________________
[Type text]
आगम- सागर - कोषः (भाग:- ३)
दुक्खाययणं– दुःखायतनम्। उत्त० ३२९|
यस्य तत् द्व्यर्द्धं - सार्धमित्यर्थः, द्व्यर्द्धमर्द्धाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां द्व्यर्द्धक्षेत्राणि । दुक्खावणा - दुःखापना- मरणलक्षणदुःखप्रापणा, अथवा सूर्य० १७७ । इष्ट वियोगादिदुःखहेतुप्रापणा । भग० १८४ । दुक्खाविज्जइ - दुःख्यते । आव० ४०५ |
दुआइक्ख- दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वम्। स्था०
२९६
दुक्खुव्वेअ - दुःखाद् उद्वेगो यस्य स दुःखोद्वेगः । आचा०
दुइओ - द्वितीयः । उत्त० २२३ |
११९|
दुइज्जतो- द्वितीयान्तः - पाषण्डी गृहस्थः । आव० १८९ | दुइज्जमाणा - द्रवन्ति इतस्ततो दोलायमानानि । जम्बू०
२३५|
दुकूलं- वस्त्रविशेषः । भग० ४६० | कार्पासिकं -
अतसीमयम्। भग० ५४०। वृक्षविशेषः । भग० ४६०| दुकोडी - विसोहिकोडी अविसोहीकोडी | निशी० ९१ | दुक्कडगरिहा- ऐहिकान्यभविकपापनिंदम्। चतु॰। दुक्करं दुःखेन क्रियत इति दुष्करं दुरनुष्ठानम् । उत्तः ११६। दुष्करं-अपूर्वकरणतो ग्रन्थिभेदः । भग० २८९ | दुक्कराई - दुःखेन क्रियन्ते करोतेः सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि दुःशकानि । उत्त
६६५ |
दुक्काल- दुष्कालः धनधान्यादिसमृद्धिहीनःकाल । भग० १९९| दुष्कालो-धान्यमहार्घतादिना दुष्टः कालः । जम्बू०
६६।
दुक्कुट्टिओ - दुष्कृष्टः । आव० ६२२
दुक्खं दुःखं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा । आचा० १४५| अज्ञानं मोहनीयं वा । आचा० १५३ । दुःखयतीति दुःखं संसारः । उत्त० ६२१ । दुःखहेतुम् । उत्त ६२४। दुःखयतीति दुःखं-अष्टप्रकारं कर्म तत्फलं वाऽसातोदयादिरूपम्। सूत्र० १३। दुःखयतीति दुःखं पापं कर्म्म। उत्त॰ २६२| सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःख-हेतुत्वाद् दुःख कर्म। भग० ३८ दुःखं दुःख कर्म | भग० २९० | दुःखहेतुः । भग० ४८४ । दुःखं दुःखविषयको भग-वत्याः प्रथमशतके द्वितीय उद्देशकः। भग॰ ६। दुःखयतीति दुःखः। उत्त॰ ११९| दुःखानि कर्माणि। उत्त० २९३ | दुक्खसंभवा- दुःखं पापकर्म ततः संभवः उत्पत्तिर्येषां ते दुःखसम्भवाः । उत्त० २६२॥ इहान्यजन्मनि च
दुःखभाजनम् । उत्त० २६८ दुक्खसावयाइण्ण- दुःखश्वापदाकीर्णः । ज्ञाता० १६९|
मुनि दीपरत्नसागरजी रचित
[79]
[Type text]
दुखुरा - द्विखुराः- गवादयः । उत्त० ६९९। द्विखुराःउष्ट्रादि-चतुष्पदाः । जीवा० ३८ | दुगंछे- जुगुप्साकर्म्म-यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तत् । स्था० ४६९ । दुगंधी - दुर्गन्धी-सुनन्दश्रावकस्य द्वितीयो भवः । उत्त
१२३|
दुग - क्रियाविषयमेकसमयमनुभूयमानं उपचारात्तत्प्रतिज्ञाताऽपि द्विकः । उत्त० १५२ एकसमये वे क्रिये समुदिते द्विक्रियं त-दधीयते तद्वेदी वा वैक्रियः, कालभेदेन क्रियाद्वयानुभवप्ररूपी । आव० ३११। दुगाउयं द्विगव्यूतं-क्रोशद्वयम् । ओघ० ७८ । दुगुरुणा - जुगुप्सा | आचा० ७५ | दुगुंछमाण - जुगुप्समानः- निन्दन्परिहरन्। आचा० ११४। जुगुप्समानः । उत्त० २२८
दुगंछा - जुगुप्सा प्रवचनखिंसा । स्था० १३८ । विचिकित्सा अनेषणीयशङ्का। आचा० ३३२| जुगुप्साअस्नानादिमलि-नतनुसाधुहीलना । उत्त० ३६१। दुगुंछामि - जुगुप्सामि-निन्दामि । आव० ३६४। दुगुंछामोहणिज्जं - यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत्, जुगुप्साजनकं मोहन जुगुप्सामोहनीयम् । प्रज्ञा० ४६९ | दुर्गाच्छिय- जुगुप्सितं - छिम्पकादि। ओघ० १५६। दुर्गाच्छिया - जुगुप्सिकताः-निन्दिताः। ओघ० १२० दुगुल्ल- दुकुलं-कार्पासिकं वस्त्रम्। राज० ३७। दुकूलं गौडवि-षयविशिष्टकार्पासिकम्। आचा० ३९४। कार्पासिकं वस्त्रम्। जीवा० २१० | कार्पासिकमतसीमयं वा वस्त्रम्। सूर्य० २९३। वस्त्रम्। जम्बू॰ २८५| ज्ञाता० २७| जीवा० २३२। वृक्षविशेषः । तद्वल्कलाज्जातं दुकुलंवस्त्रविशेषः। ज्ञाता० २७। दुकूलानीति दुकूलो वृक्षविशेषः, तस्य वल्कं गृहीत्वा उदूखले जलेन सह
“आगम-सागर-कोषः " [३]