारी,
तृतीयमसमाधिस्थानम् । सम० ३७ | दुप्पयं-न पुष्पकमूले स्थितम्। बृह॰ २४१ अ। दुप्परक्कंत- दुष्पराक्रान्तं
प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन । भग०
२०५/
दुप्परिकम्मतराए - दुष्परिकर्मतरंकष्टकर्तव्यतेजोजननभङ्ग-करणादिप्रक्रियम्। भग०
२५१|
दुप्पस्स– दुःखेन दर्श्यते इति दुर्दशं, उपपत्तिभिर्दःशकंशि-ष्याणां प्रतीता वारोपयितुं तत्त्वमिति । स्था० २९७ |
दुप्पहंस - दुःखेन प्रघर्ण्यन्ते-पराभूयन्ते केनापीति दुष्प्रघर्षाः। उत्त॰ ३५३। दुष्प्रघर्षकः-अन्यैर्दुरभिभवः।
उत्त० ३४९|
दुप्पुत्तं - पुप्फगमूलेसु न पइट्ठितं । निशी० ४१ आ । जं ठविज्जंतं उद्धं ठायति चालियं पुण पलोदृति नं दुप्पुत्तं। निशी० १२५आ।
दुब्बल– दुर्बलः-वाध्यादिरोगाक्रान्तः। ओघ० ५०| दुब्बलदेहो– दुर्बलदेहः-कृशशरीरः। ओघ० ७१। दुब्बलपच्चामित्ते - अबलप्रातिवेशिकराजः । स्था० ४६३ । दुब्बलयरो- दुर्बलतरः। आव० ४१६ ।
दुब्बलसरीरो - रोगपीडिओ दुब्बलसरीरो तवसोसियसरीरो वा | निशी० ६५ अ ।
दुब्बलि- दुर्बलिका । आव० २३८ \
मुनि दीपरत्नसागरजी रचित
[Type text]
दुब्बलिय— दौर्बल्यं-श्रमम्। आचा० ३८०। विद्यायां योग्यः | निशी० ७९ अ । दुब्बलियपूसमित्तो- दुर्बलिकापुष्पमित्रः । आव० ३०८ | दुब्बलियापूसमित्त- दुर्बलिकापुष्पमित्रः । उत्त० १७३ | दुब्भगाकरा - सुभगमपि दुर्भगमाकरोतीति दुर्भगाकरा, विद्या - विशेषः । सूत्र० ३१९ ।
दुब्भपुप्फो- उरः परिसर्पविशेषः । जीवा० ३९ | दुभि - अशुभः- मनोज्ञो यो न भवति । स्था० २५| दुब्भिक्ख- दुर्भिक्षं-भिक्षाचराणां भिक्षादुर्लभत्वम् । जम्बू०
६६।
दुभिक्खभत्तं - दुर्भिक्षकाले भिक्षुकाणां निर्वाहार्थं दुर्भिक्षभक्तम् यद् विहितं भक्तं तद् । भग० २३१ | यद् भिक्षुकार्थं दुर्भिक्षे संस्क्रियते तत् । औप० १०१। दुर्भिक्षभक्तम् । स्था० ४६०
दुभिक्खया- दुर्भिक्षता दुर्भिक्षभावः । आव० ८४४। दुब्भिगंध- दुरभिगन्धः-तीव्रतरदुष्टगन्धः। ज्ञाता० १७७ दुब्भिसद्द - अशुभशब्दः । प्रज्ञा० २८९ |
दुब्भिसद्दत्ता- दुष्टशब्दता। ज्ञाता० १७७।
दुभिसद्दपरिणामे - अशुभः शब्दपरिणामः । जीवा० ३७३ | दुभी- अभं रसेण उववेयं पि भोयणं दुब्भिगंध ण पूजितं दुब्भिं। निशी॰।
दुब्भुतिया - कृष्णवासुदेवस्य तृतीया भेरी । बृह० ५६ अ । दुब्भूइ- दुर्भूतिः- अशिवम् । बृह० २६३अ । दुब्भूए– दुः इति निन्दितं भूतं-भवनमस्येति दुर्भूतः दुराचार तया निन्द्यो भूतः । उत्त० ४३६ । दुब्भूय - दुर्भूतं- अशिवम् | जीवा० २८४ | दुष्टाः जन धान्यादीनामुपद्रवहेतुत्वाद् भूताः सत्त्वा यूकानत्कुणोन्दुरतिड्डप्र-भृतयो दुर्भूता इतय इत्यर्थः ।
[82]
भग० १९८
दुभगणामे- दुर्भगनाम यदुदयादुपकारकृदपि जनस्य द्वेष्यः तत् । प्रज्ञा० ४७४ |
दुभाग - ऊनोदरतायास्तृतीयो भेदः, त्रयोदशभ्य आरभ्य यावत् षोडश तावद् विभागोनोदरता । दशवै० २७ विभागा। स्था० १४९| दुभागपत्तोमोअरिया- द्विभागप्राप्तावमोदरिका । औप०
३८
दुभागप्पत्ते - द्विभागः अर्द्धं तत्प्राप्तो विभागप्राप्तः
“आगम-सागर-कोषः " [३]