________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
३८१
दिसायत्तिए-दिग्यात्रा-देशान्तरगमनं प्रयोजनं येषां दिसिपडिवज्जावणं-दिक्प्रतिपादनं तानि दिग्यात्रिकानि। उपा० ३।
अचित्तसंयतपारिष्ठापनि-कीविधि प्रतिदिक्प्रदर्शनम। दिसायरिओ-दिशाचार्यः-आचार्यविशेषः। दशवै. ३१| आव० ६३९। दिसावाणिज्जं-दिशावाणिज्यम्। उत्त. २१०
दिसिविभागो-दिग्विभागः-अचित्तसंयतपारिष्ठापनिकी दिसाविचारिणो-दिशास विशेषेण-मेरुप्रादक्षिण्यनित्यचा- | प्रति दिक्प्रदर्शनं दिक्प्रतिपादनम्। आव०६३९। रितालक्षणेन चरन्ति-परिभ्रमन्तीत्येवंशीलाः विचारिणः | दिसिभाए-दिशां भागः दिग्रुपो वा भागो उत्त० ७०२
गगनमण्डलस्य दिग्भागः। भग०६। दिसासोत्थिअ-दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः। | दिसोदिसं-दिशाश्च विदिसाश्च दिसोदिसं। निशी० २०४ औप. १९।
आ। एकस्या दिशः सकाशादन्यां दिशं दिशोदिशम्। दिसासोवत्थिअ-दिक्सौवस्तिको-दिक्प्रोक्षकः-दिक्प्रधानः प्रश्न. १९। दिशोदिश-सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु। स्वस्तिको, दक्षिणावर्तः स्वस्तिक इत्यन्ये। जम्बू. आचा०४३०१ ११ दिक्प्रधानः स्वस्तिको दिक्स्वस्तिको
दिसोदिसि-दिशः सकाशादन्यस्यां दिशि अभिमतदिक दक्षिणावतः प्रश्न० ८१। दिक्सौवस्तिकः-दिक्प्रोक्षको | त्या-गाद्दिगन्तराभिमुखेनेत्यर्थः दिशोदिशः, अथवा दक्षिणावर्तः। स्वस्ति-कः। जीवा० २७२।
दिगेवोपदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने दिसासोवत्थियं- आरणकल्पे देवविमानविशेषः। सम० तद्दिगपदिक्। भग० ३१९॥
दिस्स- दृष्ट्वा-अवलोक्य। उत्त० ४९० दिसासोवत्थिया- दिक्प्रधानाः स्वस्तिकाः। जम्बू०४५ दीण-दीनः-द्रव्यदैन्यमङ्गीकृत्य म्लानवदनः। दशवै. दिसासोवत्थियासणं- यस्याधोभागे दिक्सौवस्तिका १८६। दीन-दीनः-शृगालत्वविहारी। आचा० २५३। आलि-खिताः सन्ति तद् दिक्सौवस्तिकासनम्। जीवा. | दीणाजाती-दीनं-दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति २००
तथा याचत इत्येवंशीलो दीनयाची दीनं वा, यातीति दिसासोवत्थियासणाई-येषामधोभागे
दीनयायी दीना वा-हीना जातिरस्येति दीनजातिः। स्था० दिक्सौवस्तिकादिक्प्र-धानाः स्वस्तिकाः आलिखिताः २०६। सन्ति। जम्बू. ५६|
दीणपन्ने-दीनप्रज्ञः-हीनसूक्ष्मालोचनः। स्था० २०७। दिसाहत्थिकूडा-दिक्षु ऐसान्यादिविदिक्प्रभृतिषु | दीणमणे-दीनमनाः-स्वभावत एवानुन्नतचेताः। स्था० हस्त्याकाराणि कुटानि दिग्हस्तिकूटानि। जम्बू. ३६०।। २०७४ शीताशातोदयो-रूभयकूलवर्तीनि पूर्वादिषु दिक्षु दीणरुवे-दीनरूपः-मलीनजीर्णवस्त्रादिनेपथ्यापेक्षया। हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि। स्था० ४३९) स्था० २०७४ दिसिदाघे- एकतरदिग्विभागे महानगरप्रदीपनकमिव य | दीणववहारे-दीनव्यवहारःउद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः। दीनान्योऽन्यदानप्रतिदानादिक्रिय हीनविवादो वा। स्था. स्था०४७९
२०७। दिसिदाह-अन्यतमदिगन्तरविभागे उपरि
दीणसंकप्पे-दीनसङ्कल्पः-उन्नतचित्तस्वाभाव्येऽपि प्रकाशोऽधस्ता-दन्धकार ईदृक् छिन्नभलो दिग्दाहः। कथञ्चि-द्धीनविमर्शः। स्था० २०७४ आव० ७३५ दिग्दाहः-अन्यतमस्यां दिशि
दीणसीलाचारे-दीनशीलसमाचारः-हीनधर्मानुष्ठानः। अधोऽन्धकाराः उपरि च प्रकाशात्माका
स्था० २०७१ दह्यमानमहानगर प्रकाशलल्याः। भग० १९६। दिशि दीणा-दीना-दैन्यवती। विपा०४९। पूर्वादिकायां च्छिन्नमुलो दाहः प्रज्वलनदिग्दाहः। व्यव० | | दीणार-दीनारं-सुवर्णमुद्रा। दशवै० ३७। २४१ आ।
दीणारमालिया-दीनारमालिका-भषणविधिविशेषः।
मुनि दीपरत्नसागरजी रचित
[761
"आगम-सागर-कोषः" [३]