________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२६५
४३६॥ दुद्धर-दुर्द्धराणि-प्राणातिपातादिनिर्वृतिलक्षानि। पञ्च | दुप्पउत्तकायकिरिया- दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ महाव्र-तानि। प्रज्ञा० ५। दुर्द्धर-गहनम्। स्था० ३६४। कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुद्धरः- प्रतिस्पर्द्धिनामनिवार्यः। प्रश्न०७३।
दुष्प्रयुक्तकायक्रिया, दुष्टं प्रयुक्तं-प्रयोगो यस्य स दद्धरिसं-दुर्द्धर्ष-अनभिभवनीयम्। प्रश्न. १३६।
दुष्प्रयुक्तस्तस्य कायक्रियादुष्प्रयुक्त काय-क्रिया। भग० दुद्धरिसतरा- दुष्प्रघृष्यतरौ-भवतः-दुःखेन परिभूयेते १८२रा दुष्प्रयुक्तस्य-दुष्टप्रयोगवतो दुष्प्रणिहिदुर्जय-तरौ। ओघ० १४९।
तस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् दुधोयतराए- दुष्करतरधावनप्रक्रियम्। भग० २५१।। संवेगनिर्वेद-गमनेन, तथा दुनाम-द्विरूपं सत् सर्वस्य नाम दविनाम। अन्यो० अनिन्द्रियमाश्रित्यशुभमनःसङ्कल्पद्वारेणाप-वर्गमार्ग १०९। द्वयोर्वा नाम्नोः समाहार दविनामं वा। अन्यो. प्रतिर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः काय-क्रिया १०९|
दुष्प्रयुक्तकायक्रिया। स्था० ४११ दुन्नरा- दुर्नयः-स्त्र्यादिसंसत्कस्थानवासः। बृह. ५आ। | दुप्पउलि- दुष्पक्वः-अस्विन्नः। आव० ८२८१ दुन्निक्कमा-दुःखेन नितरां क्रमः, क्रमणं यस्यां सा दुप्पउलिओसहिभक्खणया-दुष्पक्वौषधिभक्षणतादुनिष्क्रमा दुरतिक्रमणिया। जम्बू. १६९।
अस्वि-न्नौषधिभक्षणता। आव० ८२८। दुन्नामधिज्ज-दुर्नामधेयं-पुराणः प्रतित इति
दुप्पए- अधोभागाप्रतिष्ठिते- प्रतिष्ठा नरहिते। ओघ० कुत्सितनामधेयं च। दशवै० २७६।
२११॥ दुपओआरं-द्वयोः पदयोः-स्थानयोः
दुप्पट्ठियसुप्पट्ठिओ-दुष्टं प्रस्थितः-प्रवृत्तो दुष्प्रस्थितः पक्षयोर्विवक्षितवस्तुत-विपर्ययलक्षणयोरवतारो यस्य दुरा-चारविधातेतियावत् सुष्ठु प्रस्थितः सुप्रस्थितः तद् द्विपदावतारम्। स्था० ३९।
सदनुष्ठानक-तेति। उत्त० ४७७। दुपक्ख-दवौ पक्षावस्येति दविपक्ष-कर्मबन्धनिर्जरणं | दुप्पडिकंत-मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितं प्रतिपक्ष-दवयसमाश्रयणात्। सप्रतिपक्षमनैकान्तिकं, दुष्परा-क्रान्तं, दुष्पराक्रान्तं, दुष्पराक्रान्त हेतु वा, पूर्वापरविरुद्धार्थाभिधायीतया विरोधिवचनमिति। सूत्र० वधबन्धनादि वा। दशवै० २७४। २१६। दृष्टः पक्षो दुष्पक्षः असत्प्रतिज्ञाभ्युपगम्। सूत्र० । | दुप्पडिक्कंतो- दुष्प्रतिक्रान्तः-दुःशब्दोऽभावार्थस्तेन ९१
प्रायश्चि-त्तप्रतिपत्त्यादिना-अप्रतिक्रान्तःदुपडोयार-द्वयोः प्रत्यवतरो यस्य तत्
अनिवतितविपाक इति विपा० ३८1 द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः। | दुप्पडिताणंदे-दुष्प्रत्यानन्दः-उपकृतेन कृतमुपकारं यो स्था० ३९। द्विप्रकाराः जीवाश्चाजीवाश्च। आव० ४७७। | नाभिमन्यते। स्था० २४९। दुपमज्जिय- दुष्प्रमार्जितं-तृतीयमसमाधिस्थानम्। आव० | दुप्पडिबोहिणि- सद्धम्मे दुक्खं बुज्झंति। निशी० ४३।
दुप्पडियाणंदे- दुष्प्रत्यानन्दः-साधुदर्शनादिना दुपयं-द्विपदं-शकटम्। ओघ० १४१। दासीमयूरहंसादि। नानान्यत इति। विपा० ३९। आव० ८२६
दुप्पडियारं-दुःखेन-कृच्छ्रेण प्रतिक्रियते कृतोपकारेण दुपयचउप्पयपमाणाइक्कमे
| पुंसा-प्रत्युपक्रियत इति खलप्रत्यये सति दुष्प्रतिकरंद्विपदचतुष्पदप्रमाणातिक्रमः। आव० ८२५१
प्रत्युपकर्तु-मशक्यमिति यावत्। स्था० ११७) दुप्पउत्त-अकुसलमणो। दशवै. ६० दुष्प्रयुक्तः-दुःसा- | दुप्पडिलेह-दुष्प्रतिलेखितदूष्यपञ्चकम्, दूष्यपञ्चकस्य धितः। ओघ० २२७।
द्वितीयो भेदः। दुप्पउत्तकाइया-दुष्टं प्रयुक्तं-प्रयोगः कायादीनां यस्य स पल्हवी कौतपी पावर इनवत्वकदंष्ट्रागाली भेदभिदुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तकायिकी। प्रज्ञा० । न्नम्। आव० ६५२।
६५३
मुनि दीपरत्नसागरजी रचित
[81]
"आगम-सागर-कोषः" [३]