________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दिवसदेवसिअं- दिवसदैवसिकम्। आव० ५२
दिसाकमारा-दिक्कमाराःदिवसदेवसिया-दिवसदैवसिको। आव० ४१६
वैश्रमणस्याज्ञोपपातवचननिर्देश-वर्तिनो देवाः। भग. दिवसभयत-प्रतिदिवसं नियतमूल्येन कर्मकरणार्थं यो | १९९। भवनपतिभेदविशेषः। प्रज्ञा०६९। प्रज्ञा०६९। गृह्यते स दिवसभृतकः। स्था० २०३।
दिसाकुमारीओ-दिक्कुमार्यःदिवा-दिवसः। भग० २४७
वैश्रमणस्याज्ञोपपातवचननिर्देशवर्तिन्यो देव्यः। भग. दिवागरे-दिवाकरः। सूर्यः। उत्त० ३५१|
१९९। दिविच्चिगा- दवैप्या-द्वीपसम्बन्धिनः। भग० २१२। दिसाचक्कवाल- एकत्र पारणके पूर्वस्यां दिशि यानि दिविट्ठ-द्विपृष्ठः-द्वितीयो वासुदेवः। आव० १५९। फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दिविय-द्वीपिनं-चित्रकम्। आचा० ३३८1
दक्षिणस्यामित्येवं दिक्चक्र-वालेन तत्र तपःकर्मणि दिव्व-द्यौः स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र पारणककरणं तत्तपःकर्म दिक्चक्र-वालम्। निर०२६। भवो दिव्यो वैमानिकसम्बन्धी। स्था० २७४। दिव्यः- एकत्रपारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य देवभवः। भग० ६७३। दिवि भवः दिव्यः अतिप्रधानः भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन इत्यर्थः। सूर्य २६७। दिव्यः-स्वर्गसम्बन्धी प्रधान यत्र तपःकर्मणि पारणककरणं तत्तपःकर्म इत्यर्थः। स्था० ४२११ दिव्यम्। आव. १८८ दिवि भवं । दिक्चक्रवालेन। भग० ५२० | दिव्यम्, प्रधानं च। जीवा० १६२। ज्ञाता० १३१। दिव्यं- | दिसाचरा-दिशं-मेरां चरन्ति-यान्ति मन्यन्ते भगवतो व्यन्तराद्यदृट्टहासादिविषयम्। आव०६६०| देवीनामिदं | वयं शिष्या इति दिक्चराः देशाटा वा। भग०६५९| दैवं, अप्सरोऽमरसम्बन्धि। दशवै०१४८1
दिसाजत्ता-दिग्यात्रा। आव० ५५५ दिग्यात्रा-व्यवहारः। दिव्वचूण्णं-दिव्यचूर्णम्। आव. २७७।
आव०६८८, ७०५ दिव्वतुडियं-दिव्यत्रुटितं-दिव्यतूर्यम्। जीवा० २४५) | दिसाणुवाए- दिशामनुपातो-दिगनुपातः दिगनुसरणं दिव्वरयणपज्जत्तो-दिव्यरत्नपर्याप्तः। आव०४१३ दिशोऽ-धिकृत्य वा। प्रज्ञा० ११४॥ दिव्वा-दिव्वा स्वर्गसम्भवा प्रधाना वा। स्था० १४४। दिसादाहा-दिग्दाहाः-अन्यतरस्यां दिशि दिव्वा-प्रधाना। भग. १६७ देवगतिः। ज्ञाता०३६। छिन्नमूलज्वलन-ज्वालाकरालिताम्बरप्रतिभासरूपः। दिव्वाइं- दिव्वानि। भग० ६६२ अतिप्रधानाः। जम्बू०६३। अनुयो० १२१। जीवा० २८३। दिशो दिशि वा दाहो दिव्वागा-मुकुलीअहिभेदविशेषः। प्रज्ञा० ४६।
दिग्दाहः। दिव्वाणुभाव- देवानुभावः-भाग्यमहिमाऽथवा दिसादीअ-दिशामाहिः-प्रभवो दिगादिः, तथाहि दिव्येनदेवसम्ब-न्धिनाऽनुभावः
रुचकाद्दिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको अचिन्त्यवैक्रियादिकरणमहिमा। जम्बू. २०२।
मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते, मेरोः दिशं-आचार्यलक्षणाम्। व्यव. २०४ आ।
पञ्चदशमनाम। जम्बू० ३७५। दिसंतु- प्रयच्छन्तु। आव० ४१०
दिसापालो-दिक्पालः। आव० ४०० दिस-दिशेति व्यपदेशः प्रव्रजनकाले उपस्थानाकाले वा य | दिसापेक्खिणो-उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि
आचार्य उपाध्यायो वा व्यपदिश्यते सा तस्य दिशा समुच्चिन्वन्ति। औप० ९० इत्यर्थः। निशी. २९० अ। भगवत्या दशमशतके प्रथम | दिसापोक्खिणो-उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि सम्उद्दे-शकः। भग० ४९२।
पचिन्वन्ति। भग. ५१९। उदकेन दिशः प्रोक्ष्य ये फलपदिसमूढो-विवरीतदिसा गेण्हति। निशी० ४१ आ। ष्पादि समच्चिन्वन्ति। निर०२५१ दिसा-दिसादाहकरणं-दिग्दाहकरणम्। आव०७३५॥ दिसापोक्खियतावसो-दिक्प्रोक्षिततापसः। आव० ३५६। दिशतीति दिक, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं | दिसाबंध-दिग्बन्धः-पदे स्थाप्यमानः। व्यव. २१२आ। वा। आचा०१३।
निशी० २६५।
मुनि दीपरत्नसागरजी रचित
[75]
"आगम-सागर-कोषः" [३]