________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
कुट्टयित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि। | दुग्घासं-दुर्गासं-दुर्भिक्षम्। बृह. २३ । प्रश्न०७० दुकूलः-वृक्षविशेषः। प्रश्न०७०| ज्ञाता०२७ | दुघण-द्रुघणम्। राज०२२ जीवा० १२१। द्रुघणः-मुद्गरुक्खो। निशी. २५४ आ। दुकूलं-वस्त्रजातिविशेषः। रविशेषः। प्रश्न. ४८1 जीवा. २६९।
दुचक्कगं-द्विचक्रकं-शकटम्। बृह. ७७आ। द्विचक्रंदुगूल- गौडविषयविशिष्टं कार्पासिकं दुकूलम्।
गन्त्रिका। ओघ०१४० वृक्षविशेषस्तस्य वल्कं गृहीत्वा उदूखले जलेन सह दुचक्कलेवो-द्विचक्रलेपः-शकटलेपः। बृह० ८२ अ। कुट्टयित्वा बुसीकृत्य च व्यूयते यत्तद् दुकूलम्। जम्बू. | | दुचक्का-विचक्रा-गडिआ। ओघ० १३५ १०७
दुच्चय-दुष्टः-कर्मद्रव्यसञ्चयः। भग० २८९। दुगोत्तफुसिया- वल्लीविशेषः। प्रज्ञा० ३२
दुच्चिण्ण-दुश्चीर्णः-परस्त्रीगमनादिदुराचारः। बृह. ९८ दग्ग-दर्गाणि-जलदुर्गाणि, पर्वता एव दुर्गाणि। बृह. १८६ | । दुश्चीर्ण-दुश्चरितं मृषावादनपारदार्यादि। ज्ञाता० अ। कष्टसाध्यः। भग० ४८४। दुगाणि-खातवलयप्राकारा- २०५५ दिदुर्गमाणि। जम्बू. १६८1 दुरधिगमाः। सम० १११। जं | दुच्चिन्न- प्रमादकषायजदुश्चरितजनितं दुश्चरितं, अटविमज्झे भिल्लपुलिंदचाउव्वन्नजणवयमिस्सं दुश्चरितहेतु वा, मद्यपानाश्लीलानृतभाषणादि वा। दुग्गं। निशी० २१ । दुर्गम-स्थानम्। बृह० २२९ अ। दशवै० २७४। दुर्गदुष्प्रवेशम्। विपा०६२। दुर्ग-जलस्थलदुर्गरूपम्। | दुजडी-अष्ठाशीतौ महाग्रहे चतुरशीतितमः। स्था० ७९| प्रश्न० ५०| दुर्ग-व्यसनम्। प्रश्न० ६३। दुर्ग-प्रकारः। | दुज्जंतु-दूयन्तां-लूयन्ताम्। प्रश्न० ३९| आव० ७३२दुर्ग-दुःखाश्रयणीयम्। भग० २३१। दुर्गः- | दज्जम्मजात-दर्जन्मजातः। आव. ५७८ जलदुर्गा-दिकः। भग० १७४। दुर्ग
दुज्जोहण-दुर्योधनः। ज्ञाता० २०८। खातवलयप्राकारादिदुर्गमम्। भग० ३०७।
दुज्झाओ-दुष्टो ध्यातो दुर्ध्यातः-आतरौद्रलक्षणः दुग्गइवड्ढणं-दुर्गतिवर्धनं-संसारवर्धनम्। दशवै. २००९ एकाग्रचि-त्ततया। आव० ५७१, ७७८1 दुग्गए-दुर्गतः-दरिद्रः। स्था० २४९।
दुहगंडो-दुष्टव्रणः-कुष्ठी। उत्त० २१८॥ दुग्गओ-दुगौः-गलिबलिवईः। दशवै० २५०| दुहस्सो- दुष्टाश्वो गर्दभः। बृह० २४० अ। दुग्गता-दुर्गताः-दुःस्था। स्था० १४७।
दुहुऽस्स-दुष्टाश्वः गर्दभः। ओघ०७१॥ दुग्गतिप्पवाओ-दुर्गतौ नरकादिकायां कर्तारं- | दुह्राण-द्विः। स्था० ३३०| प्रपातयतीति दुर्गतिप्रपातः, दुर्गतौ वा प्रपातो यस्मात् । दुढे- दुष्टः-विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स सः, प्राणवधस्या-ष्टादशमः पर्यायः। प्रश्न० ५।
चाप्रज्ञापनीयो, दवेषेणोपदेशाप्रतिपत्तेः। स्था० १६५ दुग्गम-दुःखेन गम्यत इति दुर्गमं भावसाधनोऽयं, | दुणापाणियं-दुर्गन्धपानीयम्। आव० ५५६। कृच्छ्रवृत्ति-रित्यर्थः। स्था० २९६। दुर्गमः-कृच्छ्रगतिकः।। | दुणिसीहिया-दुर्निषीधिका-कष्टस्वाध्यायभूमिः। प्रश्न प्रश्न. २०
१६४। दुग्गय-दुर्गतः-दरिद्रः। उत्त० २२६।
दुतं-द्रुतं त्वरितम्। स्था० ३९६। जम्बू०४१७ दुग्गा-दुर्गा-कोट्टक्रिया सैव महिषारूढरूपा। ज्ञाता० १३९। | दुइंतदोस-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमाच्चक्षुषस्तदेव दुर्गा-महिषारूढाऽऽर्या। अनुयो० २६।
दोषो दुर्दान्तदोषः। उत्त० ६३१। दुग्गासे- दुःखेन ग्रासो यत्र तद् दुर्गासः-दुर्भिक्षम्। पिण्ड० दुद्दाइ-अवसंपण्णाणवि न देइ। निशी० ८३ ८८1
दुद्धं-दुग्धम्। आव० १९८१ दुग्गुच्चपव्वओ-दुर्गोच्चपर्वतः। आव० ३८४। दुखकाओ-दुग्धकायो नाम दुग्धघटकस्य कापोती। आव० दुग्गूढं- दुर्गुढं-दुष्प्रावृतम्। बृह. ५५आ। दुग्घट्टा-दुर्घटा-दुराच्छादा। प्रश्न० ६०|
| दुद्धजाई-दुग्धजातिः-आस्वादतः क्षीरसदृशी। जीवा०
५५५
मुनि दीपरत्नसागरजी रचित
[80]
"आगम-सागर-कोषः" [३]