________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
जीवा० ३९
दित्ताई-दीप्तानि-प्रसिद्धानि दृप्तानि वा-दर्पवन्ति। दिट्ठीविसलखिओ- दृष्टिविषलब्धिमान्। आव० २८९। स्था० ४२११ दिट्ठीविसा- दृष्टौ विषं येषां ते दृष्टिविषाः। जीवा० ३९। दित्ती-दीप्तिः -दीपनम्। ज्ञाता० १७०। प्रज्ञा०४६|
दिन-अहोरात्रवाची। जम्बू. १५०| दिहीसूल- दृष्टिशूलः-नेत्रशूलम्। ज्ञाता० १८३।
दिनारो-दीनारः-सुवर्णमुद्रा। आव० ४२२। दिट्ठीसेवा- दृष्टिसेवा-भावसारं तदृष्टेदृष्टिमेलनम, दिन्न-दत्तः-न्यस्तः ज्ञाता०४०। उत्त० ३२१|
संप्राप्तका-मस्य द्वितीयो भेदः। दशवै. १९४१ दिप्पणिज्जे-दीपनीयं-अग्निवृद्धिकर, दीपयति दिणयर-चतुर्दशस्वप्ने सप्तमम्। ज्ञाता० २०
जठराग्निमिति दीपनीयम्। जम्बू. ११९) दिणारो-दीनारः-सुवर्णनिष्कविशेषः। आव० ६७१। दियग्गं-दिवाग्रं दिवपरिमाणम्। सूर्य. ११॥ दिण्ण-दत्तः-तापसविशेषः। आव. २८७। पार्श्वजिनस्य दियह-दिवसः। आव. २९२१ प्रथमः शिष्यः। सम० १५२ दत्तं-वितीर्ण
दिया-द्विजः-पक्षी। आचा० २४८ विजाःभृतिभक्तलक्षणं द्रव्यभोजनस्वरूपम्। ज्ञाता० १५३| संस्कारापेक्षया द्वितीयजन्मानः उत्त० ५२३। श्रेयांसतीर्थंकरस्य पूर्व-भवनाम। सम० १५१। दत्तः- दियापोए-दविजः-पक्षी तस्य पोतः-शिशः दविजपोतः। नमिजिनप्रथमभिक्षादाता। सम० १५१। आव०१४७। आचा०२४८१ दिण्णवियारे-दत्तविचार-यत्र कार्पटिकादिर्न कोऽपि दिरिकयपयारो-जं दिक्खियेण आयरियव्वंति। दशवै. वार्यते तत्। व्यव० ३०१ अ।
३२ दिण्णेय-चन्द्रप्रभजिनस्य प्रथमः शिष्यः। सम० १५२ दिलि- ग्राहभेदः। सम० १३५ दित्तं-दीप्तम्। जीवा० ३८६। दीप्तः-तेजस्वी दृप्तो वा दिलिवेढय-दिलिवेष्टः-ग्राहभेदः। प्रश्न. ७ दर्प-वान्। भग० ४५९। रक्तम्। ज्ञाता०८०। दृप्तः- दिली- ग्राहविशेषः। प्रज्ञा०४४। जीवा० ३६। उन्मत्तः। पिण्ड. १६३। दीप्तः, दृप्तःमारकः। ओघ० दिवड्ढ़-दवे च अधिकमर्थं तस्मिन् तद अध्यर्धं १२०१ दीप्तः-तेजस्वी। सत्र०४०७। दृप्ताः -मदो
व्यर्द्धम्। आव० ३९। न्मत्ततया दर्पाध्माताः। जीवा० १८८1 दीप्तः-दीप्यते | दिवड्ढखेत्तं-सार्द्धक्षेत्रम्। आव० ६३४| पत्तलकद्वयं स्म भास्करः। जीवा० ३४१। दीप्तः-प्रसिद्धः दृप्तो वा। उत्तरात्रयं पुनर्वसुरोहिणीविशाखा इति दर्पितो वा। भग० १३४१
षट्पञ्चचत्वारिंशत्मुहूर्तानि नक्ष-त्राणि। दित्तचित्ते- दृप्तचित्तः-पुत्रजन्मादिना दर्पवच्चित्तः पञ्चचत्वारिंशन्मुहूर्तभोग्यम्। बृह. १४८ अ। उन्मत्त एवेति। स्था० ३०५ दृप्तचित्तो हर्षातिरेकात्। । दिवड्ढखेत्ता-द्वितीयमपार्द्ध यत्र तत् व्यपार्द्ध स्था० ३१५
सार्द्धमित्यर्थः क्षेत्रं येषां तानि। स्था० ३६७। दित्तचित्ता-लाभादिमदेन परवशीभूतदया।
दिवस-दिवसः-चतुष्प्रहरात्मकः यद्वा हर्षातिरेकेणा-पहतचित्ता सा दीप्तचित्ता। बृह. २१० आकाशखण्डमादित्येन स्वभाभिाप्तं तत् दिवसः। अ। बृह. २३६ ।
आव. २५७। अहोरात्रं सूर्य-प्रकाशवतः कालविशेषः। दित्ततवो-दीप्तं जाज्वल्यमानदहन इव
जम्बू० ४९११ कर्मवनमहनदहनस-मर्थतया ज्वलितं तपो
दिवसखेत्तं-दिसक्षेत्रम्। सूर्य १२॥ धर्मध्यानादि यस्य सो दीप्ततपः। सूर्य ४। दिवसखेत्तस्स-दिवसलक्षणस्य क्षेत्रस्य दित्तरूवे-दीप्तं रूपमस्येति दीप्तरूपः। उत्त० ३५८। दिवसस्यैवेत्यर्थः। सम० ८६। दित्तवयणं-दीप्तवचनं-कुपितवचनम्। प्रश्न. १६० दिवसचरिम-दिवसचरमम्। आव० ८५३। दित्ता-दीप्ता-रोषणा। आव० ७१९। दीप्ता-उज्वला दिवसतिही-तिथेर्यः पूर्वार्द्धभागः स दिवसतिथिः। सर्य. ज्वालाकराला वा। उत्त०४५७)
१४९|
मुनि दीपरत्नसागरजी रचित
[74]
"आगम-सागर-कोषः" [३]